समाचारं

चङ्गन् ऑटोमोबाइलः मध्यपूर्वस्य आफ्रिकादेशस्य च विपण्येषु भृशं स्पर्धां करोति: टोयोटा इत्यस्य पदं त्यक्तुं सहायककम्पनीनां स्थापनां प्रमुखभण्डारं च उद्घाटयति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tencent automobile "उच्च बीम"।

लेखक लियू कान्शुन सम्पादक लियू पेंग

चंगन ऑटोमोबाइलवयं मध्यपूर्वस्य आफ्रिकादेशस्य च विपण्येषु अधिकं निवेशं कुर्मः येषु वयं ३० वर्षाणि यावत् कार्यं कुर्मः।

१९९४ तमे वर्षे मध्यपूर्व-आफ्रिका-विपण्ये प्रवेशात् आरभ्य अस्मिन् क्षेत्रे चाङ्गन्-आटोमोबाइलस्य सञ्चितविक्रयः ४,००,००० वाहनानां अतिक्रमणं कृतवान् । मध्यपूर्वस्य आफ्रिकादेशस्य च विपण्यस्य मूलदेशे : सऊदी अरबदेशः चङ्गन् चीनदेशस्य प्रथमक्रमाङ्कस्य ब्राण्ड् विश्वस्य शीर्षदशब्राण्ड् च अभवत् आगामिषु षड्वर्षेषु चङ्गन् विदेशेषु १२ लक्षवाहनानां वार्षिकविक्रयं अतिक्रमितुं योजनां करोति । मध्यपूर्वः, आफ्रिका च अस्याः योजनायाः प्रमुखः भागः अस्ति ।

३१ अगस्त दिनाङ्के सऊदी अरबस्य राजधानी रियाद्-नगरे २०२४ तमे वर्षे चंगन-आटोमोबाइल-ब्राण्ड्-मध्यपूर्व-आफ्रिका-प्रक्षेपणसम्मेलनं आधिकारिकतया आयोजितम् आसीत्यूनि-वि(2.0t) द्वौ ईंधनमाडलौ तस्मिन् एव काले चाङ्गन् ऑटोमोबाइलस्य अध्यक्षः वाङ्ग जुन् अपि चङ्गन् ब्राण्ड्, विमोचितवान् ।श्यामनीलवर्णीयःकारयानम्‌,अवितामध्यपूर्वे आफ्रिकादेशे च चङ्गन् आटोमोबाइलस्य ब्राण्ड्-प्रतिबिम्बं कायाकल्पं कर्तुं स्थानीयसञ्चालनस्य त्वरणं सेवा-उन्नयनं च इत्यादीनि योजनानि त्रयः प्रमुखाः ब्राण्ड्-आदयः

चाङ्गन् आटोमोबाइलस्य अध्यक्षः वाङ्ग जुन् इत्यनेन उक्तं यत् मध्यपूर्वस्य आफ्रिकादेशस्य च विपण्येषु चाङ्गन् आटोमोबाइलस्य ५० तः अधिकाः भागिनः च १०० तः अधिकानां सम्पर्कस्थानानां निर्माणं सम्पन्नवन्तः। बहुकालपूर्वं चङ्गनस्य विश्वस्य बृहत्तमः प्रमुखः भण्डारः रियाद्-नगरे निर्मितः आसीत् । अतः चङ्गन् आटोमोबाइलः क्रमेण यूनि-एस तथा नूतनं यूनि-वी (२.०टी संस्करणम्) सहितं १० नवीनमाडलं प्रदर्शयिष्यति, भविष्ये च डीप् ब्लू ऑटोमोबाइल, अविटा इत्यादीनि नवीन ऊर्जा-उत्पादाः अपि प्रदास्यति

यतो हि सऊदी अरबदेशः अन्तिमेषु वर्षेषु नूतनानां नवीकरणीयानां च ऊर्जायाः सशक्ततया विकासं कृतवान्, अतः २०३० तमवर्षपर्यन्तं प्रतिवर्षं ५,००,००० विद्युत्वाहनानां उत्पादनस्य दृष्टिः प्राप्तुं योजना अस्ति, येषु राजधानी रियाद्-नगरे नूतनानां ऊर्जावाहनानां ३०% यावत् भागः भविष्यति चङ्गन् आटोमोबाइल इत्येतत् एतादृशान् विकासस्य अवसरान् हर्तुं आशास्ति। अस्मिन् पत्रकारसम्मेलने चङ्गन् आटोमोबाइल इत्यनेन चङ्गन् इ०७, डीप् ब्लू एस०७, २०७५ इत्येव आनयत् ।गहरे नीले g318, अविता ११, ९.अविता १२मुख्यनवीनशक्तिवाहनानां प्रतीक्षा।

