समाचारं

अगस्तमासे शाङ्घाईनगरे प्रायः १८,००० सेकेण्ड्-हैण्ड्-गृहाणि विक्रीताः, सूर्यप्रकाशे च बहवः विलासितागृहाणि नवीनतया प्रारब्धाः : प्रतिस्थापनशृङ्खला क्रमेण उद्घाटिता अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे शाङ्घाई-नगरस्य सम्पत्तिविपण्यं सुचारुतया समाप्तम् । एकस्मिन् मासे सेकेण्ड्-हैण्ड्-गृहेषु व्यवहारस्य परिमाणं प्रायः १८,००० यूनिट् आसीत्, नूतनगृहेषु व्यवहारस्य परिमाणं च प्रायः १४,००० यूनिट् आसीत् उद्योगस्य अनुसारं क्रमेण प्रतिस्थापनशृङ्खला उद्घाटिता भवति, एककोटियुआनाधिकमूल्यानां नूतनानां आवासपरियोजनानां क्रियाकलापः च वर्धितः अस्ति

ऑनलाइन-अचल-सम्पत्त्याः आँकडानुसारं अगस्त-मासे शङ्घाई-नगरे कुलम् १७,८८४ सेकेण्ड-हैण्ड्-गृहाणि (व्यापारिक-सहिताः) विक्रीताः, यत् पूर्वमासस्य अपेक्षया १२.२५% न्यूनम् अस्ति

शङ्घाई झोङ्गयुआन् रियल एस्टेट् इत्यस्य मार्केट विश्लेषकः लु वेन्क्सी इत्यस्य मतं यत् अगस्तमासे सेकेण्ड हैण्ड् गृहानाम् लेनदेनस्य मात्रा प्रायः १८,००० यूनिट् आसीत्, समग्रं मार्केट् तुल्यकालिकरूपेण स्थिरम् आसीत् दत्तांशदृष्ट्या यद्यपि पूर्वमासात् व्यापारस्य मात्रा किञ्चित् न्यूनीभूता अस्ति तथापि अपेक्षायाः अनुरूपम् अस्ति । क्षैतिजतुलनायाः दृष्ट्या अस्मिन् वर्षे अगस्तमासे सेकेण्डहैण्ड् गृहानाम् लेनदेनस्य मात्रा अद्यापि गतवर्षस्य समानकालस्य १६,००० यूनिट् इत्यस्मात् महत्त्वपूर्णतया अधिका आसीत्, यत् सूचयति यत् विपण्यं स्थिरं भवति।

अञ्जुके शङ्घाई-निरीक्षणेन ज्ञायते यत् अगस्तमासस्य अन्तिमे व्यापारदिने शङ्घाई-नगरे नूतनानां सेकेण्ड-हैण्ड्-गृहाणां च एकदिवसीय-व्यवहारस्य परिमाणं उत्तमं प्रदर्शनं कृतवान्, ततः परं ९४४ नवीनगृहाणि विक्रीताः, ७८५ सेकेण्ड-हैण्ड्-गृहाणि च विक्रीताः, ततः परं द्वयोः अपि नूतन-उच्चतां प्राप्तवती अगस्त १.

विपण्यप्रतिक्रियायाः आधारेण भिन्नप्रदेशेषु सेकेण्डहैण्ड् आवासस्य प्रदर्शनं विचलितं भवति । पुडोङ्गस्य पुष्पफलकविभागे एकस्य भण्डारस्य प्रबन्धकः द पेपर इत्यस्मै अवदत् यत् अगस्तमासे अस्मिन् विभागे २० तः अधिकाः सम्पत्तिः विक्रीताः, परन्तु सः भण्डारस्य प्रदर्शनेन बहु सन्तुष्टः नासीत्, गोल्डन् नाइन, सिल्वर टेन् च प्रतीक्षते। ताङ्गकियाओ-क्षेत्रे केचन दलालाः अवदन् यत् अस्मिन् क्षेत्रे प्रायः २० आदेशाः उद्घाटिताः, परन्तु भण्डारे केवलम् एकः एव व्यवहारः उद्घाटितः । अनेके दलालाः अवदन् यत् न्यू डील् इत्यस्य अनन्तरं जूनमासस्य तुलने अगस्तमासे नूतनानां ग्राहकानाम् महती न्यूनता अभवत् ।

पुडोङ्ग वेइफाङ्गक्षेत्रे स्थितः दलालः अवदत् यत् भण्डारस्य भ्रमणं लेनदेनस्य परिमाणं च स्थिरं वर्तते, परन्तु मूल्यानि स्थिराः न अभवन्।

परितः समुदायस्य स्थानान्तरणेन प्रभाविताः मध्यस्थभण्डाराः अपि सन्ति, गृहस्वामित्वस्य माङ्गल्याः भागः च द्वितीयहस्तगृहविपण्ये प्रविष्टः अस्ति ज़ुहुई-नगरस्य तियानलिन्-व्यापारमण्डले स्थितस्य एकस्य भण्डारस्य प्रबन्धकः अवदत् यत् परितः समुदायस्य ध्वंसनस्य कारणात् केचन विध्वंसग्राहकाः पूर्वमेव विपण्यां प्रविष्टाः सन्ति ग्राहकाः अत्यन्तं शीघ्रं केषाञ्चन व्यय-प्रभावि-गृहाणां आदेशं ददति व्यवहारचक्रं दीर्घं कुर्वन्तु।

