समाचारं

किं राष्ट्रियपदकक्रीडादलं स्वस्य निम्न-कुंजी-पूर्वीय-अभियानस्य आश्चर्यं पुनः आनेतुं शक्नोति?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के प्रातःकाले डालियान्-नगरे क्रीडायाः सज्जतां कुर्वन् चीन-पुरुष-राष्ट्रीय-फुटबॉल-दलः २०२६-विश्वकप-क्वालिफायर-एशियन-शीर्ष-१८ समूह-चरणस्य प्रथम-परिक्रमस्य सज्जतायै डालियान्-नगरात् टोक्यो-नगरं प्रति गतः सैतामा २००२ विश्वकप-क्रीडाङ्गणं ५ दिनाङ्के अन्तिम-सज्जा । यद्यपि अस्मिन् समये शीर्ष-१८ मध्ये क्रीडितः तथापि राष्ट्रिय-फुटबॉल-दलः एव न च बाह्यपक्षः बहु ध्यानं आकर्षितवान् इव आसीत् । अस्य पूर्वीय-अभियानस्य स्वरः सम्भवतः अपूर्वः अस्ति ।
यतः राष्ट्रियफुटबॉलदलेन अगस्तमासस्य २३ दिनाङ्के डालियान्-नगरे प्रशिक्षणं आरब्धम्, यद्यपि राष्ट्रिय-फुटबॉल-दलः प्रतिदिनं प्रथम-१५ निमेषान् उद्घाटयिष्यति, प्रतिदिनं च द्वयोः राष्ट्रिय-फुटबॉल-क्रीडकयोः साक्षात्कारः भविष्यति, तथापि सम्पूर्णे राष्ट्रिय-फुटबॉल-दलस्य प्रशिक्षणकाले ध्यानं न भवति अतीव उच्चम् । यद्यपि अद्यापि बहवः प्रशंसकाः अन्तर्राष्ट्रीयक्रीडकानां हस्ताक्षरं कर्तुं वा होटेलस्य पुरतः छायाचित्रं ग्रहीतुं वा प्रतीक्षन्ते तथापि लोकप्रियता स्पष्टतया बहु अधिका नास्ति राष्ट्रियपदकक्रीडाप्रशिक्षणस्य कवरं कर्तुं प्रशिक्षणक्षेत्रं प्रति बहवः माध्यमाः न गच्छन्ति स्म, केवलं द्वौ वा त्रीणि वा यूनिट्-संस्थाः वा आसन्, डालियान्-नगरे स्थानीय-सम्वादकाः अपि गन्तुं अतिशयेन आलस्यं कृतवन्तः एतत् अपेक्षितं भवेत्, तथा च एकः पूर्वानुमानीयः स्थितिः अस्ति यत् राष्ट्रियपदकक्रीडादलः प्रथमक्रीडायै जापानदेशं गमिष्यति इति अनुमानं भवति यत् यदा राष्ट्रियपदकक्रीडादलः स्पर्धां कृतवान् तदा इव दृश्यं प्रति बहवः आन्तरिकाः संवाददातारः न गमिष्यन्ति the first round of the top 36 group stage यथा यदा थाईलैण्ड्-देशस्य बैंकॉक्-नगरे क्रीडा अतिथिः आसीत्, तदा कारणं सम्भवतः सरलम् अस्ति: तस्य समर्थनार्थं कोऽपि प्रदर्शनः नास्ति, बहिः जगति च बहु अपेक्षाः न दृश्यन्ते।
वस्तुतः न केवलं बहिः जगत्, अपितु फुटबॉलसङ्घः अपि बहिः जगतः प्रति एकं निश्चितं मनोवृत्तिम् दर्शयितुम् इच्छति इव दृश्यते यत् दलस्य उपरि दबावं न जनयति। यदा बहरीन-दलः, सऊदी-अरब-दलः, अन्ये च तस्मिन् एव समूहे प्रशिक्षणं आरब्धवन्तः तदा अध्यक्षसहिताः फुटबॉल-सङ्घस्य नेतारः व्यक्तिगतरूपेण प्रशिक्षणस्थलं प्रति त्वरितरूपेण क्रीडकान् अभिवादयितुं सऊदी-क्रीडा-दलस्य प्रोत्साहनार्थं च गतवन्तः मन्त्री अब्दुल्ला अजीजः अपि यदा प्रशिक्षणक्षेत्रे खिलाडयः व्यक्तिगतरूपेण गतवन्तः तदा चीनीयपदकक्रीडासङ्घस्य नेतारः राष्ट्रियपदकक्रीडादलात् "दूरं स्थातुं" चयनं कृतवन्तः केवलं राष्ट्रियपदकक्रीडादलस्य नवप्रभारी जू जिरेन् एव... समयं डालियान् गन्तुं प्रशिक्षणसत्रं द्रष्टुं प्रशिक्षणक्षेत्रं गतः। जनमतं, अनावश्यकं कष्टं च परिहरितुं फुटबॉलसङ्घस्य एतत् कदमः अस्ति। अपि च, फुटबॉल-सङ्घः बहिः जगति सन्देशं निरन्तरं प्रसारयति इव दृश्यते यत् राष्ट्रिय-फुटबॉल-दलः दलस्य दूर-क्रीडायाः निरीक्षणं न करिष्यति |.
