समाचारं

"शरदऋतौ फलानि खादन्तु" इति प्रायः कीदृशं फलं वदन्ति?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राचीनजनानाम् आहारप्रज्ञायां "शरदऋतौ फलं खादतु" इति सुभाषितम् अद्यापि आधुनिकजनैः प्रयुक्तम् अस्ति ।"फलम्" इति शब्दः प्रतिनिधियति इति बहवः जनाः मन्यन्तेफलानां कटनी ।यथार्थतः, यस्मिन् द्विविधं फलं समावेशितम् ।

इदानीं वयं कानि "शरदफलानि" अधिकं खादितव्यानि?


विशेषज्ञानां साक्षात्कारः कृतः

चीन कृषिविश्वविद्यालयस्य खाद्यविज्ञानस्य पोषणस्य च अभियांत्रिकीविद्यालयस्य सहायकप्रोफेसरः झू यी
शी हैदन, शीआन जियाओटोङ्ग विश्वविद्यालयस्य द्वितीयसम्बद्धस्य अस्पतालस्य नैदानिकपोषणविभागस्य पोषणविशेषज्ञः
वू जीपिङ्ग मेडिकल फाउण्डेशनस्य पोषणविभागस्य सदस्यः लियू मिंगः

"शरदकाले फलानि खादन्तु" इत्यत्र "फलम्" इति किम् ?


प्राकृतिकपर्यावरणस्य, ऋतुपरिवर्तनस्य च अवलोकनेन प्राचीनानां मतं आसीत् यत् तत्सम्बद्धेषु ऋतुषु विशिष्टानि आहारपदार्थानि खादित्वा स्वास्थ्याय अधिकं लाभप्रदं भवति, अतः ते "शरदऋतौ फलभोजनं, शिशिरे मूलभक्षणं च" इति स्वास्थ्यसंरक्षणं वचनं प्रवर्तयन्ति स्म

तेषु "शरदऋतौ फलभक्षणम्" इत्यस्य अर्थः शरदऋतौ अधिकानि अण्डानि, फलानि च खादितव्यानि ।

शलाटु

शरदऋतुः अनेकेषां अण्डानां परिपक्वताकालः भवति ।

शरदस्य अनन्तरं दिवारात्रौ तापमानान्तरं महत् भवति, हृदयस्य भारः च वर्धते । अण्डेषु असंतृप्तवसाम्लानि अतीव समृद्धानि सन्ति, ये रक्तस्निग्धानि नियन्त्रयितुं शक्नुवन्ति, शरदऋतौ सेवनार्थं च अतीव उपयुक्तानि भवन्ति ।

तदतिरिक्तं नट्-वृक्षेषु मैग्नीशियमस्य मात्रा अधिका भवति ।

बादामः विटामिन-ई-इत्यस्य उत्तम-आहार-स्रोतेषु अन्यतमः अस्ति, यत् शरदऋतौ अधिकं बादामं खादित्वा शरद-शुष्कतायाः कारणेन त्वचायाः शुष्कतायाः, कठिनतायाः च निवारणं कर्तुं शक्यते

प्रतिसप्ताहं ५० तः ७० ग्रामपर्यन्तं नट्स् सेवनं करणीयम्, यत् २० तः २५ ग्रामपर्यन्तं शंखयुक्तं सूर्यपुष्पबीजं (प्रायः सार्धमुष्टिभ्यां), अथवा १५ तः २० ग्रामपर्यन्तं मूंगफली, अथवा २ तः ३ अखरोट्स्, अथवा प्रतिदिनं ४ तः ५ चेस्टनट् .


फलं

शरदअधिकांशं ऋतुफलं, यथा सेबं, नाशपाती, खजूर, द्राक्षा इत्यादयः, प्लीहां क्यूई च सुदृढं कर्तुं, भूखं प्रवर्धयितुं, पाचनं कर्तुं, शरीरे अधिकानि पोषकद्रव्याणि अवशोषयितुं च साहाय्यं कर्तुं शक्नुवन्तिअस्य प्रभावः अपि तापं दूरीकर्तुं आर्द्रीकरणं च भवति, शरीरस्य द्रवस्य प्रवर्धनं, तृष्णाशमनं च भवति, शरदऋतौ शुष्कतायाः कारणेन श्वसनरोगाणां निवारणे च सहायकं भवति

