समाचारं

book excerpt |.द्वितीयविश्वयुद्धे जापानस्य पराजयानन्तरं जापानीयानां सैन्यं इतिहासस्य मञ्चात् कथं निवृत्तम्?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |. [जापान] योको काटो
सैन्यसामग्रीणां स्थानान्तरणम्
यदा युद्धं पराजितम् अभवत् तदा जापानदेशस्य अधिकांशजनाः युद्धेन विध्वस्ताः भूत्वा अल्पभोजनं, वस्त्रं च प्राप्य दुर्बलजीवनं यापयन्ति स्म । तस्मिन् एव काले तेषां दृष्टेः पुरतः सैनिकाः प्रादुर्भूताः ये पराजयस्य अराजकतायाः लाभं गृहीत्वा बहूनां सैन्यसामग्रीभिः सह गृहं प्रत्यागतवन्तः एतत् दृश्यं दृष्ट्वा सैन्यक्षेत्रे जनानां अन्तिमः अवशिष्टः विश्वासः नष्टः अभवत् । सेनायाः जनानां च मध्ये निर्णायकः विरोधः पराजयसमये सैन्यसामग्रीणां संचालने स्पष्टतया प्रकाशितः आसीत् ।
ज्ञातव्यं यत् विमुक्तसैनिकाः बहूनां सैन्यसामग्रीणां गृहं प्रति आनयन्ति स्म इति कारणं दीर्घकालीनशिथिलसैन्यअनुशासनस्य कारणात् नासीत् यदा युद्धं पराजितम् अभवत् तदा तृणमूलस्तरस्य आपूर्तिलुण्ठनस्य अराजकदृश्यम् आसीत् सैन्यदल। प्रत्युत एषः केन्द्रसर्वकारेण कृतः निर्णयः अर्थात् सुजुकी काण्टरो-मन्त्रिमण्डलस्य अन्तिमः मन्त्रिमण्डलसभा । मन्त्रिमण्डलस्य व्यापकनियोजननिदेशालयस्य निदेशिका जुन्हिसा इकेडा एव मन्त्रिमण्डलस्य सत्रे प्रस्तावम् अयच्छत् यत् सैन्यसामग्रीः विसर्जितसैनिकेभ्यः वितरितव्या इति इकेडा पराजितस्य अनन्तरं यथाशीघ्रं स्थानीयसार्वजनिकसंस्थासु, अथवा निजीसमूहेषु व्यक्तिषु वा राष्ट्रिय(सैन्य)सामग्रीणां स्थानान्तरणस्य वकालतम् अकरोत् । एवं प्रकारेण पराजयानन्तरं अमेरिकीसैन्येन जप्तं न भवतु इति आपूर्तिः गोपयितुं शक्यते ।
हिगाशोमी-महलमन्त्रिमण्डलस्य स्थापनायाः अनन्तरं इकेडा १९४५ तमे वर्षे अगस्तमासस्य १८ दिनाङ्के मन्त्रिमण्डलस्य मन्त्रिमण्डलेषु भागं गृहीतवान्, सैन्यसामग्रीतः नागरिकेषु युद्धसामग्रीणां परिवर्तनस्य प्रक्रियायां केन्द्रभूमिकां निर्वहति स्म युद्धात् पूर्वं इकेडा एकः क्रान्तिकारी सैनिकः इति प्रसिद्धः आसीत् यः नियोजित-अर्थव्यवस्थायां प्रवीणः आसीत् यदा युद्धं पराजितम् अभवत् तदा इकेडा मन्त्रिमण्डलस्य व्यापकनियोजनब्यूरो-निदेशकरूपेण अपि कार्यं कृतवान्, निजीक्षेत्रे सैन्यसामग्रीणां स्थानान्तरणार्थं च भागं गृहीतवान् यदा युद्धं पराजितम् अभवत् तदा अमेरिकादेशः जापानीसेनायाः धारितानि क्षीणशस्त्राणि पञ्जीकृत्य ततः जापानीयान् एतानि शस्त्राणि नाशयितुं आदेशं दत्तवान् । तस्मिन् समये