समाचारं

युक्रेन- रूसीसेना प्रथमवारं क्षेपणास्त्रस्य, मार्गदर्शितवायुबम्बस्य च मिश्रणं प्रयुक्तवती

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ३ सितम्बर् दिनाङ्के वृत्तान्तःरूसस्य लिआन्टा डॉट कॉम् इत्यस्य ३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूक्रेनदेशस्य खार्किव्-नगरस्य मेयरः इगोर् तेरेखोवः द्वितीयदिने अवदत् यत् रूसदेशेन प्रथमवारं युक्रेनविरुद्धं क्षेपणास्त्रस्य, मार्गदर्शितवायुबम्बस्य च मिश्रणं-"थण्डर्-ई१" इति उपयोगः कृतः .एकः प्रहारः कृतः ।
प्रतिवेदनानुसारं तेरेखोवः अवदत् यत् - "३१ अगस्तमासस्य रात्रौ आक्रमणे शत्रु (रूसीसेना) प्रथमवारं खार्कोवस्य विरुद्धं 'थण्डर्-ई१' इव एटिपिकल शस्त्रं प्रयुक्तवान् । एतत् क्षेपणास्त्रं मार्गदर्शनवायुः च अस्ति शस्त्रम् ।
महापौरः अन्यविवरणं न दत्तवान् ।
"थण्डर" इति गोलाबारूदस्य श्रृङ्खलायाः आरम्भः २०१५ तमे वर्षे मास्को-अन्तर्राष्ट्रीय-वायु-अन्तरिक्ष-प्रदर्शने अभवत् । "थण्डर्-१" इति क्षेपणास्त्रं, "थण्डर्-२" च ग्लाइड्-निर्देशितबम्बः । उभयोः निर्यातसंस्करणम् अस्ति: "thunder-e1" तथा "thunder-e2" इति ।
प्रतिवेदने उल्लेखितम् अस्ति यत् १ सेप्टेम्बर् दिनाङ्के दिवा खार्किव्-नगरे १० अधिकाः विस्फोटाः अभवन् । खार्किव् क्षेत्रस्य सैन्याधिकारिणः विस्फोटस्य पुष्टिं कृत्वा नगरस्य आधारभूतसंरचना क्षतिग्रस्ताः इति अवदन्। (संकलितः/हे यिंगजुन्) २.
प्रतिवेदन/प्रतिक्रिया