समाचारं

सावधानम्‌! एतादृशं "अनुदानं" प्राप्तुं न शक्यते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इलेक्ट्रॉनिक-जालसाधकाः कालाबाजारे विविधानि निगम-ईमेल-खातानि क्रीणन्ति, हिंसकरूपेण गुप्तशब्दं क्रैक कृत्वा ईमेल-खाते प्रवेशं कृत्वा "श्रम-सहायता", "महामारी-सहायता", "वित्तीय-सहायता" प्राप्तुं खातेः पतापुस्तिकां सामूहिकरूपेण प्रेषयन्ति । तथा अन्यप्रकारस्य दूरसञ्चारजालस्य धोखाधड़ी "फिशिंग्" मेल--

सावधानम्‌! एतादृशं "अनुदानं" प्राप्तुं न शक्यते

यदि भवान् स्वव्यापारमेलबॉक्समध्ये "श्रमसहायता" प्राप्तुं ईमेल प्राप्नोति तर्हि भवान् तत् विश्वासं कृत्वा आवश्यकतानुसारं दावानां संचालनं सम्पन्नं करिष्यति वा? एकस्मिन् दिने xiao fan इत्यस्य कम्पनीतः ईमेल प्राप्तस्य अनन्तरं सः qr कोडं स्कैन् कृत्वा ईमेल सामग्रीनुसारं सामग्रीं पूरितवान् फलतः तस्य बैंकखातेः तत्क्षणमेव 60,000 युआन् स्थानान्तरितम् अभवत्।

“प्रकरणनिबन्धनप्रक्रियायाः कालखण्डे अपराधिनां आपराधिकदायित्वस्य अनुसरणं कुर्वन् अस्माकं न्यायालयेन प्रकरणे उजागरितानां निगमीय-ईमेल-खातानां लीकेजस्य विषये अभियोजन-सुझावः, स्मरणपत्राणि च जारीकृतानि, येन तेभ्यः निगम-दत्तांश-संरक्षणस्य, प्रक्षेपणस्य च महत्त्वं स्मरणं कृतम् | countermeasures. "अगस्तस्य १२ दिनाङ्के संवाददातारः साक्षात्काराय बीजिंग-हैडियन-जिल्ला-अभियोजकालयम् आगतवन्तः । न्यायालयस्य द्वितीय-अभियोजक-विभागस्य निदेशकः सन पेङ्गः निगम-कर्मचारिभ्यः "फिशिंग्"-ईमेल-प्रेषणस्य प्रकरणस्य परिचयं कुर्वन् अवदत् यत्, "वयं करिष्यामः .

"श्रमसहायतायाः" आवेदनाय पत्रम्।

"व्यापारसूचना" ईमेल

"महत्त्वपूर्णसूचना, कृपया पश्यन्तु! व्यक्तिगतश्रमसहायताप्राप्त्यर्थं आवेदनसूचनायाः विषये... निगमकर्मचारिसहायतायाः प्रबन्धने उत्तमं कार्यं कर्तुं वित्तमन्त्रालयेन श्रमप्राप्त्यर्थं प्रक्रियां तत्सम्बद्धसामग्री च अपलोड् कृता अस्ति अनुदानं ददाति reminder pop up in his company mailbox when he was at work प्रेषकः कम्पनीयाः सहकर्मी xiao zhang आसीत् । xiao fan इत्यनेन ईमेल क्लिक् कृत्वा सः आवश्यकतानुसारं आवेदनपत्रं पूरितवान् अप्रत्याशितरूपेण तस्य मोबाईल-फोने पाठसन्देशः प्राप्तः यत् तस्य खातेः ६०,००० युआन्-रूप्यकाणि स्थानान्तरितानि इति स्मरणं कृतवान् ।

xiao fan मूकः अभवत्, ततः एव सः ज्ञातवान् यत् xiao zhang इत्यस्य मेलबॉक्सः अपराधिभिः अपहृतः अस्ति । वञ्चक।