हिगाशिकुरु-महलस्य मन्त्रिमण्डलेन मन्त्रिमण्डलसचिवः ओगाटा ताकेटोरा इत्यस्य नेतृत्वे युद्धस्य अन्त्यकार्याणां सम्पर्कसमितिः स्थापिता । समितिस्य मूलसदस्याः युद्धकाले नवीनाः नौकरशाहाः आसन्, मन्त्रिमण्डलस्य व्यापकनियोजनब्यूरो इत्यस्य प्रथमः मन्त्री माओ लियिङ्ग्युतुः स्वयमेव शस्त्रविनाशस्य विशिष्टमार्गदर्शिकाः निर्मितवान् ततः परं मन्त्रिमण्डलेन विशेषवस्तुनिष्कासनसमितिः स्थापिता । मोरी इत्यस्य अतिरिक्तं योजी मिनोबे अपि मन्त्रिमण्डलस्य अन्वेषणब्यूरो इत्यस्य अन्वेषकरूपेण समितिं सम्मिलितवान् ।
१९४५ तमे वर्षे अक्टोबर्-मासस्य ३१ दिनाङ्कात् आरभ्य युद्धकाले शस्त्रनिर्माणे संलग्नाः पञ्च बृहत् निजी उद्यमाः (निप्पोन् स्टील पाइप्, निप्पोन् स्टील, फुरुकावा इलेक्ट्रिक्, सुमिटोमो मेटल, कोबे स्टील च) संयुक्तरूपेण एकं स्क्रैप्ड् शस्त्रनिस्तारणसमित्याः स्थापनां कृतवन्तः, यस्याः निष्कासनस्य प्रत्यक्षं उत्तरदायित्वं वर्तते अमेरिकीसैन्येन विसर्जितानां शस्त्राणां विच्छेदनं, विच्छेदनं च । युद्धकाले सुधारनौकरशाही, बृहत् उद्यमाः च नियोजित-अर्थव्यवस्था-शैल्याः साधनानां उपरि अवलम्बन्ते स्म, येन जापानस्य घरेलु-औद्योगिक-उत्पादन-क्षमता शीघ्रमेव नागरिक-आवश्यकताभ्यः सैन्य-आवश्यकतासु स्थानान्तरिता भवति स्म पराजयस्य आरम्भिकेषु दिनेषु एते नवीनाः नौकरशाहाः बृहत् उद्यमाः च एतानि एव साधनानि प्रयुक्तवन्तः येन जापानस्य घरेलुनिर्माणक्षमता सैन्यआवश्यकताभ्यः नागरिकापेक्षाभ्यः शीघ्रं स्थानान्तरयितुं शक्यते स्म जापानीसेनायाः निरस्त्रीकरणप्रक्रियायां विविधप्रकारस्य असंख्यसामग्रीः अवशिष्टाः आसन् । मन्त्रिमण्डलेन प्रथमं एतानि सामग्रीनि जनानां समुद्रे निगूढं कर्तुं यथाशक्ति प्रयत्नः कृतः, परन्तु ये सामग्रीः गोपयितुं न शक्यन्ते स्म, ते अन्ते अमेरिकीसैन्येन प्राप्ताः पश्चात् जापानस्य निसैन्यीकरणस्य साक्षात्कारार्थं अमेरिकीसैन्येन जापानीयानां नियुक्तिः कृता निजीकम्पनयः एतानि सामग्रीनि स्क्रैप् कर्तुं, विच्छेदयितुं च। एतावता विवर्तनानन्तरं पुनः जापानीकम्पनीनां हस्ते अयं सामग्रीसमूहः पुनः आगतः ।
युद्धापराधस्य समाप्तिम्