अहं सुझावमिदं ददामि यत् भवन्तः विभिन्नप्रकारस्य भोजनस्य प्रयोगं कुर्वन्तु।प्रतिदिनं २००~३५० ग्रामस्य सेवनं उचितम् अस्ति ।

३ प्रकाराः फलानि शरदऋतौ भक्षणाय उपयुक्तानि भवन्ति


रूक्षत्वक्, शुष्ककण्ठवेदना, कब्जप्रवणः... बहवः जनाः प्रविशन्तिशरदजि, भविष्यतिएते शुष्कतायाः लक्षणानि भवन्तं बाधन्ते। फलानां चयनं कुर्वन् असुविधायाः निवारणे सहायकं भवितुं निम्नलिखितपोषकद्रव्येषु ध्यानं दत्तव्यम् ।

बीटा कैरोटीन

संतराणि संतराणि च अनुशंसयन्तु

यदि भवन्तः बहु जलं पिबन्ति तथा च शुष्कत्वक्, लोचनाभावः च लक्षणं न निवृत्तं भवति तर्हि ए विटामिनस्य अभावात् कारणं भवितुम् अर्हति

यद्यपि फलेषु विटामिन ए नास्ति तथापि तेषु समृद्धं कैरोटीन् शरीरे विटामिन ए इति परिणतुं शक्यते, यस्मिन् बीटा कैरोटीनस्य परिवर्तनस्य दरः सर्वाधिकं भवति

बीटा कैरोटीन् नारङ्ग-पीत-फलैः समृद्धं भवति, यथा यथा कृष्णवर्णः भवति तथा तथा कीनू, संतरा, खुबानी, आमः, पपीता, ताजाः खजूराः इत्यादयः अधिकानि भवन्ति ।

ज्ञातव्यं यत् भोजनात् बीटा-कैरोटीनस्य अत्यधिकं सेवनेन त्वचा पीता भवति, परन्तु स्वास्थ्याय हानिकारकं न भवति, परन्तु सेवनं स्थगितस्य अनन्तरं एतत् लक्षणं क्रमेण अन्तर्धानं भविष्यति


आहारतन्तुः

दाडिमस्य, नाशपाती च अनुशंसयन्तु

शरदः शुष्कः भवति, कब्जस्य सम्भावना अधिका भवति । प्रौढाः प्रतिदिनं २५ तः ३० ग्रामपर्यन्तं आहारतन्तुं सेवनीयाः, अतिलिपिडेमिया, हाइपरग्लाइसीमिया इत्यादीनां दीर्घकालीनरोगाणां रोगिणां अधिकं सेवनं कर्तव्यम्

शरदऋतौ ऋतुफलेषु दाडिमः आहारतन्तुस्य विजेता अस्ति ।

दाडिमस्य बीजैः सह सर्वोत्तमम् अस्ति, येषु पॉलीफेनोल्-युक्ताः सन्ति, केचन एण्टीऑक्सिडेण्ट्-प्रभावाः च सन्ति । दुर्बलचर्वणं ​​जठरान्त्रकार्यं च येषां जनाः तस्य रसं कृत्वा पिबितुं शक्नुवन्ति ।


एकः इञ्चःसमानाकारस्य नाशपाती ६ ग्रामं आहारतन्तुं अपि दातुं शक्नोति अघुलनशीलं आहारतन्तुं अधिकं भवति तथा च आन्तरिकगतिप्रवर्धनस्य प्रबलक्षमता भवति तथापि संवेदनशीलजठरान्त्रमार्गयुक्ताः अतिसारप्रवणाः च जनाः नाशपातीम् अधिकं न खादितव्याः वा वाष्पं न कुर्वन्तु .पाकं कृत्वा खादतु।

तदतिरिक्तं अधिकानि आहारतन्तुयुक्तानि फलानि कीवी, नागफनी, पिप्पली इत्यादयः सन्ति ।

विटामिन सी

ताजाः खजूराणि कीवीफलानि च अनुशंसन्तु

विटामिन-सी इत्यस्य एण्टीऑक्सिडेण्ट् प्रभावः भवति तथा च सामान्यप्रतिरक्षां निर्वाहयितुं शक्नोति । प्रौढानां कृते विटामिन-सी इत्यस्य अनुशंसितं सेवनं १०० मिग्रा/दिनम् अस्ति, दीर्घकालीनरोगाणां निवारणस्य प्रभावं प्राप्तुं २०० मिग्रा/दिनं यावत् सेवनं भवेत् ।

