समाचारं

एनबीए-तारकाः चीनस्य बास्केटबॉल-वातावरणस्य विषये वदन्ति : प्रशंसकानां उत्साहः अप्रतिमः अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् ३.अधुना एव एनबीए-नगरस्य चत्वारः तारकाः डोन्सिक्, टैटम्, विलियम्सः, बङ्क्वेरो च बीजिंगनगरे चीनदेशस्य चतुर्दिवसीययात्रायाः समाप्तिम् अकरोत् । चीनी-अमेरिकन-बास्केटबॉल-संस्कृतेः विषये तेषां भावनानां च विषये कथयन्तः ते चीनीय-बास्केटबॉल-क्रीडायाः वातावरणस्य प्रशंसाम् अकरोत्, अवदन् च यत् - चीनीय-प्रशंसकानां उत्साहः अप्रतिमः अस्ति
चित्रस्रोतः : आयोजकेन प्रदत्तं चित्रम्
एतत् अवगम्यते यत् एनबीए-तारकाः ये चत्वारः जोर्डन् ब्राण्ड् (एयर जोर्डन्) इत्यनेन सह हस्ताक्षरं कृतवन्तः ते चीनदेशस्य यात्रां आरभ्य अगस्तमासस्य २९ दिनाङ्के शाङ्घाई-नगरम् आगतवन्तः । बीजिंग-नगरम् आगत्य चीनदेशस्य बास्केटबॉलक्रीडकौ गुओ ऐलुन्, याङ्ग शुयु च सह मिलित्वा महाप्राचीरस्य दर्शनं कृतवन्तः ।
अस्य अविस्मरणीयस्य अनुभवस्य विषये कथयन् विलियम्सः अवदत् यत् सः भव्यभवनेन विस्मितः अभवत् यत्, "एतादृशः अनुभवः प्राप्तः इति अहं बहु प्रसन्नः अस्मि, टैटमः स्वमित्रैः सह महाप्राचीरे दौडं धावितवान्, सः च सर्वं विशेषम् इति स्वीकृतवान्
एतत् बन्क्वेरो इत्यस्य चीनदेशस्य प्रथमा भ्रमणम् अस्ति यदा सः मन्यते यत् चीनीयप्रशंसकानां उत्साहः अप्रतिमः अस्ति he मया कदापि तत् फोटो न दृष्टम्, अतः मया तं पृष्टव्यं यत् सः कथं प्राप्तवान्” इति।
अस्मिन् कार्यक्रमे एकः युवा प्रशंसकः केवलं डोन्सिच् इत्यस्य ध्यानं आकर्षयितुं षट् जर्सी धारयति स्म । यदा सः स्वस्य मूर्तिस्य पार्श्वे स्थित्वा प्रत्येकस्य जर्सी-कथानां वृत्तान्तं गृहीतवान् तदा सः एतावत् उत्साहितः आसीत् यत् तस्य नेत्रेषु अश्रुपातः अभवत् ।
अस्याः यात्रायाः पश्चात् पश्यन् डोन्सिक् अवदत् यत् चीनदेशे अविश्वसनीयः बास्केटबॉलसंस्कृतिः अस्ति तथा च द्रष्टुं शक्यते यत् जनाः बास्केटबॉलक्रीडां बहु प्रेम्णा पश्यन्ति। भविष्ये पुनः चीनदेशम् आगमिष्यामि इति तातुमः आशास्ति।
चित्रस्रोतः : आयोजकेन प्रदत्तं चित्रम्
"विरासतां" चीनदेशस्य अस्याः यात्रायाः विषयेषु अन्यतमः अस्ति अद्यतनस्य उत्कृष्टा युवा बास्केटबॉलपीढी अपि अग्रिमपीढीं बास्केटबॉलक्रीडायाः प्रेम्णि पतितुं निरन्तरं धक्कायति। डोन्सिच्, टैटम्, विलियम्स, बङ्केरो च प्रशिक्षकरूपेण परिणताः, युवानां बास्केटबॉलप्रशिक्षणशिबिरे युवाभिः क्रीडकैः सह संवादं कृतवन्तः, शिक्षणसत्रं च कृतवन्तः । चत्वारः युवानां क्रीडकानां कृते बास्केटबॉल-कौशलं पाठयन्ति स्म, स्वकीयानि बास्केटबॉल-कथाः च साझां कुर्वन्ति स्म ।
बास्केटबॉल-क्रीडायाः आकर्षणस्य विषये वदन् विलियम्सः अवदत् यत् एतेन जनानां जीवनं परिवर्तयितुं शक्यते, "चीनदेशे स्थित्वा बास्केटबॉल-क्रीडायाः वैश्विक-प्रभावं अधिकं द्रष्टुं शक्नोमि, तथैव बास्केटबॉल-क्रीडायां माइकल-जोर्डन्-इत्यस्य प्रभावं अपि द्रष्टुं शक्नोमि स्म
चीनदेशस्य अस्याः यात्रायाः "next stop dongdan" इति सत्रे एनबीए-नगरस्य अनेकाः तारा: गुओ ऐलुन् इत्यादयः भागं गृहीतवन्तः अन्ते गुओ ऐलुन् इत्यनेन दलस्य मार्गं विपर्ययितुं रात्रौ क्रीडाविजेतृत्वं प्राप्तुं साहाय्यं कृतम् । (उपरि)
प्रतिवेदन/प्रतिक्रिया