जापानदेशः स्वस्य आत्मसमर्पणस्य घोषणां कृत्वा अमेरिकीसैन्यं अद्यापि जापानदेशं न प्रविष्टवान् इति तथ्यस्य लाभं गृहीत्वा नागरिकेषु कारतैलम् इत्यादीनि सैन्यसम्पत्तयः निगूहति स्म, अन्नं वस्त्रं च वितरति स्म विमुक्तसैनिकाः। १९४५ तमे वर्षे अन्ते आयोजिते ८९ तमे साम्राज्य-आहारस्य समये सैन्यस्य उपरि उल्लिखितानां कार्याणां कारणात् संसदतः प्रबल-आलोचना उत्पन्ना । १७ दिसम्बर् दिनाङ्के मामोरु-सर्वकारस्य पूर्वसदस्यः (प्रथम-विमोचनमन्त्रालयस्य महासचिवः) तेरिको ओहुची (शोधसङ्घः, विस्काउण्ट्) इत्यस्य प्रश्नस्य उत्तरे सेनायाः कृते धारितस्य धान्यस्य निबन्धनस्य विषये प्रश्नस्य उत्तरं दत्तवान् हारा मामोरु इत्यनेन उक्तं यत् युद्धस्य अन्ते सेना कुलम् प्रायः १७०,००० टन तण्डुलं, गोधूमं, विविधानि विविधानि धान्यानि च धारितवती अगस्तमासस्य १७ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं सैन्येन नागरिकेभ्यः कुलम् ३०,००० टन अन्नं "स्थानांतरणं" कृत्वा विसर्जितसैनिकेभ्यः ५०,००० टन अन्नं वितरितम् ।
तस्मिन् समये मित्रराष्ट्रेभ्यः समर्पितानां अधिकांशसामग्रीणां अन्ते अमेरिकीसैन्येन जापानीयानां आन्तरिकमन्त्रालयाय विक्रीतम्, ततः तत् विभिन्नप्रान्तेषु वितरितम्
अन्येषां आपूर्तिनां संचालनं पश्यामः । यदा युद्धं पराजितम् अभवत् तदा जापानीसेना कुलम् ७६ लक्षं वर्णानां सेट्-समूहं धारितवती, येषु १७.५ मिलियनं सेट् "स्थानांतरणम्" अभवत्, १७.५ मिलियनं सेट्-समूहाः विसर्जित-सैनिकेभ्यः निर्गताः, कुलम् ४० लक्षं सेट्-समूहाः च मित्रराष्ट्राणि । ७७ लक्षं कम्बलेषु १० लक्षं "स्थानांतरणं" कृतम्, २२ लक्षं कम्बलं विसर्जितसेनायाः निर्गतं, ४५ लक्षं च मित्रराष्ट्रेभ्यः समर्पितं ९,७९६ कारानाम् मध्ये १०५४ काराः "स्थानांतरणं" कृताः, ८,७४२ काराः मित्रराष्ट्रेभ्यः समर्पिताः । तदतिरिक्तं सेना ८,९२२ विमानानि, ३,११३ टङ्कवाहनानि, २३०० ट्रैक्टर्, १०,००० तोपखण्डानि, ४०,००० स्वचालित-अग्निबाणानि, १३.१ मिलियनं लघु-अग्निबाणानि, ३० कोटि-गोलिका-पैक्, एककोटि-गोल-गोलानि च आन्तरिक-देशेषु समर्पितानि .
विमुक्तसैनिकेभ्यः वितरितस्य भागस्य तुलने हारा मामोरु इत्यनेन स्वस्य संसदीयरक्षायां उल्लिखितानां सामग्रीनां "स्थानांतरणस्य" प्रक्रियायां वस्तुतः बहवः समस्याः सन्ति सैन्यसामग्रीणां यथासम्भवं नागरिकप्रयोगाय परिवर्तनं कर्तुं सर्वकारस्य निर्देशानां कारणात् सैन्येन स्थानीयसर्वकारेभ्यः, स्थानीयसङ्गठनेभ्यः, सार्वजनिकसङ्गठनेभ्यः वा बृहत्प्रमाणेन आपूर्तिः स्थानान्तरिता परन्तु सैन्यस्य नीत्यानुसारं एतानि सैन्यसामग्रीणि शुल्कं स्वीकृत्य सार्वजनिकसमूहेषु स्थानान्तरितव्यानि आसन्, परन्तु व्यवहारे तेषु अधिकांशं निःशुल्कं स्थानान्तरितम् आसीत् परन्तु एते तथाकथिताः "निःशुल्कस्थानांतरणाः" वास्तवमेव निःशुल्काः वा ? स्थानान्तरणलक्ष्यस्य चयनं सैन्यं वस्तुनिष्ठं न्याय्यं च वा ? अस्मिन् अनेके अज्ञातगुप्ताः स्युः ।