२०२३ तमस्य वर्षस्य मे-मासे कम्पनी जनसुरक्षा-अङ्गानाम् अस्य प्रकरणस्य सूचनां दातुं कर्मचारिणः संगठितवती । तदनन्तरं जनसुरक्षा-अङ्गैः शीघ्रमेव अन्वेषणं आरब्धम्, तत्र ज्ञातं यत् एषः सीमापार-आपराधिक-दलः अस्ति यः विशेषतया निगम-कर्मचारिणः धोखाधड़ी-कृते लक्ष्यं करोति, तथा च संदिग्धेषु एकस्य किउ-इत्यस्य पहिचानं कृतवान् जूनमासे जनसुरक्षासंस्था अभियोजकराज्यं पूर्वमेव अन्वेषणे हस्तक्षेपं कर्तुं आमन्त्रितवती ।

प्रकरणे सम्बद्धस्य संजालदत्तांशप्रवाहस्य अनुसन्धानानन्तरं २०२३ तमस्य वर्षस्य जुलै-मासस्य २८ दिनाङ्के सार्वजनिकसुरक्षा-संस्थायाः आपराधिक-संदिग्धं किउ-इत्येतत् गृहीतम्, अगस्त-मासस्य २५ दिनाङ्के च सः किउ-इत्यस्य धोखाधड़ी-अपराधस्य संदिग्धस्य गिरफ्तारी-अनुमोदनार्थं अभियोजक-संस्थायाः समक्षं अनुरोधं प्रस्तौति स्म

यद्यपि सः व्यक्तिः गृहीतः आसीत् तथापि प्रकरणस्य निबन्धने आव्हानानि अभवन् ।

किउ इत्यस्य प्रति-अनुसन्धानस्य प्रबलः भावः अस्ति सः गिरोहस्य सदस्येषु अन्यतमः (यः गृहीतः अस्ति) इत्यनेन सह भाडेन ददाति, एकवारं च तेषां निवासस्थानं परिवर्तयति , तथा आभासी मुद्राद्वारा धनसङ्ग्रहं करोति धनस्य प्रवाहं गोपयति। यदा सार्वजनिकसुरक्षाअङ्गाः किउ इत्यस्य अस्थायीनिवासस्थाने अन्वेषणं कृतवन्तः तदा तेषां गृहे त्रीणि सङ्गणकानि अदृश्यानि आसन्।

"धोखाधड़ीपूर्णस्य 'फिशिंग'-जालस्थलस्य नेटवर्क-आँकडा-प्रवाहं ताडयित्वा कम्पनीयाः क्लाउड्-सर्वर-दत्तांशं पुनः प्राप्त्वा सार्वजनिकसुरक्षा-एजेन्सी इत्यनेन ज्ञातं यत् सर्वरस्य किरायेदारः सन (पृथक् प्रकरणे नियन्त्रितः) अस्ति, न तु हैडियन-जिल्ला-अभियोजकालयः प्रकरणं सम्पादितवान् अभियोजकः ली पेङ्गः अवदत् यत् अन्वेषणानन्तरं सनः किउ च सुहृदः आसन् सनः अवदत् यत् सः कदापि क्लाउड् सर्वरं न भाडेन दत्तवान्, किउ च सर्वरं भाडेन ग्रहीतुं स्वस्य परिचयसूचनायाः उपयोगं कृतवान्। तदतिरिक्तं सार्वजनिकसुरक्षाअङ्गैः किउ इत्यस्य सम्बन्धितकर्मचारिणां च नेटवर्क् क्लाउड् डिस्क भण्डारणदत्तांशः अपि पुनः प्राप्तः । परन्तु किउ सर्वदा "न जानामि", "अहं न कृतवान्", "अहं सङ्गणकस्य उपयोगं न जानामि" इत्यादीनि बहानानि प्रयुज्य व्याख्यातुं न अस्वीकृतवान् ।

हार्डड्राइवः घटनास्थले एव त्यक्तवान्

षट् दूरस्थसर्वर-सम्बद्धाः

समीक्षायै अभियोजनाय च प्रकरणस्य स्थानान्तरणस्य अनन्तरं अभियोजकालयः इलेक्ट्रॉनिकदत्तांशसमीक्षाकक्षस्य माध्यमेन प्रकरणे सम्बद्धानां इलेक्ट्रॉनिकदत्तांशस्य समीक्षां विश्लेषणं च करोति।

हैडियन-जिल्ला-अभियोजकालयस्य प्रकरण-नियन्त्रण-दलः इलेक्ट्रॉनिक-साक्ष्याणां समीक्षां कुर्वन् अस्ति ।

