समाचारं

बहिःस्थजनाः अनुमानं कुर्वन्ति यत् - रूसदेशे वायुआक्रमणे युक्रेन-सेना कीदृशानां ड्रोन्-यानानां उपयोगं कृतवती ?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] रूसस्य रक्षामन्त्रालयेन १ सितम्बर् दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् देशे सर्वत्र १५ क्षेत्रेषु युक्रेनदेशस्य ड्रोन्-यानैः आक्रमणं कृतम् अस्ति रूसीवायुरक्षासेनाभिः कुर्स्क् (४६ विमानाः) सहितं १५८ युक्रेनदेशस्य ड्रोन्-यानानि अवरुद्धानि। ब्रायन्स्क् (३४ विमानाः), वोरोनेज् (२८ विमानाः), बेल्गोरोड् (१४ विमानाः) इत्यादयः, येषु १० ड्रोन्-यानानि मास्को-नगरस्य परितः क्षेत्रेषु आक्रमणं कर्तुं प्रयतन्ते स्म । रूसस्य "इज्वेस्टिया" इत्यनेन सेप्टेम्बर्-मासस्य द्वितीये दिने उक्तं यत्, अद्यतनकाले युक्रेन-सेनायाः रूस-विरुद्धं कृतं बृहत्तमं ड्रोन्-वायु-आक्रमणं एतत् अस्ति ।

युक्रेन-सेनाद्वारा सुसज्जितः "पोसिडन्" इति ड्रोन् (स्रोतः: "कीव् इन्डिपेण्डन्ट्")

अस्मिन् वायुप्रहारे युक्रेन-सेना कानि शस्त्राणि प्रयुक्तवती ? रूसदेशस्य गहनक्षेत्रेषु आक्रमणं कुर्वन् युक्रेन-सेना नवविकसित-युक्रेन-ड्रोन्-विमानानाम् उपयोगं कृतवती स्यात् इति अनुमानं भवति । युक्रेनदेशस्य "कीव् इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​प्रथमे सितम्बर् दिनाङ्के प्रकाशितं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अधुना एव घोषितं यत् नूतनं "पलियायत्सिया" इति ड्रोन् परिचालनं प्रारब्धम् इति। अस्य क्षेपणास्त्रस्य वर्णनं क्षेपणास्त्रस्य ड्रोनस्य च संकररूपेण कृतम् अस्ति यत् एतत् मूलतः रॉकेट् अथवा टर्बोजेट् इञ्जिनेण चालितं लघु क्रूज् क्षेपणास्त्रम् अस्ति;तथा च यूरोपीयनीतिविश्लेषणकेन्द्रस्य शोधकः फेई डेरिको बोसारी मन्यते यत् क्षेपणास्त्रात् मन्दतरं उड्डीयते, आत्मघाती ड्रोन् इत्यस्य सदृशं च भवति, उड्डयनकाले स्वस्य लक्ष्यं पुनः चयनं कर्तुं क्षमता च अस्ति । समाचारानुसारम् अस्मिन् ड्रोने प्रयुक्ता प्रौद्योगिकी उन्नता न मन्यते, परन्तु युक्रेनदेशः विद्यमानपरिपक्वप्रौद्योगिकीनां संयोजनेन दीर्घदूरपर्यन्तं प्रहारशस्त्रं प्राप्तवान् अस्य अधिकतमं व्याप्तिः प्रायः ५००-७०० किलोमीटर् यावत् भवति तथा च एतत् २० किलोग्रामस्य युद्धशिरः वहितुं शक्नोति तैलनिक्षेपाणां, विमानस्थानकानाम् इत्यादीनां लक्ष्याणां उपरि आक्रमणं कर्तुं उपयुक्तम् अस्ति येषु रक्षणस्य अभावः अस्ति ।

तदतिरिक्तं युक्रेन-सेना दीर्घदूरपर्यन्तं कार्याणां कृते उपयुक्तानि विविधानि आदर्शानि अपि विकसितवती परिवर्तितानि च, यथा यूजे श्रृङ्खला आत्मघाती ड्रोन्, tu-141 टोही ड्रोन् इत्यस्मात् परिवर्तिताः आत्मघाती ड्रोन् इत्यादयः तेषां व्याप्तिः सामान्यतया ६०० किलोमीटर् अथवा अधिकं अन्तः भवति . तस्मिन् एव काले युक्रेनदेशस्य ड्रोन्-विमानैः अवरोधविरोधी-उपायान् अपि सुदृढं कृतम् अस्ति । यथा, रूसीसेना दावान् अकरोत् यत् गृहीतः युक्रेनदेशस्य ड्रोन् वायुरक्षाव्यवस्थायाः इलेक्ट्रॉनिकयुद्धव्यवस्थायाः च युद्धक्षेत्रस्य समीपं गच्छन् सहसा त्वरिततां प्राप्तुं शक्नोति इति (चेन् शान्) ९.