लु वेन्क्सी इत्यनेन उल्लेखितम् यत् वर्तमानस्य अचलसम्पत् श्रृङ्खला तुल्यकालिकरूपेण सुचारुः अस्ति, तथा च सुधारग्राहकानाम् क्रियाकलापः वर्धमानः अस्ति, विशेषतः, एककोटियुआनतः अधिकमूल्येन नूतनानां गृहाणां विक्रयः उत्तमं प्रदर्शनं कुर्वन् अस्ति।

ऑनलाइन-अचल-सम्पत्त्याः आँकडानुसारं अगस्त-मासे शङ्घाई-नगरे कुलम् १३,७०९ नवीनगृहाणि (व्यापारिकसम्पत्तयः च) विक्रीताः ।

शङ्घाई-सेण्टालाइन-रियल-एस्टेट्-संस्थायाः आँकडानुसारं तस्मिन् मासे शङ्घाई-नगरे नूतनानां वाणिज्यिक-आवासीय-भवनानां लेनदेनक्षेत्रं ५९३,००० वर्गमीटर् आसीत्, यत् ९.६% मासे मासे, १.८% वर्षे वर्षे च वृद्धिः अभवत् शीर्षदशव्यवहारसूचिकातः न्याय्यं चेत्, rmb 100,000+ लेनदेनमात्रायाः उच्चस्तरीयाः उत्पादाः विशेषतया सक्रियाः सन्ति, यत्र 4 एतादृशाः उत्पादाः सन्ति । तदतिरिक्तं एकः सम्पत्तिः अस्ति यस्य औसतमूल्यं प्रायः एकलक्षं युआन्/वर्गमीटर् अस्ति, एकः च औसतमूल्यं ९३,००० युआन्/वर्गमीटर् अस्ति

शङ्घाई सेण्टालिन् रियल एस्टेट् इत्यस्य आँकडानुसारं अगस्तमासे २० परियोजनाः विपण्यां प्रविष्टाः, जुलाईमासस्य अपेक्षया २ न्यूनाः । विपण्यां कुलक्षेत्रं ३६५,००० वर्गमीटर् आसीत्, यत् मासे मासे ३०.५% न्यूनता अभवत् ।

लु वेन्क्सी इत्यनेन उक्तं यत् द्रष्टुं शक्यते यत् अचलसम्पत्परियोजनानां संख्या अत्यल्पा नास्ति, परन्तु कुलक्षेत्रे महती न्यूनता अभवत्, यत् प्रारब्धानां व्यक्तिगतप्रकरणानाम् संख्यायां न्यूनतां प्रतिबिम्बयति। पूर्वं विपण्यां एकस्याः परियोजनायाः क्षेत्रफलं प्रायः ३०,००० वर्गमीटर् आसीत्, परन्तु अधुना केचन सम्पत्तिः १०,००० वर्गमीटर् इत्यस्मात् अपि न्यूनाः सन्ति । विपण्यां प्रविशन्तः परियोजनाः मूलतः उन्नताः उत्पादाः सन्ति, परन्तु 100,000+ परियोजनानां प्रदर्शनं अतीव दृष्टिगोचरम् अस्ति ।

उद्घाटनस्थितेः आधारेण विलासिनीगृहपरियोजनानां "सूर्यप्रकाशः" पुनः प्रादुर्भूतः अस्ति । अपूर्णाङ्कानां अनुसारं अगस्तमासस्य अन्ते एव शङ्घाईनगरे कुलचत्वारि "सूर्यप्रकाश"विलासितावासपरियोजनानि प्रादुर्भूताः, येषु झोन्घाई लिङ्गडी जिउक्सु द्वितीयचरणः, जिन्युआन्, बण्ड् नम्बर १ आङ्गणद्वितीयचरणद्वितीयचरणः, युएक्सिउ सुहेयुए सर्वाणि सम्पत्तिः आसन् उद्घाटने तत्क्षणमेव विक्रीतवान्, चतुर्णां परियोजनानां कुलव्यवहारस्य परिमाणं प्रायः १२.४ अरब युआन् आसीत् ।

लु वेन्क्सी इत्यस्य मतं यत् अगस्तमासे अपि अऋतुप्रभावः अद्यापि कार्यं कुर्वन् अस्ति । परन्तु सुधारस्य युगे मध्यतः उच्चस्तरीयपर्यन्तं उत्पादानाम् आग्रहः अद्यापि स्थिरः एव तिष्ठितुं शक्नोति, यत् उद्योगस्य अस्य भागस्य उत्तमं लचीलतां संभावनां च प्रतिबिम्बयति बण्ड् इत्यत्र सुनाक् वन इत्यादीनि उष्णपरियोजनानि मार्केट्-अपेक्षां पूरितवन्तः, बिन्दून् च प्रेरितवन्तः । अल्पकालीनरूपेण यद्यपि मध्यतः निम्नस्तरीयपरियोजनानां लेनदेनं भवति तथापि विलासितागृहोत्पादानाम् अपेक्षया ते दूरं न्यूनाः लोकप्रियाः सन्ति, अतः व्यवहारस्य प्रदर्शनं उत्कृष्टं न भविष्यति परन्तु पारम्परिकव्यापारऋतुस्य आगमनेन स्थावरजङ्गमकम्पनयः उच्चगुणवत्तायुक्तानां उत्पादानाम् प्रक्षेपणं त्वरयिष्यन्ति तावत्पर्यन्तं आपूर्तिद्वारा चालिताः व्यवहाराः महत्त्वपूर्णतया पुनः उत्थापिताः भविष्यन्ति।