मूलतः फुटबॉलसङ्घस्य नेतारः दलेन सह यात्रां कुर्वन्ति स्म, यदा सम्भवं तदा बहवः समस्यानां समाधानार्थं अग्रे आगच्छन्ति स्म, विशेषतः विदेशसम्बद्धेषु विषयेषु ते आवश्यकं भूमिकां निर्वहन्ति स्म अन्ततः फुटबॉलसङ्घः एव प्रथमः प्रभारी व्यक्तिः राष्ट्रियदलस्य प्रथमः प्रबन्धकः च यथा सऊदी फुटबॉलसङ्घः चीनीयपदकक्रीडासङ्घं स्पष्टतया सूचितवान् यत् यदा सः १० सितम्बर् दिनाङ्के डालियान्-नगरं गच्छति तदा अध्यक्षः महासचिवः च of the football association इति व्यक्तिगतरूपेण तत्र दलस्य नेतृत्वं करिष्यति। परन्तु अद्यतनस्य घरेलुपदकक्रीडावातावरणे विविधाः आवश्यकाः अपि आवश्यकाः व्यवहाराः सर्वैः पक्षैः पूर्णतया "विरक्ताः" अथवा "दुर्व्याख्याः" अपि कृताः अतः बहवः कार्याणि कर्तव्यानि च कार्याणि सर्वथा सरलीकृतानि अथवा सर्वथा लोपितानि अपि अभवन् । अतः शीर्ष १८ मध्ये राष्ट्रियपदकक्रीडादलस्य सहभागितायाः महत्त्वपूर्णं कार्यं राष्ट्रियदलस्य "स्वव्यापारः" जातः ।
फलतः राष्ट्रियपदकक्रीडादलं न्यूनकुंजी इव दृश्यते, परन्तु अस्य तथाकथितस्य निम्नकुंजीकारणात् वास्तविकदबावः किमपि प्रकारेण न्यूनीकृतः नास्ति अवश्यं प्रशिक्षकदलेन पूर्वमेव निर्मितस्य सज्जतायोजनायाः अनुसारं दलं एव पदे पदे सज्जतां कुर्वन् अस्ति।
यतो हि राष्ट्रियपदकक्रीडादलं द्वितीयदिनाङ्के प्रातःकाले एव प्रस्थास्यति, अतः प्रथमदिनाङ्के सायंकाले प्रशिक्षणमपि पूर्वस्य १९:०० वादनात् १८:०० वादने आरभ्यते। विगतदशदिनेषु डालियान्-नगरे १० प्रशिक्षणसत्रेभ्यः न्याय्यं चेत्, राष्ट्रिय-फुटबॉल-दलस्य बहु पाठाः सन्ति, विशेषतः अभियानात् पूर्वं उप-अन्तिम-तृतीय-प्रशिक्षण-सत्रेषु प्रशिक्षणसमयः १२० निमेषान् अतिक्रान्तवान्, अर्ध-अदालत-सङ्घर्षात् पूर्ण-पर्यन्तं न्यायालयस्य सम्मुखीकरणम् इत्यादिषु बहुधा तकनीकी-रणनीतिक-अभ्यासः भवति, मुख्यप्रशिक्षकः इवान् अपि विविध-कार्मिक-संयोजनानां व्यवस्थां कृतवान् अस्ति । वक्तुं शक्यते यत् डालियान्-नगरे प्रशिक्षणशिबिरस्य समये भवन्तः येषां सामग्रीनां अभ्यासं कर्तुम् इच्छन्ति, अभ्यासं कर्तुं च शक्नुवन्ति, तेषां अभ्यासः कृतः अस्ति । न केवलं हरितक्षेत्रे सामग्रीः, यत्र विविधाः विडियोविश्लेषणं, प्रतिद्वन्द्वीक्रीडाविडियोसम्पादनं इत्यादयः सन्ति, अपितु हरितक्षेत्रात् बहिः सामग्रीः अपि सर्वाणि सज्जीकृतानि सन्ति अन्तर्राष्ट्रीयरेफरी शेन् यिन्हाओ अन्तर्राष्ट्रीयं व्याख्यातुं डालियान् अपि गतः फुटबॉलक्रीडकाः रेफरी नियमाः इत्यादयः।