नवीनमाडलस्य विमोचनस्य अतिरिक्तं चङ्गन् मध्यपूर्वस्य आफ्रिकादेशस्य च विपण्येषु स्थानीयसञ्चालनं तत्सम्बद्धसेवा उन्नयनं च त्वरयति चंगन आटोमोबाइलस्य अध्यक्षः वाङ्ग जुन् इत्यनेन उक्तं यत् चंगन आटोमोबाइलः डीलरसाझेदारैः सह सामरिकसहकार्यं अधिकं गभीरं कर्तुं स्मार्टक्लाउड् सेवां प्रारभते तथा च मध्यपूर्वे स्पेयर पार्ट्स् केन्द्रं तकनीकीसेवासमर्थनकेन्द्रं च स्थापयित्वा उपयोक्तृप्रतिक्रियागतिषु ५०% वृद्धिं प्राप्तुं शक्नोति।

तस्मिन् एव काले चंगन ऑटोमोबाइलः स्थानीयरूपेण व्यावसायिकं अनुरक्षणदलं अपि निर्मास्यति यत् संयुक्तरूपेण कार्यकौशलं, सेवास्तरं, प्रबन्धनक्षमता च सुधारयिष्यति। तदतिरिक्तं चङ्गन् स्थानीयकृतसञ्चालनं त्वरयिष्यति, मध्यपूर्वस्य सहायककम्पनीं स्थापयिष्यति, संयुक्तोद्यमेषु, वित्तीयसेवासु, रसदवितरणेषु च विविधसहकार्यस्य अन्वेषणं करिष्यति।

"स्थानीयीकरणं" चङ्गनस्य विदेशरणनीत्यां महत्त्वपूर्णः कीवर्डः जातः, तथा च चङ्गन-आटोमोबाइलस्य विदेश-रणनीत्याः "सर्वनद्यः समावेशी" योजनायाः अपि महत्त्वपूर्णः भागः अस्ति चङ्गन् ऑटोमोबाइलस्य अध्यक्षः झू हुआरोङ्ग् एकदा अवदत् यत् - "विदेशीयस्थानीयीकरणं गहनं औद्योगिकशृङ्खलाविन्यासश्च चीनीयब्राण्ड्-समूहानां कृते वैश्विकं गन्तुं जादु-शस्त्राणि सन्ति राष्ट्रपतिः वाङ्ग जुन् अपि अवदत् यत् - "वैश्वीकरणस्य विषये सर्वाधिकं कठिनं वस्तु पार-सांस्कृतिकम् अस्ति प्रबन्धनम् वयं दीर्घकालीनविकासस्य मूल्यं दद्मः।

विदेशेषु विपण्येषु वार्षिकविक्रयः २०३० तमे वर्षे १२ लक्षं वाहनानां अतिक्रमणं करिष्यति

चङ्गनस्य आधिकारिकतथ्यानुसारं २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं चङ्गन-आटोमोबाइलस्य स्वस्य ब्राण्ड्-विदेशेषु विक्रयः २२८,६०७ वाहनानि आसीत्, यत् वर्षे वर्षे ६७.६% वृद्धिः अभवत्

२०२३ तमे वर्षे घोषितस्य चंगन ऑटोमोबाइलस्य "समावेशीता" योजनायाः आधारेण, एतत् "१+५+२" वैश्विकविकासविन्यासस्य निर्माणं करिष्यति तथा च "चतुर् एक" विदेशविकासलक्ष्यं निर्मास्यति, यस्य उद्देश्यं वैश्विकबाजारे विक्रयमात्रायां च उत्तमं परिणामं प्राप्तुं भवति योजनायाः अनुसारं २०३० तमे वर्षे चङ्गन् यूरोप, अमेरिका, मध्यपूर्वस्य आफ्रिकादेशस्य च पञ्च प्रमुखक्षेत्रीयविपण्येषु, एशियाप्रशान्तसागरस्य, सीआइएस-देशस्य च सहितं विश्वस्य ९०% अधिकेषु विपण्येषु प्रवेशं कृत्वा स्थापयति इति अपेक्षा अस्ति विदेशेषु विपण्येषु २० तः अधिकाः स्थानीयविपणनसंस्थाः वार्षिकविक्रयः १२ लक्षं वाहनम् अतिक्रान्तवान् ।

