समाचारं

आर्थिकदैनिकः विशेषावासीयरक्षणनिधिप्रबन्धने त्वरिततां सुधारयितुम् च

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना गृहपेंशनविषये बहु ध्यानं प्राप्यते। यथा वयं येषु गृहेषु वयसि निवसेम, तेषां सुरक्षां सुनिश्चित्य मरम्मतस्य, परिपालनस्य च आवश्यकता वर्तते । आवासपेंशनव्यवस्थायाः स्थापना विद्यमानस्य आवासस्य सुरक्षाप्रबन्धनं सुदृढं कर्तुं महत्त्वपूर्णेषु साधनेषु अन्यतमम् अस्ति। गृहपेंशनस्य द्वौ भागौ भवतः - व्यक्तिगतलेखः सार्वजनिकलेखः च । वर्तमान समये व्यक्तिगत आवासपेंशनलेखाभागस्य अर्थात् स्वामिभिः भुक्तस्य विशेषस्य आवासरक्षणनिधिस्य संग्रहणं, उपयोगं, प्रबन्धनं च अधिकं मानकीकरणं आवश्यकम् अस्ति।

यदा अस्माकं देशः आवासव्यावसायिकीकरणं प्रवर्धयति स्म तदा तया एतादृशी व्यवस्था स्थापिता यस्मिन् गृहक्रेतारः निर्माणस्य स्थापनायाः च व्ययस्य ५% तः ८% पर्यन्तं विशेषावासरक्षणनिधिरूपेण निक्षिपन्ति आवासपेन्शनमध्ये व्यक्तिगतलेखानिधिः विशेषरूपेण आवासस्य साझाभागानाम्, साझीकृतसुविधानां, उपकरणानां च अनुरक्षणाय, अद्यतनीकरणाय, परिवर्तनाय च वारण्टीकालस्य समाप्तेः अनन्तरं विशेषावासीयरक्षणनिधिप्रबन्धनविनियमानाम् अनुसारं उपयोक्तव्यः। २००७ तमे वर्षे एव मम देशे "विशेषनिवासीयरक्षणनिधिप्रबन्धनस्य उपायाः" इति प्रचारः कृतः । वर्षेषु विभिन्नाः स्थानीयताः विशेषावासीय-अनुरक्षण-निधि-प्रबन्धनं सुदृढं कर्तुं, अथवा अस्य विशेष-अनुरक्षण-निधिस्य सद्-उपयोगस्य मार्गदर्शनं दातुं प्रासंगिक-उपायान् कार्यान्वितुं निरन्तरं प्रयतन्ते अस्मिन् वर्षे अगस्तमासस्य २९ दिनाङ्के शङ्घाई-आवासप्रशासनेन "अस्मिन् नगरे आवासीय-रक्षण-निधि-प्रबन्धनस्य नियमनस्य विषये अनेके प्रावधानाः" जारीकृताः ।

समुदायस्य सार्वजनिकभागानाम् दैनिकरक्षणं सुनिश्चित्य लिफ्टानाम् अन्यसुविधानां च अद्यतनीकरणे विशेषावासीयरक्षणनिधिः महत्त्वपूर्णां भूमिकां निर्वहति परन्तु बहुवर्षेभ्यः कार्यानुष्ठानानन्तरं विशेषगृहरक्षणनिधिनां शेषं विषमरूपेण वितरितं भवति, केषुचित् नगरेषु आरोपितनिधिषु प्रयुक्तनिधिनां अनुपातः अधिकः नास्ति केषुचित् नगरेषु केषुचित् समुदायेषु विशेषावासीयरक्षणनिधिषु शेषः बृहत्तरः भवति, यदा तु नगरेषु, नगरेषु च अनेकेषु पुरातनसमुदायेषु शेषः लघुः भवति; २००० तमे वर्षात् पूर्वं निर्मिताः केचन समुदायाः विशेषगृहरक्षणनिधिं न स्थापितवन्तः । शङ्घाई-अचल-संपत्ति-संशोधन-संस्थायाः आँकडानि दर्शयन्ति यत् देशे सर्वत्र विशेष-आवास-रक्षण-निधिनां वर्तमान-शेषः १ खरब-युआन्-अधिकः अस्ति, तथा च शङ्घाई-बीजिंग-हङ्गझौ-इत्यादिषु नगरेषु शेषः १० अरब-युआन्-अधिकः अस्ति, परन्तु सञ्चित-निधिः केवलं प्रयुक्तः सञ्चितधनस्य १०% भागः %प्रायः । अतः विशेषगृहरक्षणकोषस्य अधिशेषधनस्य प्रभावी उपयोगः महत्त्वपूर्णः विषयः अस्ति, विशेषावासरक्षणकोषव्यवस्थायाः माध्यमेन गृहानाम् "मरम्मतस्य मरम्मतस्य" प्रचारार्थं प्रयत्नाः करणीयाः

