समाचारं

रक्षाठेकेदारानाम् अत्यधिकनिर्भरतायाः कारणात् युद्धकाले सुरक्षां सुनिश्चितं कर्तुं कठिनं भवति युक्रेनदेशस्य एफ-१६ विमानस्य दुर्घटनायाः कारणात् अमेरिकीसैन्यस्य दुर्बलताः प्रकाशिताः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता चेन् याङ्ग] अगस्तमासस्य अन्ते प्रथमवारं युद्धे भागं गृहीत्वा युक्रेनदेशस्य वायुसेनायाः एफ-१६ युद्धविमानस्य दुर्घटना अभवत् इति तथ्यं युक्रेनदेशं तस्य समर्थनं कृतवन्तः पाश्चात्यदेशाः च भृशं प्रभावितवन्तः। पश्चात् अमेरिकीमाध्यमेन सुरक्षाचिन्तानां उल्लेखं कृत्वा एफ-१६ युद्धविमानसहितस्य पाश्चात्यसैन्यसामग्रीणां परिपालनाय यूक्रेनदेशं प्रति अमेरिकीरक्षाठेकेदारानाम् प्रेषणस्य प्रस्तावः अङ्गीकृतः इति वार्ता भग्नाः। तस्मिन् एव काले एतेन अमेरिकीसैन्यस्य सैन्यसाधनानाम् रसद-रक्षणस्य महत्त्वपूर्णं लूपहोल् अपि अप्रत्याशितरूपेण उजागरितम् - नागरिकरक्षा-ठेकेदारानाम् उपरि तस्य वर्धमानं निर्भरता

पञ्चदशपक्षे पर्याप्तप्रतिक्रियायोजनानां अभावः अस्ति

अद्यैव वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अमेरिकी-अधिकारिणां उद्धृत्य उक्तं यत् एफ-१६ अमेरिकी-वायुसेनायाः प्रतिष्ठित-जेट्-युद्धविमानेषु अन्यतमम् अस्ति, अतः अत्यन्तं उच्चस्तरस्य परिपालनस्य आवश्यकता वर्तते अमेरिकीवायुसेनायाः प्रासंगिकदत्तांशस्य अनुसारं एफ-१६ इत्यस्य प्रत्येकं घण्टायाः कृते ७-२० घण्टानां भूमौ अनुरक्षणस्य आवश्यकता भवति तदर्थं प्रत्येकं युद्धविमानं दर्जनशः रसदसहायककर्मचारिभिः सुसज्जितं भविष्यति "अमेरिकासहिताः सर्वे देशाः एतादृशजटिलयुद्धविमानानां परिपालने सहायतार्थं किञ्चित्पर्यन्तं निजीकम्पनीनां तेषां कर्मचारिणां च उपरि अवलम्बन्ते" इति प्रतिवेदने उक्तम्। मरम्मतं, प्रतिस्थापनभागं च सहितं अनुरक्षणसेवाः प्रदातुं रक्षाठेकेदारानाम् अभावे युक्रेनदेशः एतानि पाश्चात्य-आपूर्तिकृतानि युद्धविमानानि कार्यरतं स्थापयितुं संघर्षं करिष्यति स्म

एफ-३५ इत्यस्य परिपालनस्य दायित्वं पूर्णतया लॉकहीड् मार्टिन् इत्यस्य अस्ति । (स्रोतः : अमेरिकी वायुसेनायाः जालपुटम्)

युक्रेनदेशस्य वायुसेना एतस्याः समस्यायाः विषये अनभिज्ञः नास्ति । अस्मिन् वर्षे मेमासे युक्रेन-वायुसेनायाः प्रवक्त्रेण एफ-१६-युद्धविमान-रक्षण-प्रशिक्षणं प्राप्तानां युक्रेन-प्रविधिज्ञानाम् प्रथमः समूहः स्वदेशं प्रत्यागतः इति प्रकाशितम् "एते प्राविधिकाः स्वस्य नवप्राप्तं ज्ञानं अन्येभ्यः युक्रेन-सैन्य-समकक्षेभ्यः प्रसारयिष्यन्ति इति अपेक्षा अस्ति ." तथापि, पाश्चात्यपर्यवेक्षकाः सामान्यतया एतत् मन्यते यत् एफ-१६ इत्यस्य वास्तविकसञ्चालनार्थं आवश्यकस्य भूसमर्थनदलस्य तुलने युक्रेनदेशस्य वायुसेनायाः वर्तमानकाले प्रासंगिकं अनुरक्षणप्रशिक्षणं प्राप्यमाणानां जनानां संख्या पर्याप्तात् दूरम् अस्ति।

