समाचारं

baic motor इत्यस्य व्यापार-अनुदानार्थं कथं आवेदनं कर्तव्यम्? सावधानताः कानि सन्ति ?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पृच्छतु

नीतौ मूल-स्क्रैपिंग-अद्यतन-नीतेः के समायोजनानि क्रियन्ते?

नीत्या "२०२४ तमे वर्षे बीजिंग-वाहन-व्यापार-सहायता-कार्यन्वयन-नियमासु" (जिंगशाङ्ग-चुआङ्गजी [२०२४] क्रमाङ्कः ८) अनुदान-मानकेषु निम्नलिखित-समायोजनं कृतम् अस्ति: ये मानकान् पूरयन्तः पुरातन-काराः स्क्रैप् कुर्वन्ति, नूतन-ऊर्जा-यात्रिकं च क्रियन्ते काराः मूलसहायतां प्राप्नुयुः rmb 10,000 rmb 20,000 यावत् वर्धिताः भविष्यन्ति ये मानकं पूरयन्तः पुरातनाः काराः स्क्रैप् कुर्वन्ति तथा च 2.0 लीटर वा न्यूनतरं विस्थापनं युक्तानि ईंधनयात्रीकाराः क्रियन्ते तेषां मूल rmb 7,000 तः rmb 15,000 यावत् अनुदानं वर्धितं भविष्यति। उपर्युक्तयोः प्रकारयोः प्रयुक्तयोः कारयोः स्थाने २०२४ तमवर्षपर्यन्तं स्थापनीयम् आवेदनस्य पञ्जीकरणं जुलैमासस्य २५ दिनाङ्कात् पूर्वं (तस्मिन् एव दिने सहितम्) आवेदकस्य नाम्ना भवितुमर्हति। 16 अगस्त 2024 तः आरभ्य अनुदान-आवेदनस्य समीक्षा-कालस्य कालखण्डे आवेदकस्य नवक्रीतस्य कारस्य तस्य नामधेयेन पञ्जीकरणं करणीयम्। ये उपभोक्तारः अनुदानार्थं आवेदनं कृतवन्तः ते नूतनमानकानुसारं अतिरिक्तसहायतां प्राप्नुयुः, अन्ये च अनुदानस्य शर्ताः अपरिवर्तिताः एव तिष्ठन्ति ।

पृच्छतु

प्रतिस्थापनसहायतानीतिः कदा कार्यान्विता भविष्यति, अनुदानस्य कदा आवेदनं भविष्यति?

कार्यान्वयनसमयः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्के ०:०० वादनतः २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के २४:०० वादनपर्यन्तं भवति । अनुदानस्य आवेदनसमयः १५ सितम्बर् २०२४ दिनाङ्के ०:०० वादनतः १० जनवरी २०२५ दिनाङ्के २४:०० वादनपर्यन्तं भवति । यदि आवेदनसामग्री अशुद्धा अस्ति तथा च प्रासंगिकसूचनाः परिवर्तयितुं वा सम्यक् कर्तुं वा वास्तवमेव आवश्यकं भवति तर्हि एतत् २० जनवरी २०२५ दिनाङ्कस्य २४:०० वादनात् पूर्वं पूर्णं कर्तव्यम्।समयसीमायाः अनन्तरं अनुदानं न प्रदत्तं भविष्यति।

पृच्छतु

प्रतिस्थापनसहायतां भोक्तुं काः शर्ताः पूर्तव्याः?

निम्नलिखित आवश्यकताः पूर्तव्याः - १.

