समाचारं

bmw इत्यस्य प्रथमं विस्तारितं x3 इत्येतत् अत्र अस्ति, परन्तु अहं बहु निराशः अस्मि

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्पादस्य अद्यतनस्य विषये,बीएमडब्ल्यूपूर्वं यत् सृजनशीलता सर्वदा आश्चर्यं आनयति स्म तत् क्षीणं भवति।
g68बीएमडब्ल्यू ५ श्रृङ्खलापीढीपरिवर्तनेन उत्पन्नः विक्रय-अशान्तिः पूर्णतया न शान्तः अस्मिन् समये चीनदेशे बीएमडब्ल्यू-ब्राण्ड्-उत्पाद-मात्रिकायां अन्यस्य महत्त्वपूर्णस्य मॉडलस्य वारः अस्ति - नूतन-दीर्घ-अक्षस्य x3 इति
अस्य मध्यम-आकारस्य एसयूवी-इत्यस्य चतुर्थ-पीढी अद्यैव इतिहासे प्रथमवारं तस्य चक्र-अङ्कस्य दीर्घतां दृष्टवती अस्ति ।
यतः आगामिवर्षस्य प्रथमत्रिमासे यावत् नूतनकारस्य वितरणं न भविष्यति, अतः बीएमडब्ल्यू-संस्थायाः विश्वप्रीमियर-समारोहे उत्पादसञ्चारस्य केन्द्रीकरणं डिजाइनस्तरं यावत् सीमितं कृतम्
अस्य अभावेऽपि नूतन-पीढीयाः bmw x3 दीर्घ-अक्ष-संस्करणम् अद्यापि बहवः "खालानि" उजागरयति तथा च जनान् आश्चर्यात् दूरतरं निराशां आनयति ।

हानिः १: विचित्रशरीरस्य अनुपातः + न्यूनशरीरः यत् चीनीय-एसयूवी-उपभोक्तृभ्यः न रोचते

शरीरस्य आकारस्य दृष्ट्या नूतनस्य मॉडलस्य शरीरस्य लम्बता, विस्तारः च क्रमशः १२८ मि.मी., २९ मि.मी. च वर्धितः, परन्तु शरीरस्य ऊर्ध्वता २५ मि.मी.
संख्यात्मकमूल्येन द्रष्टुं शक्यते यत् शरीरस्य दीर्घतायाः विस्तारस्य च वृद्धिः वा कारस्य ऊर्ध्वतायाः न्यूनता वा, नूतनस्य bmw x3 दीर्घ-अक्ष-संस्करणस्य समायोजन-परिधिः अपि अत्यन्तं विशालः अस्ति , विस्तृतः चक्राधारः नूतनं कारं दृग्गतरूपेण एकं असमन्वयितं तथा "नीचम्" प्रस्तुतं करोति, इदं bmw design इत्यस्य सुसंगतं परिशुद्धतां अपि नष्टं करोति।
इदं अवगम्यते यत् डिजाइनरस्य उपचारः नूतनकारस्य क्रीडाविशेषतां प्रकाशयितुं साहाय्यं कर्तुं भवति यस्य विषये bmw ब्राण्ड् गर्वम् अनुभवति, परन्तु एषः अतिशयोक्तिपूर्णः उपचारः स्पष्टतया अधिकमहत्त्वपूर्णग्राहकस्वीकारं अमहत्त्वपूर्णस्थाने स्थापयति।
चीनदेशस्य कृते विशेषरूपेण निर्मितस्य मॉडलस्य रूपेण चीनीयविपण्यं यस्य कृते bmw x3 दीर्घचक्रस्थानसंस्करणं लक्षितम् अस्ति, सः suv उपभोगस्य महत्त्वपूर्णं प्राधान्यं दर्शयति
यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं एसयूवी-विक्रयः राष्ट्रियसंकीर्णयात्रीकारविक्रयस्य ४९.६% भागं कृतवान्, यत् सेडान्-वाहनानां अपेक्षया ४ प्रतिशताङ्काधिकं भवति
"२०२४ तः २०२९ पर्यन्तं चीनस्य मध्यम-आकारस्य एसयूवी-उद्योगस्य प्रमुख-उद्यमानां बाजार-आपूर्ति-माङ्ग-निवेश-मूल्यांकनस्य विषये शोध-विश्लेषण-प्रतिवेदनस्य अनुसारं, चीनीय-ग्राहकानाम् एसयूवी-शरीर-प्रकार-क्रयणस्य त्रयाणां प्रमुखकारणानां मध्ये "बृहत् हेडरूम" इति । , "higher "दृष्टिक्षेत्रम्" इत्यादीनि वाहनस्य ऊर्ध्वतायाः सम्बन्धिनि कारणद्वयं स्तः ।
अस्मिन् सन्दर्भे, यद्यपि bmw x3 दीर्घ-चक्र-आधारित-संस्करणं आन्तरिक-स्थानस्य, चालन-दृश्यतायाः च दृष्ट्या अनुकूलितं कर्तुं शक्यते, तथापि असन्तुलित-शरीर-अनुपातः तत्क्षणमेव अनेकेषां सम्भाव्य-ग्राहकानाम् अनुमोदनं करिष्यति - यस्मिन् विश्वे अद्यत्वे विपण्य-प्रतिस्पर्धा भयंकरः अस्ति, यदि न शक्नोति | उपभोक्तृणां प्रारम्भिकसूचौ अपि कृत्वा, x3 दीर्घ-अक्ष-संस्करणस्य कृते निःसंदेहं घातकं भविष्यति ।
अपि च, अन्ते नूतनकारस्य विचित्रं आकारं स्वीकृत्य अपि तस्य अव्याख्यातरूपेण क्रुद्धरूपेण भवन्तः स्तब्धाः भविष्यन्ति ।

