समाचारं

अनन्य|

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, सितम्बर 2 (रिपोर्टर गुओ ज़िशुओ)नवीनपुराणबन्धकयोः व्याजदरस्य प्रसारः निरन्तरं विस्तृतः भवति, वित्तीयउत्पादानाम् निवेशप्रतिफलं अपेक्षितापेक्षया न्यूनं भवति, बन्धकानां शीघ्रं पुनर्भुक्तिः च प्रबलं वर्तते अस्याः पृष्ठभूमितः गुआङ्गझौ-नगरे केचन विद्यमानाः बंधक-ऋण-उपयोक्तारः अद्यैव अवदन् यत् icbc app-इत्यस्य कृते न्यूनातिन्यूनं ५०,००० युआन्-रूप्यकाणां शीघ्रं पुनर्भुक्ति-राशिः आवश्यकी अस्ति

अनेकाः विद्यमानाः बंधकऋणप्रयोक्तारः येषां स्थानं "गुआङ्गझौ सिटी" इति सूचीकृतम् अस्ति, तेषां सामाजिकमञ्चेषु उक्तं यत् ते icbc app इत्यत्र बंधकऋणस्य शीघ्रं पुनर्भुक्तिं कर्तुं आवेदनं कृतवन्तः, परन्तु प्रारम्भिकराशिना सन्तुष्टाः न आसन् इति कारणेन अङ्गीकृताः। केनचित् उपयोक्तृभिः विमोचितस्य पृष्ठस्य स्क्रीनशॉट्-अनुसारं icbc app-प्रणाली "यदि भवान् आरक्षणार्थं पुनर्भुक्तिविधिरूपेण आंशिकनिपटनं चिनोति तर्हि भवता प्रविष्टा राशिः ५०,००० युआन्-अधिका भवितुमर्हति" इति प्रदर्शयति

अगस्तमासस्य अन्ते नवीनतमप्रणालीसेटिंग्स् इत्यस्य अनुसारं ५०,००० युआन् इत्यस्मात् न्यूनस्य शीघ्रं पुनर्भुक्तिः अफलाइनरूपेण प्रक्रियां कर्तुं आवश्यकम् अस्ति ।

अस्मिन् विषये cailian news इत्यस्य एकः संवाददाता ग्राहकरूपेण icbc इत्यस्य guangzhou इत्यस्मिन् बन्धककेन्द्रात् ज्ञातवान् यत् एषा वार्ता सत्या अस्ति। कर्मचारी प्रकटितवान्: "(पूर्वोक्तसमायोजनं) अगस्तमासस्य अन्ते एव आरब्धम्। उपयोक्तारः शीघ्रं पुनर्भुक्तिं कर्तुं ऑनलाइन आवेदनं कर्तुं शक्नुवन्ति, यस्य कृते 50,000 युआन् अधिकं आवश्यकम्। एतत् प्रणाल्याः नूतनं सेटिंग् अस्ति। कर्मचारिणः अजोडत् यत् यदि राशिः of early repayment of the mortgage is less than 5 दशसहस्र युआन्, प्रक्रियानुसारं ऋणग्राहकस्य शीघ्रं पुनर्भुक्तिप्रक्रियाः नियन्त्रयितुं अफलाइन-आउटलेट् गन्तुं आवश्यकम् अस्ति

न केवलं, केचन icbc बंधक-उपयोक्तारः अद्य app-माध्यमेन पूर्वमेव स्वस्य बंधकस्य परिशोधनार्थं नियुक्तिं कृतवन्तः यद्यपि app दर्शयति यत् प्रारम्भिकः समयः 2 मासानां अनन्तरं भवति, तथापि नवम्बर-मासस्य चयनस्य समर्थनं न करोति, तथा च प्रारम्भिकः पुनर्भुक्तिदिनाङ्कः केवलं डिसेम्बर् १ दिनाङ्कः एव भवितुम् अर्हति ।