(1) अनुदानस्य आवेदकः प्राकृतिकः व्यक्तिः कारस्वामिः अस्ति।

(2) आवेदकः निर्दिष्टसमये एकवर्षात् अधिकं यावत् अस्मिन् नगरे स्वनाम्ना पञ्जीकृतं यात्रीकारं स्थानान्तरयति।

(3) आवेदकः अस्मिन् नगरे एकस्मात् वाहनविक्रय-उद्यमात् नूतनं नवीनं ऊर्जायात्रीवाहनं क्रीणाति, अस्य नगरस्य "मोटरवाहनविक्रयणार्थं एकरूपचालानं" निर्गच्छति, तथा च 31 दिसम्बर 2024 (समाहितेन) पूर्वं नूतन ऊर्जायात्रीवाहनस्य क्रयणं सम्पन्नं करोति तस्यैव दिवसस्य) अनुज्ञापत्रप्रक्रियाः।

पृच्छतु

पुरातनकारस्य स्थानान्तरणं सम्पन्नं कृत्वा प्रतिस्थापनार्थं नवीकरणार्थं च नूतनं नूतनं ऊर्जायात्रीकारं क्रीतवान् अहं अनुदानार्थं आवेदनं कर्तुं शक्नोमि वा?

अस्मिन् अनुदाननीतिः अस्ति यत् भवन्तः अनुदानार्थं आवेदनं कर्तुं शक्नुवन्ति तस्मात् पूर्वं स्वस्य पुरातनकारस्य स्थानान्तरणं कृत्वा नूतनकारस्य पञ्जीकरणप्रक्रियाः पूर्णाः भवेयुः।

पृच्छतु

पुरातनकारानाम् स्थानान्तरणसमयः नूतनकारानाम् पञ्जीकरणसमयः च निर्धारयति प्रतिस्थापनसहायतानीतिः का अस्ति?

प्रयुक्तकारानाम् स्थानान्तरणसमयः नगरस्य सार्वजनिकसुरक्षापरिवहनप्रबन्धनविभागेन प्रदत्तस्य वाहनपरिवर्तनसमयस्य आधारेण भविष्यति, तथा च नवक्रीतानां नवीन ऊर्जायात्रीवाहनानां पञ्जीकरणसमयः सार्वजनिकसुरक्षाद्वारा प्रदत्तस्य नवीनकारपञ्जीकरणसमयस्य आधारेण भविष्यति तथा परिवहन प्रबन्धन विभाग।

पृच्छतु

किं प्रतिस्थापनसहायतायाः आवेदनं कुर्वन्तः नूतनाः काराः प्रयुक्ताः काराः च एकस्यैव स्वामिनः नामधेयेन भवितुम् अर्हन्ति?

आम्, प्रतिस्थापनवाहनस्य स्वामी नूतनवाहनस्य च एकः एव व्यक्तिः भवितुमर्हति।

पृच्छतु

प्रतिस्थापनसहायतायाः व्याप्तेः मध्ये कम्पनीवाहनानि वा वाणिज्यिकवाहनानि वा सन्ति वा?

इदं अनुदानं केवलं व्यक्तिगतकारस्वामिनः कृते एव भवति तथा च केवलं यात्रीकारानाम् कृते, निगमवाहनानि वाणिज्यिकवाहनानि च विहाय।

पृच्छतु

प्रतिस्थापनसहायतामानकाः भुक्तिविधयः च कथं परिभाषिताः सन्ति?

अनुदानस्य शर्ताः पूरयन्तः कारस्वामिनः कृते यात्रीकारस्य स्थाने १५,००० युआन् अनुदानं दीयते, अनुदानधनं च प्रत्यक्षतया अनुदानलक्ष्यस्य बैंकखाते प्रदत्तं भविष्यति

पृच्छतु

प्रतिस्थापनसहायतानीतौ यात्रीकारानाम् परिभाषा कथं करणीयम् ?

यात्रीकाराः सार्वजनिकसुरक्षायातायातनियन्त्रणविभागे पञ्जीकृताः लघुसूक्ष्मबसाः इति निर्दिशन्ति ।

पृच्छतु

प्रतिस्थापनसहायतानीतौ नूतनानां ऊर्जायात्रीवाहनानां परिभाषा कथं करणीयम्?

प्रतिस्थापनार्थं क्रीतानाम् नवीन ऊर्जावाहनानां न केवलं शुद्धविद्युत्वाहनानि, अपितु प्लग-इन् संकरवाहनानि (विस्तारित-परिधिवाहनानि च) ईंधनकोशिकावाहनानि (अर्थात् हरित-अनुज्ञापत्र-युक्तानि लघु-सूक्ष्मयात्रीवाहनानि) अपि सन्ति

पृच्छतु

किं पुरातनकारानाम् स्थानान्तरणं प्रतिस्थापनार्थं नवीकरणार्थं च किमपि प्रतिबन्धः अस्ति?