दोषः २: अग्रमुखं “bmw” इति सर्वथा न दृश्यते

यथा वयं सर्वे जानीमः, मानक-अक्ष-संस्करणं सहितं, x3 इत्यनेन अस्याः प्रतिस्थापन-प्रक्रियायाः कालखण्डे स्वस्य प्रतिष्ठित-द्वि-गुर्दा-जालस्य डिजाइन-विध्वंसः कृतः अस्ति मूल-सीधा-जलप्रपात-शैल्याः सजावटी-पट्टिकाः किञ्चित्पर्यन्तं तिर्यक्-रेखाभिः प्रतिस्थापिताः सन्ति अलङ्कारिकपट्टिकाभिः प्रतिस्थापितम्।
डिजाइनकलायां प्रायः स्लैशस्य उपयोगः अस्वस्थतायाः, संतुलनस्य च अभावस्य कारणात् अस्वस्थतां, चिन्ता, उन्मत्तभावनाः अपि बोधयितुं भवति अत एव यद्यपि एतादृशाः डिजाइनतत्त्वानि किञ्चित्पर्यन्तं वेगस्य भावः सृजितुं शक्नुवन्ति, परन्तु अत एव प्रमुखाः निर्मातारः तस्य उपयोगं परिहरितुं प्रयतध्वम्।
अस्य कारणात् नूतनकारस्य अग्रमुखे प्रमुखस्थाने स्लैशस्य उपस्थितिः दीर्घ-अक्ष-संस्करणं सहितं चतुर्थ-पीढीयाः x3-इत्येतत् क्रुद्ध-रूपेण किङ्ग्-काङ्ग-इव दृश्यते
अपरपक्षे द्विगुणवृक्कजालस्य क्षेत्रफलं पुनः विस्तारितं, x5 मॉडलस्य आकारं अपि अतिक्रान्तम् । एषः विशालः अनावश्यकः च परिवर्तनः पूर्वं विवादास्पदं "बृहत् नासिकाच्छिद्र"-निर्माणं पूर्वापेक्षया अधिकं प्रमुखं करोति, येन नूतनकारस्य सम्पूर्णं अग्रमुखं अत्यन्तं विचित्रं दृश्यते
x1 तः x3 तः x5 पर्यन्तं bmw परिवारस्य वायुसेवनजालस्य डिजाइनभाषा अत्यन्तं अव्यवस्थिता दृश्यते ।
तदनुरूपं ९.bmw ब्राण्ड् इत्यस्य अन्यः प्रतिनिधिः डिजाइन-तत्त्वः इति नाम्ना "एन्जेल् आई" हेडलाइट्स् अपि नूतन-पीढीयाः x3 दीर्घ-अक्ष-संस्करणे परिवर्तिताः - अस्मिन् समये द्विगुण- l-आकारस्य गुना-रेखा-डिजाइनः bmw x इत्यस्य कस्मिन् अपि मॉडले कदापि न प्रादुर्भूतः परिवारः पूर्वं कारस्य मॉडले।
डिजाइनस्य एतादृशी "अव्यवस्थितता" अनेके मीडिया नूतनकारस्य "दूतनेत्राणां अन्तर्धानस्य" प्रत्यक्षतया शोकं कृतवन्तः ।
वस्तुतः, एतादृशानां डिजाइन-तत्त्वानां कृते ये ब्राण्ड्-जीनेषु गभीररूपेण मुद्रिताः सन्ति, प्रमादपूर्णपरिवर्तनानि प्रायः प्रतिप्रभावं जनयिष्यन्ति, अपि च bmw-ब्राण्ड्-इत्यनेन कष्टेन स्थापितायाः डिजाइन-व्यवस्थायाः स्थिरतां नष्टं कर्तुं अपि कारणं भविष्यति - एतत् च अन्धतायाः अपेक्षया श्रेष्ठम् अस्ति परिवर्तनं अन्वेष्य।