चाङ्गन् आटोमोबाइलस्य अध्यक्षः वाङ्ग जुन् इत्यनेन बहुवारं बोधितं यत् मध्यपूर्वक्षेत्रं चाङ्गन् आटोमोबाइलस्य "सर्वनदीसमावेशी" योजनायाः वैश्विकविकासविन्यासस्य महत्त्वपूर्णः भागः अस्ति अन्तिमेषु वर्षेषु चङ्गन् आटोमोबाइल इत्यनेन मध्यपूर्वे १० तः अधिकाः मॉडल् प्रदर्शिताः, येषु यात्रीकाराः, पिकअप ट्रकाः, वाणिज्यिकवाहनानि इत्यादयः वर्गाः सन्ति तस्मिन् एव काले सऊदी अरब, संयुक्त अरब अमीरात इत्यादिषु प्रमुखेषु मध्यपूर्वीयविपण्येषु विक्रयणस्य विषये चीनीयब्राण्ड्-मध्ये चङ्गन्-आटोमोबाइल-संस्थायाः अग्रणीस्थानं अपि प्राप्तम् अस्ति

दक्षिणपूर्व एशिया क्षेत्रे चङ्गन् ऑटोमोबाइल इत्यनेन नवम्बर २०२३ तमे वर्षे दक्षिणपूर्व एशियायां ब्राण्ड् लॉन्च् सम्मेलनं कृतम्, यत्र deepa (dark blue) ls07 तथा l07 इत्येतयोः मॉडल् अपि प्रक्षेपणं कृतम्, तथैव changan lumin (waxy corn) मॉडल् अपि प्रदर्शितम् दक्षिणपूर्व एशियायां उत्पादनं कर्तुं प्रवृत्तः अस्ति, ततः जुलै २०२४ तमे वर्षे ब्राण्डस्य लैटिन-अमेरिका-प्रक्षेपणसम्मेलनं कृतवान्, deepa (dark blue) s07 इत्यस्य प्रारम्भं कृतवान्, तथा च स्थानीय-आवश्यकतानां आधारेण नूतनं स्मार्ट-विद्युत्-वाहन-अनुभवं अपि प्रदास्यति

अस्मिन् समये आयोजिते ब्राण्डस्य मध्यपूर्व-आफ्रिका-सम्मेलने uni-s तथा नूतन-uni-v (2.0t) ईंधन-माडल-प्रक्षेपणं कृतम्, तथा च भविष्यवाणी कृता यत् भविष्ये स्थानीय-नवीन-ऊर्जायाः क्रमेण वर्धनार्थं deep blue auto, avita इत्यादीनां ब्राण्ड्-प्रवर्तनं भविष्यति विपण्यं विकसयति। तदनन्तरं चङ्गन् ऑटोमोबाइलः अक्टोबर् मासे यूरोपे ब्राण्ड्-प्रक्षेपणसम्मेलनं करिष्यति, यत्र नूतनानां ऊर्जा-माडलानाम् विपण्यां परिचयः, तथैव आस्ट्रेलिया-न्यूजीलैण्ड-इत्यादीनां विदेश-बाजारानां विस्तारः च केन्द्रितः भविष्यति, येन "समावेशीता" योजना।

चीनीयब्राण्ड्-संस्थाः मध्यपूर्व-विपण्यं व्यय-प्रभावशीलतायाः सह विजयं प्राप्नुवन्ति

चङ्गन् आटोमोबाइल इत्यनेन १९९४ तमे वर्षे एव मध्यपूर्वस्य आफ्रिकादेशस्य च विपण्येषु प्रवेशः कृतः, २०१५ तमे वर्षे च विस्फोटकविकासस्य आरम्भः कृतः । चङ्गन् आटोमोबाइल इत्यनेन उक्तं यत्, स्वस्य पिकअप-वाहनैः, वाणिज्यिक-माडलैः च मध्यपूर्वे, आफ्रिका-देशे च मुख्यधारायां जनब्राण्ड् इति दीर्घकालं यावत् अस्ति ।

आँकडा दर्शयति यत् सऊदी-विपण्ये चङ्गन्-आटोमोबाइलस्य सञ्चित-उपयोक्तारः ६०,००० अतिक्रान्ताः, यत्र १५०% चक्रवृद्धि-वार्षिक-वृद्धिः, सऊदी-वाहन-विपण्ये ब्राण्ड्-विक्रयः च शीर्ष-१० मध्ये प्रविष्टः अस्ति अस्मिन् वर्षे प्रथमत्रिमासे चङ्गन् आटोमोबाइल इत्यनेन सऊदी अरबदेशे ७,८१३ यूनिट् विक्रीताः, ४% विपण्यभागेन नवमस्थानं प्राप्तम् । सऊदी अरबदेशे चङ्गनस्य मुख्याः आदर्शाः सन्तिcs95, अस्य उच्चव्ययप्रदर्शनेन विपण्यां स्थानं प्राप्नोति ।