पुरातननगरसमुदायेषु अनुरक्षणधनस्य अभावः गम्भीरः अस्ति, परन्तु पुरातनसमुदायेषु मरम्मतस्य आवश्यकतां विद्यमानाः स्थानानि अधिकानि सन्ति । एकेन सर्वेक्षणेन ज्ञायते यत् विकसितस्य पूर्वप्रान्तस्य राजधानीनगरे १५ वर्षाणाम् अधिकं कालात् निर्मिताः उपयोगे स्थापिताः च गृहेषु प्रायः ३०% गृहेषु अनुरक्षणनिधिः न प्राप्तः येषु पुरातनसमुदायेषु अनुरक्षणनिधिः संगृहीतः अस्ति have a balance, there are समुदायानाम् २८% शेषं १,००,००० युआन् इत्यस्मात् न्यूनम् अस्ति ।

पूरकनिर्माणं भुगतानस्य नवीकरणं च विशेषावासीयरक्षणार्थं अपर्याप्तधनस्य समस्यायाः समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति, तथा च पुरातनसमुदायानाम् सक्रियरूपेण धनसङ्ग्रहे स्थाने सहायतां कर्तुं शक्नोति। यथा, तियानजिन्-नगरे अद्यैव अपेक्षितं यत् ये समुदायाः पुरातनसमुदायस्य नवीनीकरणं सम्पन्नवन्तः परन्तु विशेषावासीय-रक्षण-निधिं न स्थापितवन्तः, तेषां कृते स्वामि-समित्याः आयोजनं कृत्वा धनसङ्ग्रहः करणीयः अन्ये पुरातनसमुदायाः येषां नवीनीकरणं न कृतम् अस्ति, ते निवासीसमितेः मार्गदर्शनेन उपर्युक्तसामग्रीणां सन्दर्भेण विशेषावासीयरक्षणनिधिं स्थापयितुं शक्नुवन्ति। तदतिरिक्तं विशेषावासीयरक्षणनिधिनां प्रथमकिस्तं गृहे गमनात् पूर्वं स्वामिना दातव्यम् । "विशेषनिवासीयरक्षणनिधिप्रबन्धनस्य उपायाः" इति नियमः अस्ति यत् यदि स्वामिनः पृथक् खाते विशेषावासीयरक्षणनिधिनां शेषं प्रारम्भिकभुगतानस्य ३०% तः न्यूनं भवति तर्हि भुगतानस्य समये नवीकरणं करणीयम् अस्य कृते विशेषावासीयरक्षणनिधिनां नवीकरणस्य प्रचारः आवश्यकः ।

अपर्याप्तधनस्य समस्यायाः निवारणाय वयं समुदायस्य सार्वजनिकभागानाम् किरायेण प्राप्तस्य आयस्य विशेषावासीयरक्षणार्थं धनस्य स्रोतरूपेण उपयोगं कर्तुं अपि अन्वेष्टुं शक्नुमः। उदाहरणार्थं, नानजिंग आवासीयसंपत्तिप्रबन्धनविनियमेन निर्धारितं यत् सम्पत्तिस्य साझीकृतभागानां तथा साझीकृतसुविधानां उपकरणानां च संचालनात् आयस्य मुख्यतया उपयोगः विशेषावासीयरक्षणनिधिपूरकरूपेण करणीयः। स्वामिसमागमस्य स्थापनात् पूर्वं ७०% धनं विशेषावासरक्षणकोषे समाविष्टं भवेत् । तदतिरिक्तं भवन्तः निवासस्थानस्य विशेषरक्षणकोषरूपेण सम्पत्तिशुल्कस्य भागं निष्कासयितुं अपि प्रयतितुं शक्नुवन्ति ।