स्लॉट् ३ : आन्तरिकं पावरट्रेन च किमपि नवीनं नास्ति ।

केबिन् मध्ये bmw इत्यनेन bmw x3 दीर्घ-अक्ष-संस्करणं द्वय-पर्दे डिजाइनेन सुसज्जितम् अस्ति यस्मिन् 12.3-इञ्च् इन्स्ट्रुमेंट-पर्दे 14.9-इञ्च् केन्द्र-नियन्त्रण-पर्दे च "नवीन-शक्तिः" डिजाइनस्य अन्तर्गतं अधिकं संक्षिप्तं भवति, तस्मात् एकं "साइबर इन्द्रियम्" बोधयन् ।
परन्तु यदा भवन्तः वर्षत्रयचतुर्वर्षपूर्वस्य मॉडलैः सह पार्श्वे पार्श्वे नूतनानां कारानाम् तुलनां कुर्वन्ति तदा भवन्तः तत् प्राप्नुवन्तिbmw x3 दीर्घ-अक्ष-संस्करणस्य आन्तरिकभागे सूत्रे प्रायः कोऽपि परिवर्तनः नास्ति, अद्यापि च परिचितः विशालः संयुक्तपर्दे प्लस् परिवेशप्रकाशानां सरलं अलङ्कारः अस्ति
विशेषतः इमर्सिडीज-बेन्जअन्तिमेषु वर्षेषु केबिनविलासितायाः निर्माणे महत् सुधारं कृतम् अस्ति ।नूतनकारस्य अन्तः नवीनतायाः अभावः विशेषतया बीएमडब्ल्यू इत्यस्य विलासपूर्णं वातावरणं निर्मातुं असमर्थतां प्रकाशयति ।
अस्मिन् विषये भवान् अवगन्तुं शक्नोति यत् bmw इत्यस्य स्वकीया दृढता अस्ति, विशेषतः यदा एतस्य दृढतायाः उपयोगः स्वस्य प्रतियोगिनां अपेक्षया अधिकं उन्नतं दृश्यते इति व्यङ्ग्यरूपेण कर्तुं शक्यते परन्तु तत्सह, भवन्तः एतदपि अवगन्तुं शक्नुवन्ति यत् bmw’s as a profit- producing tool, विपण्यं परीक्षणस्य एकमात्रं मानदण्डं भविष्यति।
उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन घोषितसूचनाभिः सह मिलित्वा, नूतनकारः अद्यापि 2.0t इञ्जिनस्य + 8-गतिस्वचालितस्य मैनुअल् गियरबॉक्सस्य "सुवर्णशक्तिसंयोजनेन" सुसज्जितः अस्ति
एतेन जनाः जिज्ञासुः भवन्ति, चीनीय-phev-विपण्ये अन्वेषणार्थं एतावत् स्थानं वर्तते, प्रक्षेपणसमये नूतनकारस्य phev-संस्करणं किमर्थं नास्ति? विदेशेषु विपण्येषु axis x3 इत्यनेन सह प्लग-इन्-संकरसंस्करणाः कुत्र विमोचिताः सन्ति? 5 series इत्यस्य स्थाने अन्यं व्यवहारं कथं कर्तव्यमिति भवन्तः ज्ञातुं गच्छन्ति वा?