अस्मिन् वर्षे जूनमासे सीएनएन-संस्थायाः वार्ता भग्नवती यत् युक्रेन-सहायक-उपकरणानाम् अनुरक्षण-समस्यायाः समाधानार्थं बाइडेन्-प्रशासनं अमेरिकी-रक्षा-ठेकेदारानाम् अनुमोदनं कर्तुं विचारयति यत् ते पाश्चात्य-शस्त्राणां परिपालने युक्रेन-सेनायाः सहायतायै युक्रेन-देशं गन्तुं शक्नुवन्ति विगतवर्षद्वये बाइडेन् प्रशासनेन सर्वे अमेरिकनजनाः विशेषतः अमेरिकीसैन्यकर्मचारिणः रूस-युक्रेन-सङ्घर्षस्य अग्रपङ्क्तौ दूरं तिष्ठन्तु इति आग्रहं कृतवान् परिणामः अस्ति यत् यद्यपि अमेरिकीसैन्य-रक्षा-ठेकेदाराः युक्रेन-देशाय दैनिक-रक्षण-रसद-कार्य्ये सहायतां दातुं शक्नुवन्ति तथापि ते केवलं दूरस्थरूपेण एव वीडियो-चैट्-माध्यमेन वा दूरभाष-कॉल-द्वारा वा कर्तुं शक्नुवन्ति तथा च युक्रेन-देशे प्रत्यक्षतया शस्त्राणि उपकरणानि च प्राप्तुं न शक्नुवन्ति वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​कथनमस्ति यत् युक्रेनदेशः पूर्वं अमेरिकादेशस्य सहायतां प्राप्तानां अन्येषां शस्त्राणां परिपालनाय बहु परिश्रमं कुर्वन् अस्ति अग्रपङ्क्तौ पोलैण्ड्, रोमानिया वा अन्ये नाटोदेशाः यावत् मरम्मतं कुर्वन्ति, प्रासंगिकव्यवस्थासु च दीर्घकालं भवति, यस्य परिणामेण एतानि शस्त्राणि पुनः सेवायां स्थापयितुं विलम्बः भवति

युक्रेनदेशस्य कीव् इन्डिपेण्डन्ट् इति पत्रिकायाः ​​सूचना अस्ति यत् एफ-१६ इत्यादीनां उपकरणानां परिपालनाय यूक्रेनदेशं प्रति नागरिकरक्षाठेकेदाराः प्रेषयितुं अमेरिकीसैन्यस्य प्रस्तावः श्वेतभवनेन अङ्गीकृतः। अमेरिकीगुप्तचरसमुदायः योजनाम् अतीव जोखिमपूर्णं मन्यते स्म, "युक्रेनदेशे अमेरिकीठेकेदारानाम् लक्ष्यं कृत्वा रूसीप्रहारस्य सम्भावनायाः विषये" चिन्ताम् अव्यक्तवान् । बाइडेन् प्रशासनस्य चिन्ता अस्ति यत् यदि एतेषां व्यक्तिनां उपरि आक्रमणं भवति तर्हि पञ्चदशपक्षे पर्याप्तप्रतिक्रियायोजनानां अभावः भवति। वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​ज्ञातं यत् अमेरिकादेशे सम्प्रति कीवनगरे अमेरिकीदूतावासस्य अल्पसंख्याकाः राजनयिकाः, सैन्यकर्मचारिणः, ठेकेदाराः च अवशिष्टाः सन्ति "अमेरिकानिर्मितसाधनानाम् परिपालनाय अमेरिकीनागरिकान् (युक्रेनदेशं) प्रेषयितुं अद्यापि अमेरिकीरक्षाविभागस्य कृते रक्तरेखा एव इति भाति।" बाइडेन् प्रशासनं तस्य स्थाने इच्छति यत् यूरोपीयदेशाः युक्रेनदेशस्य सद्यः एव वितरितानां एफ-१६ युद्धविमानानाम् परिपालनस्य किञ्चित् वा पूर्णं वा उत्तरदायित्वं स्वीकुर्वन्तु।