"अस्माभिः घटनास्थले अवशिष्टेभ्यः हार्डड्राइव-आँकडेभ्यः 'dong' (अतः परं tg खातं इति उच्यते) इति उपनामयुक्तं लॉगिन्-इन्-टेलिग्राम-चैट्-सॉफ्टवेयर-खातं प्राप्तम्, परन्तु खातेन सह सम्बद्धस्य मोबाईल-फोन-सङ्ख्यायाः वास्तविकं नाम आसीत् न तु किउ।" ली पेङ्गः अवदत्, तदनन्तरं च निरीक्षणं एजेन्सी सार्वजनिकसुरक्षासंस्थायाः सह मिलित्वा टीजी खातेः गुप्तशब्दं क्रैक कर्तुं तकनीकीसाधनानाम् उपयोगं कृतवती तथा च सफलतया आँकडानि प्राप्तवती। अत्र आविष्कृतं यत् अत्र बहुसंख्याकाः लेनदेनाः सन्ति "dong" तथा "when will i get rich chat records?" धोखाधड़ीकृतस्य बैंककार्डखातं गुप्तशब्दं च।

तदतिरिक्तं अभियोजकाः अपि ज्ञातवन्तः यत् हार्डड्राइवः षड्भिः दूरस्थसर्वरैः सह सम्बद्धः अस्ति हार्डड्राइव् मध्ये अन्येषां ऑनलाइन-खातानां वस्तुतः qiu-सम्बद्धाः आसन्, तेषां वास्तविक-उपयोक्तारः च अस्थायीरूपेण संदिग्धाः आसन् ।

यद्यपि अस्पष्टतथ्यानि अपर्याप्तसाक्ष्याणि च आसन् तथापि अभियोजकः तस्य कब्जे स्थितानां प्रमाणानां तथ्यानां च आधारेण, तथैव किउ इत्यस्य विभिन्नानां असामान्यव्यवहारानाम् आधारेण मन्यते स्म यत् किउ इत्यस्य दूरसञ्चारजालजालस्य अपराधेन सह महत्त्वपूर्णः सम्बन्धः अस्ति, अतः सः तस्य विरुद्धं निर्णयं कृतवान् qiu on september 1, 2023. गिरफ्तारीनिर्णयस्य अनुमोदनं कुर्वन्तु।

“कदा धनिकः भविष्यसि?”

"when will you get rich" कः यः "dong" इत्यनेन सह मेलबॉक्स-दत्तांशं चोरयित्वा धोखाधड़ी-दस्तावेजान् परिवर्तयितुं षड्यंत्रं कृतवान्?

एतत् प्रश्नं मनसि कृत्वा प्रकरणनिबन्धकदलेन अन्वेषणं आरब्धम् । यतो हि qiu इत्यस्य गिरोहः सर्वे भुगतानसङ्ग्रहार्थं आभासीमुद्रायाः उपयोगं कुर्वन्ति स्म, अतः अभियोजकसंस्था सार्वजनिकसुरक्षाअङ्गानाम् मार्गदर्शनं कृतवती यत् ते प्रकरणे सम्बद्धानां आभासीमुद्रालेखानां विषये प्रासंगिकसूचनाः आँकडाश्च प्राप्तुं शक्नुवन्ति स्म, अतः एतत् ज्ञातं यत् "dong" वस्तुतः अन्यः गिरोहः आसीत् सदस्य, वांग।

तस्मिन् एव काले अभियोजक-अङ्गेन सार्वजनिकसुरक्षा-संस्थायाः मार्गदर्शनं कृत्वा सनस्य अन्वेषणं कृतम्, यः प्रकरणे सम्बद्धं सर्वरं भाडेन दातुं अनुकरणं कृतवान्, तथा च ज्ञातवान् यत् सनस्य टीजी-खातेः मित्रस्य अपि "कदा धनी भविष्यति" इति, यत् सम्यक् आसीत् "dong" खाते यत् अस्ति तथा एव । सूर्येण परिचितस्य अनन्तरं एषः "कदा धनिकः भविष्यामि" इति किउ अस्ति ।

