समाचारं

भ्रमणबसे पतित्वा दुर्घटनायाः "देयता" कः कर्तव्यः ?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सुवर्णनव-रजतदश" इति पर्यटनस्य ऋतुः समीपं गच्छति, जनानां यात्रासुरक्षा अपि बहु ध्यानं आकर्षितवती अस्ति । अद्यैव बीजिंग-नगरस्य फाङ्गशान-मण्डलस्य जनन्यायालयेन भ्रमणसमूहयात्रायाः समये पतनं कृत्वा एकः प्रकरणः समाप्तः ।
[प्रकरणस्य पुनः प्ले] ।
अहं बसयाने उत्थाय पतित्वा विकलाङ्गः अभवम्।
२०२२ तमस्य वर्षस्य सितम्बरमासे वाङ्गमहोदयः अष्टौ मित्रैः सह "उत्तर-बीजिंग-नगरस्य बहिः उपनगरेषु २ दिवसीययात्रायाः" कृते पञ्जीकरणं कृत्वा यात्रा-संस्थायाः सह यात्रा-अनुबन्धे हस्ताक्षरं कृतवान् यात्रा एजेन्सी तथा कश्चन यात्राकम्पनी संयुक्तरूपेण वाङ्गमहोदयाय "पुष्टिप्रपत्रं" जारीकृतवती यत्र उक्तं यत् : अस्याः यात्रायाः आयोजकसंस्था यात्रासंस्था अस्ति, स्वागतसंस्था च एकः निश्चितः यात्राकम्पनी अस्ति अनुबन्धानुसारं यात्रा एजेन्सी समुदायतः फाङ्गशान् वितरणबिन्दुपर्यन्तं वाङ्गमहोदयस्य अन्येषां च गोलयात्रायाः दायित्वं धारयति, तथा च फाङ्गशानवितरणबिन्दुतः गोलयात्रायाः परिवहनस्य उत्तरदायित्वं यात्राकम्पनी अस्ति दर्शनीय स्थल। एकः यात्राकम्पनी विशिष्टस्य पिकअप-ड्रॉप्-ऑफ्-कार्यस्य उत्तरदायी भवितुं कार-भाडा-कम्पनीतः टूर्-बस्-यानं भाडेन स्वीकृतवती ।
यात्रादिने वाङ्गमहोदयः बसयाने आरुह्य दृश्यस्थानस्य मार्गे यदा सः उत्थाय किमपि प्राप्तुं स्वपीठं त्यक्तवान् तदा सः सहसा वाहनस्य ब्रेकं प्राप्य अधः पतितः। वाङ्गमहोदयः तत्क्षणमेव चिकित्सायै दृश्यस्थानस्य समीपे स्थितं चिकित्सालयं प्रेषितः, तस्य वक्षःस्थलस्य कशेरुकस्य भङ्गः इति निदानं जातम् । वाङ्गमहोदयः स्वयमेव तस्य शारीरिकसमस्या गम्भीरा नास्ति इति अनुभवति स्म, अतः सः वैद्यस्य शय्याविश्रामस्य सल्लाहं न अनुसृत्य परदिने समूहेन सह यात्रां कुर्वन् आसीत्
भ्रमणानन्तरं वाङ्गमहोदयः चिकित्सायाः कृते चिकित्सालयं गतः । पुनर्प्राप्तिकाले वाङ्गमहोदयः बहुवारं यात्रासंस्थाभिः सह क्षतिपूर्तिं कर्तुं वार्तालापं कृतवान् परन्तु असफलः अभवत् सः यात्रासंस्थायाः, एकस्याः यात्राकम्पनीयाः, एकां कारभाडाकम्पनीं च न्यायालये मुकदमान् कृतवान्, चिकित्साव्ययस्य, नर्सिंगव्ययस्य, विकलाङ्गतायाः क्षतिपूर्तिस्य इत्यादीनां क्षतिपूर्तिं आग्रहं कृतवान् , कुलम् १६०,००० युआन्-अधिकं भवति ।