२०२४ तमस्य वर्षस्य प्रथमत्रिमासे सऊदी-बाजारे शीर्ष-दश-कार-विक्रय-आँकडानां आधारेण सऊदी-अरब-देशे सर्वाधिक-विक्रयित-कार-ब्राण्ड्-आणि मर्सिडीज-बेन्ज्, .बीएमडब्ल्यूतथा अन्ये विलासिताब्राण्ड्, तद्विपरीतम्, एतत् जापानीकारं यत् १० वर्षाणाम् अधिकं कालात् विक्रयसूचीं "एकाधिकारं" कृतवान् अस्ति ।तोयोता, कोरियाई काराः हुण्डाई। सऊदी-विपण्ये चीनीयकारस्य विक्रयः अपि अधिकं विस्तारं प्राप्नोति, सम्प्रति ३ ब्राण्ड् (म०, changan, geely) इति विक्रयसूचौ शीर्षदशसु स्थानेषु प्रविष्टवान् ।

सऊदी अरबदेशे अद्यापि जापानीकारानाम् अधिकांशः भागः अस्ति, यत्र केवलं टोयोटा इत्यस्य भागः २६.६% अस्ति, परन्तु तस्य समग्रः भागः न्यूनः भवति । २०१५ तमे वर्षात् पूर्वं जापानीकारानाम् विपण्यभागः बहुवर्षेभ्यः ६०% अधिकः आसीत् । प्रथमस्थाने स्थिता टोयोटा अपि संकुचति गतवर्षे अपि तस्य भागः ३०% आसीत्, परन्तु अस्मिन् वर्षे प्रथमत्रिमासे २६.६% अभवत् ।

यद्यपि समग्रः भागः अद्यापि जापानी-कोरिया-ब्राण्ड्-योः पृष्ठतः अस्ति तथापि क्रमेण अन्तरं संकुचितं भवति । २०२३ तमे वर्षे चीनीयकाराः सऊदी अरबदेशे ५७.२% समग्रवृद्धिदरं प्राप्तवन्तः, तेषां विपण्यभागः १६% यावत् अभवत्, येन सऊदीविपण्ये सर्वाधिकं वृद्धिदरेण सह कारश्रृङ्खला अभवत्

एकः स्थानीयः व्यापारी "हाई बीम्" इत्यस्मै प्रकटितवान् यत्: "मार्गाः मूलतः जापानी-कोरिया-कारैः पूरिताः सन्ति इति कारणं अस्ति यत् ते पूर्वं सऊदी-विपण्ये प्रविष्टाः, स्थानीय-सर्वकारेण सह दीर्घकालं यावत् निकटतरं च सहकार्यं कृतवन्तः, अनुमतिया सह प्राथमिकताम् अपि दातुं शक्नुवन्ति स्थानीयनीतीनां तथा डीलराणां सहकार्यस्य कारणं हुण्डाई तथा किआ (कोरियाई) कारानाम् अनुपातस्य वृद्धेः कारणं अस्ति यत् मॉडलविन्यासः अधिकं लाभप्रदः अस्ति तथापि अन्तिमेषु वर्षेषु चीनीयब्राण्ड् काराः क्रमेण सऊदीदेशे अधिकं लोकप्रियाः अभवन् अरब, मुख्यतया तेषां व्यापकव्ययप्रदर्शनस्य अधिकतायाः कारणात्।"

"चीनीब्राण्ड्-समूहानां नूतनानां ऊर्जा-माडलानाम् विषये अपि वयं अधिकं आशावादीः स्मः, मुख्यतया विस्तारित-परिधि-संकर-वाहनानां विषये, ये ईंधनस्य अपेक्षया उत्तमं शक्तिं चालन-अनुभवं च दातुं शक्नुवन्ति। अवश्यं चीनीय-ब्राण्ड्-भ्यः नूतनाः ऊर्जा-माडलाः अपि सऊदी-देशस्य विकासेन सह अधिकं सङ्गताः सन्ति अरबस्य २०३० तमस्य वर्षस्य दृष्टिः, अतः , वयं चङ्गन् ऑटोमोबाइल इत्यनेन सह दीर्घकालीनसहकार्यं कर्तुं अपि अधिकं इच्छुकाः स्मः," इति स्थानीयः विक्रेता अजोडत् ।