१९४५ तमे वर्षे नवम्बर् २९ दिनाङ्के ८९ तमे इम्पेरियल् डायट् हाउस् आफ् रिप्रेजेंटेटिव्स् सत्रे युद्धकाले आह्वान-सदस्यत्वेन प्रसिद्धः शुनिचि फुकुइए इत्यनेन भौतिक-हस्तांतरण-प्रक्रियायां सैन्य-द्वारा विविधाः भ्रष्टाचार-व्यवहाराः "अन्त-अन्त-" इति परिभाषिताः । युद्धापराधाः।" सः प्रधानमन्त्रिणा शिमोमुरा नोसेइ इत्यनेन संसदे प्रश्नं कृतवान् यत् "सैन्यः युद्धस्य समाप्तेः अराजकतायाः लाभं गृहीत्वा सार्वजनिकधनस्य गबनं कृतवान्, सैन्यसामग्रीणां निष्कासनकाले स्वस्य जेबं रेखांकितवान्, नागरिकसैनिकैः सह साझेदारी कृत्वा आपूर्तिं गोपयितुं पुनर्विक्रयं च कृतवान्, तथा च अन्ये युद्धान्त-अपराधाः।" युद्धस्य समाप्तेः पूर्वं सैन्यं "स्वतन्त्रं निरस्त्रीकरणं राष्ट्रियसमर्थनस्य मूलशर्तः" इति दृढतया वकालतम् अकरोत् तथापि वस्तुतः "युद्धस्य अन्ते अपराधाः" इति पदं जापानीसैन्यस्य प्रतिबिम्बं सर्वोत्तमरूपेण चित्रयति पराजयानन्तरं निरस्त्रीकरणस्य प्रक्रिया ।
जापानीसेनायाः निरस्त्रीकरणस्य सारांशः
लेयटे खाड़ीयुद्धे पराजयानन्तरं ओइसो कुनियाकी इत्यस्य मन्त्रिमण्डलं सैन्यं च "साम्राज्यक्षेत्रस्य रक्षणं राष्ट्रियशरीरस्य रक्षणार्थं अनिवार्यशर्तः" इति नारां जनानां कृते प्रचारयितुं आरब्धवन्तः तस्मिन् एव काले पूर्वप्रधानमन्त्री हिदेकी तोजो, प्रधानमन्त्री अनामी एकिचि इत्यादयः सैन्यनेतारः तथाकथितस्य "अनन्तस्वर्गस्य पृथिव्याः च ईश्वरस्य फरमानस्य" आह्वानं कर्तुं आरब्धवन्तः यत् तेषां रक्षणार्थं शस्त्राणां निर्वाहस्य अथवा स्वतन्त्रस्य निरस्त्रीकरणस्य महत्त्वं प्रदर्शयितुं शक्यते देशः, सम्राट्, सेनायाः विविधविभागाः च प्रत्यययितुं एतस्य व्यवस्थायाः सिद्धान्तस्य उपयोगं कर्तुं प्रयतितवान् ।
यद्यपि अमेरिकादेशः उपरिष्टात् निःशर्तसमर्पणस्य आग्रहं कुर्वन् आसीत् तथापि वस्तुतः पोत्स्डैमघोषणाद्वारा जापानदेशाय निरस्त्रीकरणविषये मित्रराष्ट्रानां वास्तविकस्थितिं बहुवारं व्याख्यातवती, बर्नास् इत्यस्य उत्तरम्, वायुप्रहारात् पूर्वं पश्चात् च पातितानि पत्रिकाणि, लघुतरङ्गप्रसारणानि, वृत्तपत्राणि च। पत्रिकायां अमेरिकादेशेन सर्वकारस्य, जनानां, सैन्यस्य, सेनायाः च मध्ये स्पष्टः भेदः कृतः यत् यदि जापानी-सर्वकारः, जनाः च सेनायाः निरस्त्रीकरणाय सहमताः भवन्ति तर्हि युद्धस्य तत्क्षणमेव समाप्तिः भविष्यति इति
