समाचारं

अहं न जानामि यत् सः राष्ट्रियपदकक्रीडादले सर्वोत्तमः प्राकृतिकः खिलाडी अस्ति वा अहं केवलं जानामि यत् सः इदानीं चीनीयचायं अधिकं प्रेम्णा पश्यति...

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:03
पाठ/वीडियो हुनान दैनिक सर्वमीडिया रिपोर्टर झोउ ति संवाददाता ली जिंगक्सियन वांग ज़िन
नमस्ते! मम प्रियमित्राः, "वक्ता वैद्यः" अत्र अस्ति!
चीनदेशस्य पुरुषपदकक्रीडादलस्य विश्वकपस्य एशियायाः १८ तमस्य दौरस्य आरम्भः अभवत् ।
अस्मिन् क्रीडने सर्वाधिकं दृष्टिगोचरं वस्तु निःसंदेहं प्राकृतिकरूपेण स्थापितस्य ब्राजीलस्य क्रीडकस्य एलनस्य योजनम् अस्ति ।
उत्तमं स्पर्धायाः स्थितिं स्थापयितुं
एलनः स्वस्य जीवनाभ्यासेषु बहु समायोजनं कृतवान् ।
पूर्वं सः स्वस्य स्फूर्तिं प्राप्तुं काफीं पिबितुं रोचते स्म ।
परन्तु अधुना सः चायपानं प्रति परिवर्तितः अस्ति,
विशेषतः गुआङ्गडोङ्ग-नगरस्य लघुः हरितः मण्डारिन्-चायः ।
वस्तुतः "मनः स्फूर्तिं प्राप्तुं" काफी चाय च द्वौ अपि उत्तमौ सहायकौ स्तः ।
शुभाशुभयोः भेदः नास्ति ।
अद्य "यी" जुन् इत्यनेन पारम्परिकचीनीचिकित्साविश्वविद्यालयस्य हुनानविश्वविद्यालयस्य प्रथमसम्बद्धस्य अस्पतालस्य पुरातनरोगप्रबन्धनविभागस्य निदेशकं कै याहोङ्गं...
भवद्भिः सह वैज्ञानिकरूपेण कॉफी पिबितुं, चायस्य स्वादनं च कथं करणीयम् इति विषये वार्तालापं कुर्मः!
काफीपानेन स्वास्थ्याय बहवः लाभाः सन्ति ।
काफी कैफीनयुक्तं भवति, २.
मेदः दहति, चयापचयं वर्धयति च ।
तदतिरिक्तं काफीयां फिनोलिक पदार्थाः अपि सन्ति,
एतत् उत्तमं एण्टीऑक्सिडेण्ट् अस्ति,
मधुराणां मुक्तकणानां दूरीकरणे सहायतां कर्तुं शक्नोति तथा च वृद्धावस्थायां विलम्बं कर्तुं शक्नोति।
अन्यस्मिन् अध्ययने तत् ज्ञातम्
मध्यमेन काफी सेवनेन दीर्घकालीनहृदयरोगस्य दीर्घकालीनजोखिमः न्यूनीकर्तुं शक्यते ।
मितमात्रायां काफीपानस्य केचन लाभाः सन्ति ।
स्वस्थरूपेण पेयपानं कुर्वन् निम्नलिखितविषयान् मनसि धारयन्तु।
❤कफीं संयमपूर्वकं पिबन्तु
अधिकांशप्रौढानां कृते प्रतिदिनं ४०० मिलिग्रामाधिकं कैफीनस्य मात्रा न भवेत् इति अनुशंसितम् ।
यथा : एकः निश्चितः बक्स् अमेरिकनो कॉफी: 473ml विशालस्य कपस्य कैफीनसामग्री अस्ति: 301mg।
४००mg अधिकं कैफीनस्य नकारात्मकप्रतिक्रियाः भवितुम् अर्हन्ति ।
यथा, अतिमात्रायाः प्रभावः हृदये भवितुम् अर्हति,
द्रुतहृदयस्पन्दनम्, अनियमितहृदयस्पन्दनम् इत्यादीनि लक्षणानि भवितुम् अर्हन्ति ।
❤नवीनीकृतं कृष्णा कॉफी पिबन्तु
नवनीतं वा हस्तनिर्मितं वा कृष्णं काफीं चयनं कर्तुं प्रयतध्वम्।
३-इन्-१ तत्क्षणिककॉफीं परिहरन्तु।
❤रिक्तोदरं न पिबन्तु
रिक्तपेटे काफीपानेन जठरान्त्रमार्गे अधिकं भारः भविष्यति ।
प्रातःभोजनस्य वा मध्याह्नभोजनस्य वा अनन्तरं काफीपानस्य उत्तमः समयः भवति ।
काफीविषये कथयित्वा “चायस्य” विषये वदामः!