अन्येषु शब्देषु, राष्ट्रियपदकक्रीडादलेन शीर्ष १८ मध्ये प्रथमक्रीडायाः सर्वाणि सम्भवानि सज्जतानि कृताः । यथा सामरिकव्यवस्थानां विषये यत् बहिः प्रशंसकाः चिन्तिताः सन्ति, विशेषतः हीरकमध्यक्षेत्रस्य उपयोगः करणीयः वा समानान्तरमध्यक्षेत्रस्य वा इति प्रश्नः, न्यूनातिन्यूनं वर्तमानस्थित्याः न्याय्य, इवान् सम्भवतः दक्षिणकोरियाविरुद्धं दूरक्रीडां चयनं करिष्यति अन्तिमे क्रीडायां the top 36. प्रयुक्ता समानान्तरमध्यक्षेत्रस्थापनपद्धतिः, अथवा रक्षात्मकमध्यक्षेत्रद्वयस्य व्यवस्था, केन्द्रपृष्ठस्य पुरतः क्षेत्रस्य रक्षणं गभीरतां च अधिकं सुदृढं कर्तुं, वेष्टनं कठिनं कर्तुं च भवति अपि च, यतोहि दक्षिणकोरियादलस्य विरुद्धं क्रीडकाः क्रीडायां उत्तमं प्रदर्शनं कृतवन्तः तथा च सज्जतायाः समये कोऽपि वार्म-अप-क्रीडायाः व्यवस्था न कृता, सुरक्षादृष्ट्या इवान् दक्षिणकोरिया-दलस्य विरुद्धं प्रारम्भिक-पङ्क्तौ निरन्तरं क्रीडति, केवलं क्रीडति च कतिपयस्थानानि समायोजनं कुर्वन्तु, यथा अग्रे संयोजनम्। यतः इवान् केवलं राष्ट्रियपदकक्रीडादलस्य रक्षणस्य व्यवस्थां कर्तुं न शक्नोति, रक्षणार्थं परिश्रमस्य आधारेण अपि सः अपराधे प्रतिहत्यायाः, कार्यक्षमतायाः विषयाणां सम्बोधनस्य च अवसरं गृह्णीयात्।
कथितं यत् यतः जापानीदलेन सह क्रीडित्वा १० सितम्बर् दिनाङ्के सऊदी अरबविरुद्धे मेलने भागं ग्रहीतुं दलं डालियान्-नगरं प्रत्यागमिष्यति, प्रशिक्षणशिबिरे भागं गृह्णन्तः सर्वे २७ खिलाडयः सामूहिकरूपेण जापानदेशं गमिष्यन्ति, ततः अन्तिमदलस्य सदस्यान् अन्तिमरूपेण निर्धारयिष्यन्ति the क्रीडायाः पूर्वं दिवसः २३ जनाः। क्रीडायाः अनन्तरं ६ दिनाङ्के दलीयन्-नगरं प्रत्यागतम् । अस्मिन् पूर्वीय-अभियाने यद्यपि फुटबॉल-सङ्घः किमपि आवश्यकतां न स्थापितवान्, तथा च बहिः जगतः सामान्य-वृत्तिः "कमं हानिम् अधिकं च जितुम्" अस्ति तथापि राष्ट्रिय-फुटबॉल-दलः अद्यापि उत्तमं प्रदर्शनं कर्तुं आशां करोति, इवान् च प्रत्येकस्य चिकित्सां करिष्यति game as before.
जापानी-दलस्य तुलने राष्ट्रिय-फुटबॉल-दलस्य एकमात्रं लाभं भवितुम् अर्हति यत् टोक्यो-नगरम् आगमनात् पूर्वं दलेन १० सम्पूर्णानि प्रशिक्षण-सत्राणि कृतानि, यदा तु जापानी-दलस्य कृते २ सेप्टेम्बर्-दिनाङ्कस्य सायं यावत्, तत्र च सर्वे कार्मिकाः उपलब्धाः न भविष्यन्ति क्रीडायाः पूर्वं केवलं त्रयः प्रशिक्षणसत्राः भविष्यन्ति। अतः, जापान-चीनयोः युद्धे किमपि आश्चर्यं वा आश्चर्यं वा अस्ति वा?
प्रतिवेदन/प्रतिक्रिया