पूर्वोक्तः कर्मचारी अपि अवदत् यत् सम्प्रति, अफलाइनरूपेण शीघ्रं बंधकऋणस्य पुनर्भुक्तिं कर्तुं आवेदनात् कटौतीपर्यन्तं समयः प्रायः ६० दिवसाः भवति, “वर्षस्य आरम्भे ९० दिवसेभ्यः पूर्वमेव एकमासः द्रुततरः” इति सारांशेन वक्तुं शक्यते यत् अनेकेषां बङ्कानां शीघ्रं पुनर्भुक्तिं कर्तुं वर्तमानप्रतीक्षाकालः १ मासात् ३ मासपर्यन्तं भवति । एकः बंधकऋणप्रयोक्ता अद्यैव एकलक्षयुआन्-रूप्यकाणां शीघ्रं पुनर्भुक्तिं कर्तुं आवेदनं कृतवान् इति प्रकटितवान्, परन्तु महतीं पुनर्भुक्तिराशिः इति कारणतः प्रणाल्या तत् २०२५ तमस्य वर्षस्य फरवरीमासे स्थगितम्

अन्तरिम-रिपोर्ट-दत्तांशतः न्याय्यं चेत्, विद्यमान-बंधक-ऋण-उपयोक्तृभ्यः शीघ्रं भुक्तिं कर्तुं माङ्गल्यम् अद्यापि प्रबलम् अस्ति । ओरिएंटल फॉर्च्यून चॉयस् इत्यस्य आँकडानुसारं वर्षस्य प्रथमार्धे ४२ सूचीकृतानां कम्पनीनां व्यक्तिगत आवासऋणस्य शेषः ३४.०७६ खरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १.९७% न्यूनता अभवत् तेषु वर्षस्य प्रथमार्धे षट् राज्यस्वामित्वयुक्तानां बङ्कानां कुलव्यक्तिगतगृहऋणशेषः २६.१२ खरब युआन् आसीत्, यत् ४२ सूचीकृतबैङ्कानां कुलव्यक्तिगतगृहऋणशेषस्य ७७% भागः अस्ति वर्षस्य प्रथमार्धे केवलं षट् प्रमुखबैङ्कानां व्यक्तिगतगृहबन्धकऋणस्य शेषं वर्षे वर्षे ६५४.७५९ अरब युआन् न्यूनीकृतम् आकारे वर्धमानस्य डाकबचतबैङ्कं विहाय अन्येषां पञ्चानां प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां व्यक्तिगतगृहबन्धकऋणानां शेषं ६९२.३०६ अरब युआन् न्यूनीकृतम्

चीनस्य औद्योगिकव्यापारिकबैङ्कस्य नवीनतमेन अर्धवार्षिकप्रतिवेदनेन ज्ञायते यत् जूनमासस्य अन्ते व्यक्तिगतआवासऋणानां शेषं ६.१६५ खरबयुआन् आसीत्, यत् गतवर्षस्य दिसम्बरमासस्य अन्ते ६.२८८ खरबयुआन् आसीत्, यत् शुद्धं १२३.०९२ अरबयुआन् आसीत्

तस्मिन् एव काले बङ्काः अपि बंधकऋणसम्पत्त्याः गुणवत्तायाः न्यूनतायाः परीक्षायाः सामनां कुर्वन्ति ।

फाइनेंशियल एसोसिएटेड् प्रेस इत्यस्य एकः संवाददाता अन्तरिमप्रतिवेदनं पठित्वा ज्ञातवान् यत् बैंक् आफ् चोङ्गकिङ्ग् इत्यस्य व्यक्तिगत आवासऋणस्य अप्रदर्शनदरः वर्षस्य आरम्भात् ०.३१ प्रतिशताङ्केन वर्धितः। सिटिक-बैङ्कस्य व्यक्तिगत-आवास-ऋण-अनिष्पादन-अनुपातः पूर्ववर्षस्य अन्ते ०.२१ प्रतिशताङ्केन वर्धितः, ०.७१% यावत् अभवत् । वर्षस्य प्रथमार्धे चीनव्यापारिबैङ्कस्य व्यक्तिगतगृहऋणस्य अप्रदर्शनदरः ०.४% आसीत्, यत् पूर्ववर्षस्य अन्ते ०.०३ प्रतिशताङ्कस्य वृद्धिः आसीत्, विशेष-उल्लेख-ऋण-अनुपातः १.१६% आसीत्, एकः पूर्ववर्षस्य अन्ते ०.२१ प्रतिशताङ्कस्य वृद्धिः ०.६९% आसीत्, यत् पूर्ववर्षस्य अन्ते ०.१५ प्रतिशताङ्कस्य वृद्धिः अभवत्