चायपानस्य आदतिः, २.
चीनीयजनानाम् डीएनए-मध्ये उत्कीर्णं दृश्यते ।
चायपानस्य लाभः न केवलं तस्य स्वादः,
चायस्य विटामिन-सी, चाय-पॉलीफेनोल्, विटामिन-बी, अमीनो-अम्लानि, कैटेचिन्...
अतः, स्वस्थतायै चायं कथं पिबितव्यम् ?
सर्वप्रथमं वयं भवन्तं अनुशंसयामः यत्...
वर्षे पूर्णे विभिन्नप्रकारस्य चायं पिबन्तु।
❤वसन्तकाले सुगन्धितचायं पिबितुं शस्यते।
❤ग्रीष्मकाले उष्णं भवति, अतः हरितचायं पिबितुं शस्यते ।
❤शुष्कवायुः शरदऋतौ ऋतुकाले भवति, अतः ग्रीनटी (oolong tea) पिबितुं शक्यते।
❤शीतकाले तापमानं न्यूनं भवति, शीतं च तीव्रं भवति कृष्णचायं पिबितुं शस्यते।
अधि,
भवन्तः वर्षभरि कृष्णचायं पिबितुं शक्नुवन्ति।
कृष्णा चायः चायस्य पोलिफेनोल्-युक्तैः, २.
मानवशरीरस्य रक्तस्लिपिड्, रक्तशर्करा, यूरिक अम्लस्य स्तरं च नियन्त्रयितुं शक्नोति ।
किन्तु! चायं पिबन् भवद्भिः ध्यानं दातव्यं केचन विवरणाः सन्ति!
▲प्रायः प्रबलं चायं पिबन्तु
चायस्य कैफीन इत्यादीनि भवन्ति ।
यदि त्वं बहु पिबसि, २.
कैफीन मस्तिष्कं, हृदयं, मस्तिष्कसंवहनी तंत्रिकां च निरन्तरं उत्तेजनस्य अवस्थायां स्थापयति ।
दीर्घकालं यावत् तस्य कारणेन अतालता, धड़कनादिकं भवितुम् अर्हति ।
▲शयनागमनात् पूर्वं चायं पिबन्तु
शयनागमनात् पूर्वं महत् चायस्य चषकं पिबन्तु,
तंत्रिकाः उत्तेजयन्तु, २.
केवलं छतम् अवलोक्य रात्रौ शयने मेषान् गणयन्तु...
▲अति उष्णं पिबनम्
अतितप्तं चिरकालं यावत् पिबन्, २.
सावधानं भवतु यत् अन्ननलिका कर्करोगः भवतः द्वारे आगमिष्यति!
न्यूनातिन्यूनं यावत् चायं ६५°c तः अधः शीतलं न भवति तावत् प्रतीक्ष्य पिबितुं पूर्वं ।
अतः सर्वं मितव्ययेन कर्तव्यम् ।
कियत् अपि उत्तमं भोजनं भवतु, मुक्तोदरं कृत्वा खादितुम्, पिबितुं च न शक्यते।
चाय-कॉफी-पानम् अपि तान्त्रिक-कार्यम् अस्ति ।
सर्वेषां वैज्ञानिकरूपेण पिबितुं सन्तुलितं आहारं च अवश्यं खादितव्यम्!
अग्रिमे अंके गपशपं कुर्वन्तु (अस्मिन् लेखे चित्राणि सर्वाणि अन्तर्जालतः सन्ति, यदि किमपि उल्लङ्घनं भवति तर्हि विलोपनार्थं सम्पर्कं कुर्वन्तु)
अहं त्वां बहु कामयामि,
किमर्थं मां अधिकं न प्रेम्णा——
यदि भवतः किमपि चिकित्साज्ञानं वा स्वास्थ्यविषयाणि वा ज्ञातुम् इच्छन्ति तर्हि
मम कृते सन्देशं त्यक्तुं भवतः स्वागतम्!
प्रतिवेदन/प्रतिक्रिया