प्रयुक्तानि काराः अन्येभ्यः व्यक्तिभ्यः अथवा सेकेण्ड्-हैण्ड्-कार-विक्रेतृभ्यः स्थानान्तरितुं शक्यन्ते, तथा च बीजिंग-नगरे वा बहिः वा व्यक्तिभ्यः वा सेकेण्ड-हैण्ड्-कार-व्यापारिभ्यः वा स्थानान्तरितुं शक्यन्ते

पृच्छतु

किं अहं राष्ट्रियकार-स्क्रैपिंग-नवीकरण-अनुदानस्य आनन्दं प्राप्य बीजिंग-कार-प्रतिस्थापन-अनुदानार्थं आवेदनं कर्तुं शक्नोमि?

न शक्नोति। स एव नूतनः कारः राष्ट्रियकार-अवरोह-नवीकरण-अनुदानस्य, बीजिंग-कार-प्रतिस्थापन-अनुदानस्य च पुनः पुनः पात्रतां न प्राप्स्यति यदि कश्चन पूर्वमेव अनुदानयोः एकं प्राप्तवान् अस्ति तर्हि अन्यस्य अनुदानस्य आवेदनं स्वीक्रियते न भविष्यति।

पृच्छतु

प्रतिस्थापन अनुदानार्थं कथं आवेदनं कर्तव्यम् ?

सब्सिडी आवेदनपत्राणि "beijing auto trade-in subsidy system" जालपुटस्य pc संस्करणस्य, "jingtonng" एप्लेट् ऑटो ट्रेड-इन सब्सिडी पृष्ठस्य, "green vehicles" एप्लेट् इत्यस्य च माध्यमेन ऑनलाइन प्रस्तुतुं शक्यन्ते आवेदनपृष्ठं प्रविश्य भर्तुम् आवेदनपत्रं कृत्वा आवश्यकानि संलग्नकानि अपलोड् कुर्वन्तु। नीतिप्रचारं सुदृढं कर्तुं विविधानि भुगतानमञ्चानि, ई-वाणिज्यमञ्चानि इत्यादीनि प्रोत्साहयन्तु तथा च उपभोक्तृणां क्रियाकलापयोः भागं ग्रहीतुं सुविधां कर्तुं नीतिघोषणालिङ्कानि स्थापयन्तु।

पृच्छतु

प्रतिस्थापनसहायतानिधिं प्राप्तुं काः सामग्रीः प्रदातव्याः?

कारव्यापार-सहायतानिधिं प्राप्तुं निम्नलिखितसामग्रीः प्रदातव्याः।

(1) वाहनस्वामिनः परिचयपत्रस्य अग्रे पृष्ठे च छायाचित्रं अपलोड् कुर्वन्तु;

(2) नवक्रीतानां नवीन ऊर्जायात्रीवाहनानां कृते "एकीकृतमोटरवाहनविक्रयचालानस्य" छायाचित्रं अपलोड् कुर्वन्तु;

(3) नवक्रीतस्य नवीन ऊर्जायात्रीवाहनस्य चालनअनुज्ञापत्रस्य छायाचित्रं अपलोड् कुर्वन्तु;

(4) अस्मिन् नगरे यात्रीकारस्य स्थानान्तरण-अनुज्ञापत्रस्य फोटो अपलोड् कुर्वन्तु यदि वास्तवमेव चालन-अनुज्ञापत्रस्य फोटो अपलोड् कर्तुं असम्भवं भवति तर्हि भवन्तः वाहन-अनुज्ञापत्र-सङ्ख्यां फ्रेम-सङ्ख्यां च भर्तुम् अर्हन्ति

(5) कारस्वामिनः वैधबैङ्ककार्डखातासङ्ख्यायाः फोटो अपलोड् कुर्वन्तु।

स्रोतः - बीजिंग नगर वाणिज्य ब्यूरो

प्रक्रिया सम्पादकः u022

प्रतिवेदन/प्रतिक्रिया