यात्रा एजेन्सी तर्कयति स्म यत् तेषां दायित्वं केवलं आवासीयक्षेत्रस्य फाङ्गशानवितरणबिन्दुस्य च मध्ये पर्यटकानाम् उद्धरणं त्यक्तुं च अस्ति यत् वाङ्गमहोदयेन यात्रा अनुबन्धे एकं टिप्पणं अपि हस्तलिखितम् अस्ति यत् पर्यटकाः व्यक्तिगत-सम्पत्त्याः सुरक्षायाः विषये ध्यानं दातुं सूचिताः सन्ति , पर्यटकाः च तस्य विषये अवगताः सन्ति । यात्रा एजेन्सी स्वस्य सुरक्षासूचनादायित्वं पूर्णतया पूरितवती अस्ति तथा च किमपि उत्तरदायित्वं न गृह्णाति।
एकः यात्राकम्पनी अपि क्षतिपूर्तिं कर्तुं न अस्वीकृतवती, तेषां कम्पनी वाङ्गमहोदयेन सह यात्रासंस्थायाः च सह किमपि अनुबन्धं न कृतवती इति च अवदत् । यदि बसयाने वाङ्गमहोदयः आहतः अभवत् तर्हि कारकम्पनी एव उत्तरदायी भवेत्। अपि च, वाङ्गमहोदयः चोटितः सन् चिकित्सापरामर्शं न अनुसृत्य तदनन्तरं पर्यटनकार्यक्रमेषु भागं गृह्णाति स्म, अतः सः स्वयमेव किञ्चित् उत्तरदायित्वं वहति स्म
कारभाडाकम्पनी कस्यचित् यात्राकम्पन्योः वचनेन सह असहमतः अभवत् तथा च मन्यते यत् तया यात्राकम्पनीं कुशलाः चालकाः बसयानानि च प्रदत्तानि ये यथासम्मतं उद्योगस्य आवश्यकतां पूरयन्ति, प्रासंगिकबीमा अपि क्रीतवती दृश्यस्थलं प्रति गच्छन् मार्गः घुमावदारः अस्ति तथा च आपत्कालीन ब्रेकिंग् सामान्यघटना अस्ति यात्रिकाः कठिनतया उपविश्य स्वस्य पोषणं कुर्वन्तु। वाङ्गमहोदयस्य पतनं मुख्यतया स्वस्य कारणेन अभवत्, कारभाडाकम्पनी अपि दोषी नासीत् ।
【न्यायालयस्य सुनवायी】
"समूहभ्रमणेषु व्यक्तिगतयात्रिकाः सम्मिलिताः" इति कारणेन यात्रासंस्थाः स्वदायित्वात् पलायितुं न शक्नुवन्ति ।
विवादानन्तरं न्यायालयेन उक्तं यत् वाङ्गमहोदयेन यात्रासंस्थायाः सह यात्रासन्धिः कृतः यद्यपि अनुबन्धे भ्रमणसमूहः व्यक्तिगतयात्रिकाणां कृते भविष्यति, यात्राकम्पनीद्वारा आयोजितः भविष्यति इति नियमः आसीत् तथापि यात्राकम्पनीयाः सह नूतनः सम्झौता नासीत् . अनुबन्धस्य शर्ताः न सूचयन्ति यत् यात्रासंस्थायाः अनुबन्धाधिकाराः दायित्वं च यात्राकम्पनीं प्रति स्थानान्तरितम् अस्ति अतः यात्रासंस्थायाः सम्पूर्णे अनुबन्धनिष्पादनप्रक्रियायां भ्रमणसञ्चालकस्य उत्तरदायित्वं अद्यापि वहितव्यम् यात्रा एजेन्सी उत्तरदायित्वं ग्रहीतुं न अस्वीकृतवती यत् यत्र पतनं जातम् तत् मार्गखण्डं वास्तविकं पिकअप-ड्रॉप-ऑफ्-सेवानां व्याप्तेः अन्तः न भवति इति न्यायालयेन रक्षां न स्वीकृतम्।