अपरपक्षे सम्राट् शोवा १९४४ तमे वर्षे सेप्टेम्बरमासे युद्धापराधीनां निरस्त्रीकरणस्य प्रत्यर्पणस्य च विषयद्वये रियायतं दातुं स्वस्य अनिच्छां प्रकटितवान् । परन्तु १९४५ तमे वर्षे मेमासे आत्मसमर्पणस्य राजनैतिकविषयं नष्टस्य जर्मनसेनायाः वास्तविकसमर्पणं दृष्ट्वा सम्राट् शोवा इत्ययं विश्वासं कर्तुं आरब्धवान् यत् यदि सः युद्धापराधीनां निरस्त्रीकरणस्य प्रत्यर्पणस्य च विषयेषु सम्झौतां करोति चेदपि राष्ट्रियस्य अस्तित्वं भवति व्यवस्था गारण्टीकृता भवितुम् अर्हति स्म। तदनन्तरं सम्राट् शोवा सम्राट् मेइजी इत्यस्य आज्ञां आह्वयितुं आरब्धवान् यदा त्रयः राज्याः हस्तक्षेपं कृत्वा लिआओ-नगरं प्रत्यागतवन्तः, मित्रराष्ट्रैः प्रदत्तानि शर्ताः स्वीकुर्वन्तु इति सैन्यं प्रेरयितुं
अन्ते जनानां सम्राट् च विपरीतपक्षे स्थितं सैन्यं अन्तिममन्त्रिमण्डले कृतस्य संकल्पानुसारं नागरिकप्रयोगे परिणतुं शक्यमाणानां घरेलुशस्त्राणां सैन्यसामग्रीणां च भागं "स्थानांतरणं" कर्तुं आरब्धवान् meeting of kantaro suzuki's cabinet on august 14, 1945. नागरिकसमाजसङ्गठनानां सिविलसेवासंस्थानां च कृते। अस्याः नीतेः अन्तर्गतं सैन्यं "सैन्य" "नागरिक" इति रूपेण एकीकृत्य स्वस्य उपरि पर्दां आकर्षितवती ततः परं इतिहासस्य मञ्चात् निवृत्ता अस्ति
(अयं लेखः "आधुनिक जापानी इतिहासे सम्राट् सेना च" इत्यस्मात् उद्धृतः अस्ति, सामग्री च संक्षेपिता अस्ति)
"बाहुषु रोगः: आधुनिकजापानी इतिहासे सम्राट् सेना च"।
[जापान] योको काटो द्वारा लिखित
अनुवादकः हे शेन्जी
केप ऑफ गुड होप|झेजियांग पीपुल्स पब्लिशिंग हाउस
एतत् पुस्तकं "जापानीयुद्धानां अध्ययनं कृतवान् प्रथमः व्यक्तिः" टोक्यो विश्वविद्यालयस्य प्राध्यापकः च योको काटो इत्यस्य "युद्धस्य" विषये दशकशः शोधस्य पराकाष्ठा अस्ति समयः, तथा च जापानस्य मेजी सेनायाः संविधानस्य च स्थापनायाः अनुसन्धानं करोति ऐतिहासिकमूलानि जापानीसेनायाः निरस्त्रीकरणस्य, स्वदेशप्रत्यागमनस्य च विषयेषु विस्तृतानि, "जापानीसेना" इत्यस्य अस्तित्वस्य सम्पूर्णं कालखण्डं व्याप्नुवन्ति सा स्पष्टतर्केन, उज्ज्वललेखनशैल्या च तथ्यानां विश्लेषणं कृतवती, इतिहासं गृहीतुं नूतनदृष्टिकोणं प्रस्तौति, आधुनिकजापानीराजनैतिकसैन्यसम्बन्धानां लक्षणानाम् विश्लेषणं कृतवती, जापानस्य राष्ट्रियनिर्णयस्य पृष्ठभूमिं च विस्तरेण कृतवती सम्राट्-सैन्ययोः सम्बन्धस्य अन्वेषणेन वयं दीर्घकालीनस्य प्रश्नस्य उत्तरं दद्मः यत् "सम्राट् युद्धं किमर्थं न स्थगितवान्?"
प्रतिवेदन/प्रतिक्रिया