समाचारं

६२ युवानः स्केटबोर्डरः फास्ट् एण्ड् फ्यूरियस् इति मञ्चनं कृतवन्तः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक·नव हुनानग्राहकः, सितम्बर् ३ (रिपोर्टरः हू ज़ुएयी) ओलम्पिक-कार्यक्रमस्य रूपेण नववर्षीयस्य अनिवार्यशिक्षापाठ्यक्रमस्य भागत्वेन च स्केटबोर्डिङ्गं बालकानां क्रीडाजीवने प्रविष्टम् अस्ति अद्यैव "रन बॉयस्" २०२४ हुनान् प्रान्तस्य बालयुवानां स्केटबोर्डआमन्त्रणप्रतियोगिता बेइचेन् डेल्टा, चाङ्गशा इत्यस्मिन् जॉय सिटी पालमन स्केटबोर्ड क्लब इत्यत्र आयोजिता आसीत्
अस्मिन् "रनिंग बॉय" स्केटबोर्डप्रशिक्षणशिबिरे स्केटबोर्डनिमन्त्रणप्रतियोगितायां ५-१४ वर्षीयाः कुलम् ६२ बालकाः भागं ग्रहीतुं आकर्षिताः आसन् प्रतियोगितायां आयुःनुसारं u14 तथा u10 इति द्वयोः समूहयोः विभक्तम् अस्ति, तथा च स्केटबोर्डबाधादौडः, मिनीरैम्पः च अस्ति दौडः ।२ प्रतियोगितायाः आयोजनाः ।
मौसमः उष्णः आसीत्, परन्तु बालकाः अद्यापि स्पर्धास्थले उच्च-भावनापूर्णं रूपं, क्रीडायाः अनुरागं च धारयन्ति स्म, स्पर्धां कुर्वन्तः अधिकाधिकं साहसं कुर्वन्ति स्म स्पर्धायाः समये स्केटबोर्ड्-इत्यस्य भूमौ टकरावस्य शब्देन सह प्रतियोगिनः तत्क्षणमेव प्रत्येकं स्लाइड्, कूर्दनं, फ्लिप् च कृते स्वस्य मुद्रां समायोजयन्ति स्म, स्वस्य सामर्थ्यं कौशलं च, विश्वासं, धैर्यं च दर्शयन्ति स्म, प्रेक्षकाणां कृते जयजयकारं तालीवादनं च जित्वा अन्ते द्वितीयसमूहे २० तः अधिकाः जनाः पुरस्कारं प्राप्तवन्तः ।
आयोजनस्य प्रभारी व्यक्तिः अवदत् यत् बालानाम् अनन्तशक्तिं मुक्तं करोति इति क्रीडा "वयं बालकान् यत् शिक्षयामः तत् न केवलं स्केटबोर्डिङ्गस्य कौशलम्, अपितु कष्टानां सम्मुखे अदम्यभावना अपि अस्ति अस्मिन् स्पर्धायां उत्कृष्टाः प्रदर्शनकारिणः २०२५ तमे वर्षे १५ तमे राष्ट्रियक्रीडायाः स्केटबोर्डिङ्ग-कार्यक्रमस्य चयनस्य, सज्जतायाः च अवसरः अपि अस्ति
अस्याः प्रतियोगितायाः मेजबानी huameng sports co., ltd., तथा च hunan dedongdudong sports culture co., ltd.
प्रतिवेदन/प्रतिक्रिया