बहूनां ठेकेदारानाम् आनयनं प्रतिकूलं भवति

अमेरिकीमाध्यमेभ्यः एतत् प्रकाशनं न केवलं एफ-१६ इत्यादीनां उन्नतपाश्चात्यशस्त्राणां निर्वाहार्थं युक्रेन-सैन्यस्य वर्तमान-कठिनतां स्वीकृतवान्, अपितु अमेरिकी-सैन्यस्य रसद-व्यवस्थायां महत्त्वपूर्णानि लूपहोल्-इत्येतत् अप्रत्याशितरूपेण अपि उजागरितवती - अनुरक्षणकार्यस्य बृहत् परिमाणं बहिः प्रदत्तम् अस्ति निजी रक्षा ठेकेदार . प्रासंगिकपञ्चगनस्य प्रतिवेदनानि स्वीकुर्वन्ति यत् एतेषां रक्षाठेकेदारानाम् विना अमेरिकीसैन्यं स्वयं अनेकेषां प्रमुखसाधनानाम् परिष्कारं, परिपालनं च सम्पन्नं कर्तुं अपि न शक्नोति स्म

समाचारानुसारं अमेरिकी-रक्षा-आउटसोर्सिंग्-इतिहासः अमेरिका-देशस्य स्थापनायाः पूर्वं यावत् भवितुं शक्यते । क्रान्तियुद्धस्य आरम्भे एव बहवः विक्रेतारः "महाद्वीपीयसेना" इत्यस्य मार्गं अनुसृत्य विविधाः रसदसेवाः प्रदत्तवन्तः एषः व्यवहारः अद्यतनस्य अमेरिकी-रक्षा-आउटसोर्सिंगस्य आदर्शः इति गणयितुं शक्यते द्वयोः विश्वयुद्धयोः अनन्तरं शीतयुद्धेन आनयितस्य युद्धलाभांशस्य च अनन्तरं अमेरिकी-रक्षा-ठेकेदारानाम् व्यापारः बहु विस्तारितः अस्ति, पूर्वकालीन-रसद-आपूर्ति-क्षेत्रात् उपकरण-निर्माणं, तकनीकी-समर्थनम् इत्यादिषु व्यापक-व्याप्तिपर्यन्तं आतङ्कवादविरुद्धयुद्धस्य प्रारम्भानन्तरं अमेरिकननिजीरक्षाठेकेदाराः न केवलं रसदसप्लाईकार्यं स्वीकृतवन्तः, अपितु सैन्यप्रशिक्षणं, गुप्तचरसङ्ग्रहणं, काश्चन रक्षासेवाः अपि सहितं एजेण्ट्रूपेण शस्त्राणि अपि ग्रहीतुं आरब्धवन्तः

अमेरिकी-रक्षा-ठेकेदारैः प्रदत्तस्य अनुरक्षणस्य अभावात् अफगानिस्तान-सुरक्षाबलैः प्रयुक्ताः अमेरिका-निर्मिताः हेलिकॉप्टर्-वाहनानि परित्यक्ताः । (स्रोतः : अमेरिकी "रक्षा एक्स्प्रेस्")

आधुनिकयुद्धस्य उच्चप्रौद्योगिक्याः कारणात् अमेरिकीसैन्यरसदसमर्थककर्मचारिणां अनुपातः क्रमेण वर्धितः अस्ति । यथा, खाड़ीयुद्धकाले अमेरिकादेशेन युद्धे भागं ग्रहीतुं खाड़ीप्रदेशे प्रेषितानां ५,००,००० सैनिकानाम् मध्ये २,००,००० तः ३,००,००० यावत् रसदकार्येषु निरताः समर्थनसैनिकाः आसन्, केवलं कतिपयानि अमेरिकीसैनिकाः एव प्रत्यक्षतया स्थलकार्यक्रमेषु भागं गृहीतवन्तः इराक-अफगानिस्तानयोः युद्धेषु एषा प्रवृत्तिः अधिका स्पष्टा आसीत् अस्य कृते पञ्चदशः आशास्ति यत् विपण्यप्रतिस्पर्धायाः माध्यमेन दैनिकसञ्चालनव्ययस्य न्यूनीकरणाय नागरिकरक्षाठेकेदारानाम् आरम्भः करणीयः, तथैव सैन्यस्य परिमाणं नियन्त्रयितुं सैन्यक्षतिसङ्ख्यां न्यूनीकर्तुं च thereby concealing the जनसमर्थनस्य न्यूनतां न प्रेरयितुं युद्धस्य यथार्थव्ययः।