विपण्यां अद्यतनव्यक्तिगतबन्धकऋणानां पुनः बन्धनस्य विषये, विद्यमानबन्धकव्याजदराणां समायोजनस्य विषये च चर्चाः प्रचलन्ति अधुना एव वार्ता अस्ति यत् प्रासंगिकविभागाः विद्यमानस्य बंधकऋणानां व्याजदराणि अधिकं न्यूनीकर्तुं विचारयन्ति तथा च निवासिनः ऋणभारं न्यूनीकर्तुं उपभोगं च वर्धयितुं ३८ खरब युआनपर्यन्तं स्केलयुक्तानां बंधकऋणानां पुनः बंधकं प्राप्तुं अनुमतिं ददति।

परन्तु चीनव्यापारिबैङ्कस्य अध्यक्षः वाङ्ग लिआङ्ग इत्यनेन अद्य बैंकस्य २०२४ तमस्य वर्षस्य अन्तरिमपरिणामविनिमयसभायां उक्तं यत् चीनव्यापारिबैङ्केन विद्यमानव्यक्तिगतगृहऋणानां बंधकरूपेण परिवर्तनस्य विषये नियामकप्रधिकारिभ्यः प्रासंगिकाः मताः न प्राप्ताः, तथा च प्रासंगिकनियामकप्रधिकारिणः न प्राप्तवन्तः अस्मिन् विषये वाणिज्यिकबैङ्कैः सह परामर्शं कृतवान्। वाङ्ग लिआङ्गः अवदत् यत् - "एतस्याः नीतेः अद्यापि पुष्टिः न कृता। यदि प्रासंगिकाः नीतयः प्रवर्तन्ते तर्हि बैंक-उद्योगे विद्यमान-बन्धकव्याजदरेषु तस्य निश्चितः नकारात्मकः प्रभावः भवितुम् अर्हति।

२०२४ तमस्य वर्षस्य मेमासे राष्ट्रियस्तरस्य नूतनबन्धकव्याजदराणां निम्नसीमा हृता भविष्यति । सीआईसीसी इत्यस्य गणनानुसारम् : “केन्द्रीयबैङ्कस्य आँकडानुसारं जूनमासपर्यन्तं नूतनानां बंधकऋणानां व्याजदरः ३.४५% आसीत् यदि जुलैमासे एलपीआर-कमीकरणं गृह्यते तर्हि नूतनव्याजदरः ३.३५% परिमितं भवति इति अनुमानितम् अस्ति is a 62bp decrease from 3.97% in december 2023. विद्यमान बंधकव्याजदरेण केवलं 35bp न्यूनीकृता अस्ति अस्माकं अनुमानं यत् विद्यमानस्य बंधकव्याजदरस्य नूतनव्याजदरस्य च मध्ये प्रसारः प्रायः 60-70bp इत्यस्य उच्चस्तरं प्रति प्रत्यागतवान् , तथा च अधिकांशं पुनः मूल्यनिर्धारणं २०२५ तमस्य वर्षस्य आरम्भे भविष्यति अतः बंधकस्य पूर्वभुक्तिदरः अद्यापि १४.% अस्ति, तथा च बंधकस्य स्थाने उपभोक्तृव्यापारऋणानां उपयोगाय स्थानं भवितुम् अर्हति।”.

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता गुओ जिशुओ)

सम्बन्धित पठन : १.