"अस्माभिः धोखाधड़ी-जालस्थलस्य क्लाउड्-सर्वरस्य भुगतान-अभिलेखानां विश्लेषणं कृत्वा अनेके सशुल्क-wechat id-सङ्ख्याः प्राप्ताः। अन्वेषणानन्तरं ज्ञातं यत् एतेषां id-सम्बद्धानां वास्तविक-नाम-सूचना qiu आसीत् तथा च sun इत्यस्य wechat-मित्रैः सह सङ्गता अस्ति from the haidian district procuratorate guo shuzheng, a data examiner in the examination room, told reporters that तेषां कृते प्रकरणस्य स्प्रिंगबोर्ड-ईमेल-खातं (अर्थात् जिओ झाङ्ग-आदिनां चोरितं निगम-ईमेल-खातं) पीडितस्य ईमेल-खातं च the remaining data on the fraud server, and in qiu एकस्मिन् निश्चिते क्लाउड् डिस्क भण्डारणदत्तांशे बहुसंख्याकाः ईमेल खातागुप्तशब्दाः, ब्रूट् फोर्स् गुप्तशब्दक्रैकिंग् सॉफ्टवेयरं च प्राप्तवन्तः

अस्मिन् क्षणे अभियोजकसंस्थायाः अन्ततः विखण्डिताः वस्तुनिष्ठाः च अभिलेखाः निर्मिताः यथा किउ इत्यस्य हार्डड्राइवः घटनास्थले अवशिष्टः, क्षतिग्रस्तसाक्ष्ययुक्तः सर्वरः, सर्वर-भुगतान-अभिलेखाः, धोखाधड़ी-दस्तावेजाः, कम्पनीयाः चोरितं ईमेल-खातं, तथा च “कदा अहं धनी भविष्यामि ” टीजी खाता?

सत्यं क्रमेण उद्भूतम् - अयं अपराधिनां समूहः विदेशेषु ऑनलाइन-कालाबजारस्य माध्यमेन विविधानि निगमीय-ईमेल-खातानि क्रीतवन्तः, गुप्तशब्दं हिंसकरूपेण क्रीतवन्तः, ईमेल-खाते प्रवेशं च कृत्वा, ते खातेः पतापुस्तिकाम् "श्रम-अनुदानं" प्राप्तुं सामूहिकरूपेण प्रेषितवन्तः "महामारीसहायता" तथा "वित्तीयसहायता" " तथा अन्ये बहवः प्रकाराः दूरसञ्चारजालस्य धोखाधड़ी "फिशिंग्" ईमेलपत्राणि। पीडिताः तान् सत्यं मन्यन्ते, निर्देशान् अनुसृत्य च तेषां बैंकखातेषु धनं चोरितं भवति। अन्वेषणानन्तरं ज्ञातं यत् किउ ११ धोखाधड़ी-अपराधेषु सम्बद्धः अस्ति, यत्र कुल-राशिः १२०,००० युआन्-अधिकः अस्ति ।

अभियोजकाः अभियोजनपक्षस्य समर्थनार्थं न्यायालये उपस्थिताः आसन् ।

अस्मिन् वर्षे जनवरीमासे ३१ दिनाङ्के हैडियन-जिल्ला-अभियोजकालयेन किउ-विरुद्धं धोखाधड़ी-शङ्केन न्यायालये सार्वजनिक-अभियोजनं दाखिलम् । अस्मिन् काले वस्तुनिष्ठसाक्ष्यस्य स्तरस्य स्तरस्य अधः किउ इत्यस्य मनोवैज्ञानिकरक्षा पतितः, सः स्वेच्छया दण्डं स्वीकृतवान्, स्वीकृतवान् च, प्रकरणे सम्बद्धं धनं च स्वसम्बद्धेभ्यः सर्वेभ्यः धोखाधड़ीभ्यः व्यक्तिभ्यः प्रत्यागच्छत् मे ३१ दिनाङ्के हैडियन-जिल्लान्यायालयेन किउ इत्यस्य धोखाधड़ीयाः कारणेन वर्षद्वयस्य कारावासस्य दण्डः दत्तः, २०,००० युआन्-दण्डः च दत्तः । सम्प्रति एषः निर्णयः प्रभावी अभवत् ।

(प्रोक्यूरेटरी दैनिक जियान सिहान)

प्रतिवेदन/प्रतिक्रिया