यदि यात्रासंस्था, यात्राकम्पनी, भ्रमणसञ्चालकरूपेण, तथा च कारभाडाकम्पनी, यात्रासहायकसेवाप्रदातृरूपेण, यात्राकाले आवश्यकानि स्मरणं, उद्धारं, अन्यसुरक्षागारण्टीदायित्वं च न कुर्वन्ति, यस्य परिणामेण पर्यटकानां चोटः भवति, तर्हि... यात्रासंस्था, यात्राकम्पनी, कारभाडाकम्पनी च संयुक्तरूपेण क्षतिपूर्तिसम्बद्धं दायित्वं वहन्तु।
नागरिकाचरणस्य पूर्णक्षमतायुक्तः व्यक्तिः इति नाम्ना वाङ्गमहोदयः वाहनचालनकाले स्वस्य सुरक्षायाः विषये सावधानीपूर्वकं ध्यानं दातुं असफलः अभवत्, तथा च वैद्यस्य दर्शनानन्तरं वैद्यस्य निर्देशान् पूर्णतया न अनुसृत्य सः स्वयं क्षतिस्य किञ्चित् उत्तरदायित्वं वहति न्यायालयेन निर्धारितं यत् वाङ्गमहोदयेन स्वयमेव ४०% उत्तरदायित्वं वहितव्यं, यात्रासंस्था, कश्चन यात्राकम्पनी, कारभाडाकम्पनी च संयुक्तरूपेण क्षतिपूर्तिदायित्वस्य ६०% भागं वहन्तु इति
अन्ते न्यायालयेन निर्णयः कृतः यत् यात्रासंस्था, यात्राकम्पनी, कारभाडाकम्पनी च वाङ्गमहोदयाय चिकित्साव्ययस्य विकलाङ्गताक्षतिपूर्तिं च कुल ९०,००० युआन्-अधिकं क्षतिपूर्तिं दातव्यम् इति
[न्यायाधीशस्य युक्तयः] ।
पर्यटनसञ्चालकाः सुरक्षासुरक्षादायित्वं निर्वहन्तु
"पर्यटनविवादप्रकरणानाम् विवेचने कानूनस्य प्रयोगसम्बद्धेषु अनेकविषयेषु सर्वोच्चजनन्यायालयस्य नियमाः" इत्यस्य अनुच्छेदः ७ निर्धारयति यत् यदि पर्यटनसञ्चालकाः पर्यटनसहायकसेवाप्रदातारः च स्वसुरक्षाप्रतिश्रुतिदायित्वं न पूरयन्ति तथा च व्यक्तिगतक्षतिं सम्पत्तिं च जनयन्ति loss to tourists, tourists shall request the tourism operator to यदि कश्चन व्यक्तिः वा यात्रासहायकसेवाप्रदाता वा उत्तरदायित्वं वहति तर्हि जनन्यायालयः तस्य समर्थनं करिष्यति।
यदि पर्यटनसञ्चालकः पर्यटनसहायकसेवाप्रदाता वा स्वस्य सुरक्षाप्रतिश्रुतिदायित्वं न पूरयति तथा च पर्यटकः तत्सम्बद्धं पूरकदायित्वं ग्रहीतुं अनुरोधं करोति तर्हि तृतीयपक्षः तृतीयपक्षस्य कार्याणि कृत्वा किमपि व्यक्तिगतं चोटं वा सम्पत्तिहानिः वा वहति; जनन्यायालयः समर्थनं करिष्यति।
न्यायाधीशः स्मरणं कृतवान् यत् "अस्वीकरणम्" जनान् यथार्थतया दायित्वात् मुक्तं न करोति पर्यटन-अभ्यासकारिणः मार्गसमायोजने, यात्रा-ताल-चिकित्सा-उद्धार-आदिषु अधिकं परिश्रमं कर्तुं, सुरक्षा-जोखिमान् न्यूनीकर्तुं च यथार्थतया व्यावसायिकाः मानकीकृताः च भवेयुः |.
प्रतिवेदन/प्रतिक्रिया