प्रतिदिनं मुष्टिभ्यां ताजानां खजूराणां (प्रायः ४० ग्रामः) अथवा २ कीवी (प्रायः ८० ग्राम/खण्डः) खादित्वा मूलतः विटामिन-सी-इत्यस्य अनुशंसितं सेवनं पूरयितुं शक्यते

तदतिरिक्तं द्राक्षाफलं, कीनू, संतरं, पपीता इत्यादीनि फलानि अपि विटामिन-सी-युक्तानि सन्ति ।

फलं पक्वं खादन्तु, तत् भवतः उदरं न क्षतिं करिष्यति


शरदस्य अनन्तरं मौसमः शीतलतरः भवति अतः भोजनानन्तरंशीतलफलम्जठरान्त्रस्य असुविधां जनयितुं शक्नोति यदि तापितं पच्यते च तर्हि एषा असुविधा न्यूनीकर्तुं शक्यते तथा च अस्य विशेषः पोषणप्रभावः अपि भवति ।

कानि फलानि पक्वानि भोक्तुं शक्यन्ते ?

फले बीटा कैरोटीन् कोशिकानां अन्तः भवति, केवलं चर्वणेन तस्य मुक्तिः कठिना भवति, तापनेन फलस्य ऊतकस्य नाशः भवति, बीटा कैरोटीनः पूर्णतया मुक्तः भवितुम् अर्हति

तदतिरिक्तं गृहे संगृहीताः फलानि, यथा सेबं, नाशपाती च, शुष्कवायुना मृदुत्वं प्राप्नुवन्ति, तेषां स्वादः अपि दुर्गन्धयुक्तः भवति, तान् खण्डान् कृत्वा अर्धघटे जलं स्थापयित्वा, मध्यमतापे उष्णतां कर्तुं शक्नुवन्ति, तथा फलैः सह सूपं खादित्वा शुष्कतां आर्द्रं कर्तुं आन्तराणां आर्द्रीकरणाय च।

किन्तुमृदुजामुनानि यथा ब्लूबेरी, स्ट्रॉबेरी इत्यादयः।, तापनप्रक्रियायां मृदुः सड़्गः च भवितुं सुलभः भवति, येन विटामिनस्य हानिः वर्धते, इन्द्रियाणि च प्रभाविताः भविष्यन्ति ।कच्चा खादितव्यं सर्वोत्तमम्।


पक्वफलभक्षणाय कः योग्यः ?

  • दुर्बलप्लीहा-उदरयुक्ताः जनाः : १.पक्वं फलं खादनेन शीतजनितं जठरान्त्रस्य असुविधां न्यूनीकर्तुं शक्यते, तापनेन पाचनतन्त्राय हानिकारकफलेषु केचन प्रोटीजाः अपि निष्क्रियाः भवितुम् अर्हन्ति तथा च आन्तरिकस्य जलनं न्यूनीकर्तुं शक्यते

  • भूखहीनाः जनाः : १.पक्वफलस्य समृद्धतरस्वादः, मधुरतरः, अम्लरसः च भवति, दुर्भावनायुक्तानां जनानां कृते रुचिकरपचनस्य प्रभावः च भवति ।

  • वरिष्ठाः : १.वाष्पीकरणादिपाकविधिभिः फलं मृदुमोमयुक्तं च कर्तुं शक्यते, यत् दुर्दन्तदन्तवृद्धानां कृते अतीव उपयुक्तम् अस्ति ।

पक्वफलानि रक्तशर्करा शीघ्रं वर्धयन्ति अतः मधुमेहरोगिणः सावधानतया खादितव्याः ।

किं फलानां पक्त्वा पोषकद्रव्याणां हानिः भविष्यति ?

संयुक्तराज्यस्य कृषिविभागस्य आँकडाविश्लेषणस्य अनुसारं पाकस्य अनन्तरं सामान्याहारानाम् विटामिनस्य हानिः केवलं प्रायः १०% तः २५% पर्यन्तं भवति

नष्टानि विटामिनानि अधिकानि शाकानि खादित्वा पुनः पूरयितुं शक्यन्ते यथा चीनीयगोभी, हरित-अमरन्थ, शतावरी, कमलमूल, गोभी इत्यादीनां शाकानां मात्रा अधिकः भवति ।