समाचारं

गृहोपकरणानाम् अनुचितस्थापनेन सहजतया सुरक्षायाः खतरान् जनयितुं शक्यते तृतीयपक्षस्य स्थापनायां "खानक्षेत्रे" ध्यानं दत्तव्यम्।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना अस्मिन् नगरे विद्युत्-उपकरणानाम् व्यापाराय अनुदानं वर्धितम्, अनेके नागरिकाः च स्वस्य प्रिय-विद्युत्-उपकरणानाम् "प्रतिस्थापनं" कर्तुं चयनं कृतवन्तः विद्युत् उपकरणानि क्रीतवान् केचन नागरिकाः व्ययस्य रक्षणार्थं तृतीयपक्षस्थापनसेवाः चयनं करिष्यन्ति, परन्तु तृतीयपक्षस्थापने अपि बहवः खानिक्षेत्राणि सन्ति न्यायाधीशः उपभोक्तृभ्यः स्मारितवान् यत् विद्युत्साधनस्थापनकाले तेषां हानिः परिहरितुं औपचारिकमञ्चद्वारा कानूनीरूपेण योग्यं संस्थापकं चिनुतव्यम् इति।
साक्षात्कारस्य समये संवाददाता ज्ञातवान् यत् अनेके नागरिकाः मन्यन्ते यत् आधिकारिकविद्युत् उपकरणस्थापनसेवानां मूल्यं अधिकं भवति, अतः ते ऑनलाइन तृतीयपक्षीयमञ्चानां माध्यमेन संस्थापनसेवाः चयनं कृतवन्तः, अथवा विद्युत् उपकरणस्थापनार्थं सामाजिकमञ्चेषु व्यक्तिगतसंस्थापकानाम् अन्वेषणं कृतवन्तः, परन्तु... end अनुभवः उत्तमः नासीत्।
एकदा स्वगृहे टीवीं स्थापयितुं तृतीयपक्षस्य मञ्चद्वारा ९९% सकारात्मकरेटिंग् युक्तं स्वामी चेन् महोदया चिनोति स्म तथापि स्वामी स्वगृहम् आगमनानन्तरं चेन् महोदया आविष्कृतवती यत् यः स्वामी आगतः तस्याः गृहं प्रति मञ्चे दर्शितः स एव व्यक्तिः नासीत् । सः महोदयः नागरिकः अपि पत्रकारैः अवदत् यत् एकदा सः एकं गुरुं लघुकार्यक्रमस्य माध्यमेन गैसजलतापकं स्थापयितुं पृष्टवान्, परन्तु न केवलं संस्थापकः अकुशलः आसीत्, अपितु विविधसामग्रीणां मूल्यं योजयित्वा शुल्कं प्रायः एव आसीत् आधिकारिकस्थापनसेवा इव एव।
अनुचितस्थापनेन दुर्घटना अपि भवितुम् अर्हति । बीजिंग-क्रमाङ्कस्य ३ मध्यवर्ती-जनन्यायालयेन समाप्ते प्रकरणे वाङ्ग-महोदयः वायु-ऊर्जा-उत्पादं क्रीतवन् .वाङ्गः एकस्मात् संस्थापनकम्पनीतः कोङ्गं प्राप्तवान् । तदनन्तरं काङ्ग् वाङ्गमहोदयस्य कृते वायुऊर्जासाधनं स्थापितवान्, स्थापनाशुल्कं च २६५० युआन् गृहीतवान् । पश्चात् यस्मिन् गृहे वायु ऊर्जा-उपकरणं स्थापितं तस्मिन् गृहे अग्निः प्रज्वलितः, येन वाङ्ग-महोदयस्य गृहस्य प्राङ्गणे स्थितस्य द्विमहलगृहस्य अलङ्कारः, गृहे विद्युत्-उपकरणानाम्, फर्निचरस्य च अलङ्कारः भिन्न-भिन्न-प्रमाणेन धूमपानं जातम् वाङ्गमहोदयेन काङ्ग्-सम्बद्धानां कम्पनीनां विरुद्धं मुकदमान् कृत्वा न्यायालयेन ज्ञातं यत् काङ्ग्-इत्यस्य समीपे विद्युत्कर्ताप्रमाणपत्रं वा स्थापनायोग्यताप्रमाणपत्रं वा नास्ति इति विभिन्नसाक्ष्याणां आधारेण अग्निना कारणं काङ्ग्-इत्यनेन ताम्रतारस्य स्थाने एल्युमिनियमतारस्य उपयोगः कृतः इति निर्धारितम् विद्युत्रेखाः संयोजयितुं । बीजिंग-क्रमाङ्कस्य ३ मध्यवर्तीजनन्यायालयेन अग्न्याधानेन वाङ्गमहोदयस्य हानिः क्षतिपूर्तिः कर्तुं काङ्गः उत्तरदायी भवितुम् अर्हति इति
"चीनगणराज्यस्य निर्माणकानूनम्", "विद्युत्परियोजनानां निर्माणस्य गुणवत्ताप्रबन्धनस्य च नियमाः" तथा "विद्युत्सुरक्षासुरक्षाउत्पादनअनुज्ञापत्रस्य प्रशासनस्य उपायाः" इत्यादयः प्रासंगिकाः कानूनाः नियमाः च स्पष्टतया निर्धारयन्ति यत् यूनिट्-व्यक्तिः संलग्नाः सन्ति विद्युत् उपकरणानां स्थापनायां तत्सम्बद्धस्तरस्य योग्यताप्रमाणपत्राणि प्राप्तव्यानि तथा च तस्य योग्यतास्तरेन अनुमतव्याप्तेः अन्तः परियोजनाः करणीयाः। रेफ्रिजरेटर-दूरदर्शन-इत्यादीनां साधारण-गृहोपकरणानाम् कृते, यद्यपि विशिष्ट-योग्यतायाः आवश्यकता नास्ति, तथापि स्थापकानाम् आवश्यकं व्यावसायिकं ज्ञानं कौशलं च भवितुमर्हति, येषु उच्च-सुरक्षा-जोखिमाः सन्ति
बीजिंग क्रमाङ्कस्य ३ मध्यवर्ती जनन्यायालयस्य सहायकन्यायाधीशः हान जिओ इत्यनेन उक्तं यत् वातानुकूलकानाम् अन्यविद्युत्साधनानाञ्च स्थापनायां कानूनीयोग्यतायुक्तानां संस्थापकानाम् चयनं औपचारिकमञ्चानां माध्यमेन करणीयम् एकतः स्थापनाशुल्कमानकानां पूर्वमेव पृच्छा करणीयम् तथा प्रमाणं धारयितव्यं अपरपक्षे व्ययस्य वा कष्टस्य वा रक्षणार्थं परपक्षस्य विषययोग्यता अनुबन्धं कर्तुं वास्तविकक्षमता च आवश्यकी भवति
हान जिओ इत्यनेन संस्थापनसेवासु संलग्नानाम् अपि स्मरणं कृतं यत् ते प्रासंगिककानूनीप्रावधानानाम् सख्तीपूर्वकं पालनं कुर्वन्तु तथा च परिचालनप्रक्रियानुसारं स्वस्य अनुबन्धदायित्वं निर्वहन्तु यदि ते अन्येषां जीवनस्य सम्पत्तिस्य च सुरक्षायाः हानिम् अकुर्वन् तर्हि ते क्षतिपूर्तिं दातुं उत्तरदायी भविष्यन्ति तथा च शक्नुवन्ति अपराधिकदायित्वं अपि वहन्ति।
प्रतिवेदन/प्रतिक्रिया