आवासीयविशेषरक्षणनिधिषु मूल्यसंरक्षणस्य प्रशंसालाभस्य च सुधारः अपि ध्यानस्य योग्यः अस्ति । केषाञ्चन बृहत् समुदायानाम् कृते सञ्चितः विशेषावासीयरक्षणनिधिः अल्पराशिः न भवति यदा धनस्य सुरक्षां सुनिश्चितं भवति, विशेषरक्षणनिधिनां प्रशंसा कथं साकारणीया, खातानिधिं अधिकं प्रचुरं भवति, निवासिनः आवश्यकताः च उत्तमरीत्या पूर्तयन्ति यदा स्वगृहाणां मरम्मतं नवीनीकरणं च कुर्वन्ति तदा अस्मिन् पक्षे आवश्यकताः अपि अग्रे अन्वेषणस्य आवश्यकतां अनुभवन्ति।

अपर्याप्तनिधिसमस्यायाः उत्तमसमाधानस्य अतिरिक्तं विशेषावासरक्षणनिधिः अपि अस्य समस्यायाः सामनां कुर्वन्ति यत् तेषां उपयोगः कथं अधिकसुचारुतया करणीयः इति। विशेष आवासीय अनुरक्षणनिधिः स्वामिनः एव सन्ति, अतः अस्य कोषस्य उपयोगाय मम देशस्य नागरिकसंहितायां निश्चितसङ्ख्यायां सहमतिः आवश्यकी भवति तथा च प्रासंगिकप्रबन्धनपरिपाटेषु अस्मिन् विषये विशेषप्रावधानाः सन्ति। वास्तविकपरिस्थितौ केचन समुदायाः सम्पत्तिस्वामिनसमित्याः स्थापनां न कृतवन्तः यदा स्वामिनः बहूनां संख्यां भवन्ति तदा मतं याचयितुम् समयः तुल्यकालिकरूपेण दीर्घः भवति, यस्य परिणामेण अनुरक्षणनिधिनां कृते असुचारु आवेदनप्रक्रिया भवति सम्पत्तिस्वामिसमितिः स्थापिता अपि जटिलनिधिप्रयोगप्रक्रियादिकारणात् गृहस्य समये मरम्मतं न कर्तुं शक्यते केचन समुदायस्वामिनः धनस्य उपयोगे बाधिताः भवन्ति यतोहि वास्तवतः अनुरक्षणस्य उत्तरदायी सम्पत्तिप्रबन्धनकम्पनीयाः सह परस्परं सहमतं अनुरक्षणं वा अद्यतनयोजनां वा प्राप्तुं कठिनं भवति।

अस्मिन् विषये विशेषावासीयरक्षणनिधिसम्बद्धसेवासु सुधारः करणीयः तथा च निधिप्रयोगः, सूचनाप्रकटीकरणं, प्रक्रियापरिवेक्षणम् इत्यादिपक्षेषु अधिकं मानकीकरणं करणीयम्। यथा, स्वामिनिर्णयार्थं इलेक्ट्रॉनिकमतदानव्यवस्था समुदायस्वामिनः कृते सार्वजनिककार्येषु मतदानस्य कठिनतायाः समस्यायाः प्रभावीरूपेण समाधानं कर्तुं शक्नोति। विशेष अनुरक्षणनिधिनां उपयोगस्य दक्षतायां प्रभावीरूपेण सुधारः कर्तुं शक्यते तथा च अनुरक्षणनिधिनां उपयोगाय परियोजनाव्ययसमीक्षा परियोजनानिरीक्षणम् इत्यादीनां तृतीयपक्षसेवासंस्थानां निर्देशिकां स्थापयित्वा अनुरक्षणपरियोजनानां संचालनं मानकीकृतं कर्तुं शक्यते। समुदाये अनुरक्षणनिधिनां उपयोगः, मूल्यवर्धित-आयः, कुल-रक्षण-निधिः इत्यादीनां सूचनानां प्रकटीकरणेन स्वामिनः स्वस्य पृथक्-पृथक् खातानां विवरणं सूचितुं शक्नुवन्ति स्वामिनः ज्ञातुं पर्यवेक्षणं च कर्तुं अधिकारः, तथा च सुनिश्चितं करोति यत् अनुरक्षणनिधिः स्वामिने संग्रहणं, उपयोगः, खातासञ्चालनसुरक्षा च प्रत्यागच्छति। (अस्य लेखस्य स्रोतः : आर्थिक दैनिक लेखकः काङ्ग शु)