स्लॉट् ४ : दीर्घः चक्रस्य आधारः सर्वाधिकं लाभः बृहत्तमः जोखिमः च अस्ति

नूतनकारस्य मूलपरिवर्तनं प्रति गच्छामः – दीर्घः चक्राधारः । एषा नूतन-पीढीयाः bmw x3 दीर्घ-चक्र-आधारित-संस्करणस्य मूल-प्रतिस्पर्धा अस्ति, अनेके टिप्पण्याः अपि मन्यन्ते यत् x3 यावत् चक्र-आधारः विस्तारितः भवति तावत् विक्रये सफलः भविष्यति ।
ब्राण्ड्-द्वारा घोषित-उत्पाद-मापदण्डेभ्यः न्याय्यं चेत्, नूतन-कारस्य चक्र-अङ्कः x3-इत्यस्य मानक-चक्र-आधार-संस्करणात् ११० मि.मी.-दीर्घः अस्ति, यत् २९७५ मि.मी.
सत्यमेव यत् चीनदेशस्य वाहनविपण्यस्य कृते, यः विशालं स्थानं विलासतां च अनुसृत्य नूतनानां कारानाम् चक्रस्य आधारं महत्त्वपूर्णतया दीर्घं करणं साधु वस्तु अस्ति, परन्तु तस्य सह जोखिमाः अपि आगच्छन्ति
सम्भवतः शीघ्रमेव, यः प्रश्नः bmw इत्यनेन चिन्तनीयः सः भविष्यति यत् x3 दीर्घ-चक्रीय-संस्करणस्य प्रक्षेपणेन x5 मॉडलस्य मार्केट्-स्थानं निपीडयिष्यति वा? अपेक्षाकृतं कठिनसार्वजनिकउपभोगस्य सन्दर्भे ग्राहकाः न्यूनतया मूल्येन x5 इत्यस्य मानक-अक्षसंस्करणस्य समकक्षं चक्राधारयुक्तं x3 इत्यस्य दीर्घ-अक्ष-संस्करणं क्रेतुं अधिकं इच्छुकाः भविष्यन्ति वा?
यदि x3 x5 इत्यस्य लक्ष्यग्राहकानाम् एकं मार्गं भ्रमति, तर्हि एषा न केवलं 1+1<2 समस्या अस्ति, अपितु चीनदेशे bmw इत्यस्य लाभं प्रत्यक्षतया अपि प्रभावितं करिष्यति सर्वथा, x5 bmw इत्यस्य घरेलुमाडलस्य एकमात्रं लाभगौः भवितुम् अर्हति क्षणम् ।
वस्तुतः bmw x3 दीर्घचक्रस्थानसंस्करणस्य अनेक "खालानां" माध्यमेन अस्मिन् क्षणे बहिः जगत् यत् पश्यति तत् चिन्तितः bmw अस्ति ।
नूतनकारस्य क्रुद्धस्य अग्रमुखस्य पृष्ठतः बीएमडब्ल्यू इत्यनेन परिचिताः जनाः अस्य रूपकस्य उत्पत्तिं निश्चितरूपेण अवगमिष्यन्ति: पूर्वं बीएमडब्ल्यू ५ श्रृङ्खलायाः प्रतिस्थापनेन सम्पूर्णस्य बीएमडब्ल्यू ब्राण्ड् इत्यस्य प्रमुखः आघातः अभवत्, विशेषतः यदा अस्य मॉडलस्य विक्रयणं कृतवान् अस्ति दीर्घकालं यावत् अस्तिमर्सिडीज-बेन्ज ई-वर्गअर्धं कालम् ।
बहिः जगत् अस्मिन् वर्षे बीएमडब्ल्यू इत्यस्य मानसिकयात्रायाः क्रमेण वर्धमानस्य क्रोधस्य भावनात्मकं प्रक्षेपवक्रं अपि क्रमयितुं शक्नोति: 5 श्रृङ्खलायाः विक्रयः दुःखदरूपेण पराजितः अभवत्ई-वर्गः. सार्वजनिक विवाद...
bmw इत्यस्य troika मध्ये एकः इति नाम्ना यत् 5 series तथा 3 series इव महत्त्वपूर्णम् अस्ति, ब्राण्डस्य उत्पादविभागे नूतनस्य दीर्घ-अक्षस्य x3 इत्यस्य महत्त्वं स्वयमेव स्पष्टम् अस्ति
अतः x3 दीर्घ-चक्र-आधार-संस्करणं सफलं भवितुम् अर्हति वा इति अपि कथानकं शाखा-बिन्दुं निर्मास्यति यत् bmw ब्राण्ड् आगामिषु कतिपयेषु वर्षेषु गर्वं निरन्तरं कर्तुं शक्नोति वा इति।
भवन्तः जानन्ति, यद्यपि 100% bimmer + f87 m2 स्वामित्वेन, अहं न्यूनतमं द्रष्टुम् इच्छामि यत् bmw x3 दीर्घ-चक्र-आधारित-संस्करणं अन्ततः g68 5 series इव विक्रय-प्रतिष्ठायां च द्विगुण-पतनस्य अनुभवं अनुभवति, परन्तु अधुना एतावन्तः विकल्पाः सन्ति, at least we don't have to worry यदि x3 वास्तवतः "pounces" करोति तर्हि तस्य मार्केट्-खण्डेषु कुत्रापि स्थापनं न कृत्वा उपयोक्तृ-आवश्यकताः त्यक्ष्यति ।
किन्तु नूतना पीढीऑडी q5lशीघ्रम् अपि आगच्छति।

केचन चित्राणि अन्तर्जालतः सन्ति यदि किमपि उल्लङ्घनं भवति तर्हि तानि विलोपयितुं अस्मान् सम्पर्कयन्तु।