परन्तु वास्तविकपरिणामानां दृष्ट्या पञ्चदशपक्षस्य कदमः प्रतिकूलः आसीत् । फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् इराकयुद्धकाले अमेरिकीसर्वकारेण निजीसुरक्षा, रसद, पुनर्निर्माणपरियोजनासु ठेकेदारेभ्यः कुलम् १३८ अरब डॉलरं दत्तम् धनस्य । वालस्ट्रीट् जर्नल् इति पत्रिकायां उक्तं यत् आतङ्कवादविरुद्धयुद्धे रक्षाठेकेदाराः युद्धमञ्चे “महत्त्वपूर्णपूरकबलम्” इति रूपेण सक्रियताम् अवाप्नुवन्ति । अस्य चरमसमये अमेरिकादेशेन अफगानिस्तान-इराक्-देशयोः १८७,९०० सैनिकाः नियोजिताः, तस्मिन् एव काले २०३,६६० स्थानीयरक्षाठेकेदाराः नियोजिताः तत्कालीनराष्ट्रपतिः ओबामा अफगानिस्तानदेशात् अमेरिकीसैनिकानाम् निवृत्तेः आदेशं दत्तवान् ततः परं अफगानिस्तानदेशे अद्यापि २६,००० रक्षाठेकेदारकर्मचारिणः ९,८०० अमेरिकीसैनिकाः च स्थिताः आसन् यदा ट्रम्पः कार्यभारं त्यक्तवान् तदा अपि अफगानिस्तानदेशे १८,००० रक्षाठेकेदारकर्मचारिणः आसन्, केवलं २५०० अमेरिकीसैनिकाः एव अवशिष्टाः आसन् । सांख्यिकी दर्शयति यत् "९·११" घटनायाः अनन्तरं बहूनां आउटसोर्सिंग-परियोजनानां कृते पञ्चदश-सङ्घस्य आतङ्कवाद-विरोधी-युद्ध-व्ययः १४ खरब-अमेरिकी-डॉलर्-पर्यन्तं उच्चतमः अभवत् रक्षाठेकेदाराः ३०% तः ५०% यावत् धनं जेबं कुर्वन्ति ।

सः स्वसहयोगिनां स्वं च वञ्चितवान् ।

२०२१ तमस्य वर्षस्य डिसेम्बरमासे "वालस्ट्रीट् जर्नल्" इति प्रतिवेदने स्मरणं कृतं यत् तस्मिन् वर्षे अफगानिस्तानदेशात् अमेरिकीसैनिकानाम् त्वरितरूपेण निवृत्तेः अनन्तरं व्हाइट हाउस् इत्यनेन अफगानिस्तानदेशे २० वर्षीयस्य युद्धस्य व्यापकसमीक्षा कृता, तत्र ज्ञातं यत् पञ्चदशसङ्घेन अनुबन्धं कृतवन्तः अमेरिकीरक्षाठेकेदाराः न इति only dealt with war रसदकार्यं च सिनेमागृहेषु ईंधनस्य खाद्यपरिवहनमार्गस्य योजना, अफगानिस्तानस्य सुरक्षाबलानाम् प्रशिक्षणे सहायता, एतेषु रक्षाठेकेदारेषु अतिनिर्भरता च युद्धे अमेरिकायाः ​​असफलतायाः मुख्यकारणेषु अन्यतमम् अस्ति आतङ्कवादस्य विषये। अमेरिकादेशस्य ब्राउनविश्वविद्यालयस्य युद्धव्ययनियोजनस्य अन्तर्राष्ट्रीयनीतिकेन्द्रस्य प्रतिवेदने उक्तं यत् तस्मिन् समये अफगानिस्तानस्य सुरक्षाबलाः रूसीनिर्मितानि हेलिकॉप्टराणि प्राधान्येन पश्यन्ति स्म यतोहि तेषां संचालनं सुकरं भवति स्म अफगानिस्तानस्य पूर्वमेव उपयोगस्य समृद्धः अनुभवः आसीत् तथा तेषां परिपालनं, तेषां उपयोगः सुकरः, देशस्य पर्वतवातावरणस्य अनुकूलः च आसीत् । परन्तु पञ्चदशपक्षः आग्रहं करोति यत् अफगानिस्तानस्य सुरक्षाबलाः "ब्लैक् हॉक्" इत्यादीनां अमेरिकननिर्मितानां हेलिकॉप्टराणां उपयोगं कुर्वन्ति तथापि अमेरिकनरक्षाठेकेदारान् विहाय अफगानिस्तानदेशे प्रायः कोऽपि तेषां परिपालनं मरम्मतं च न जानाति अमेरिकीसैन्य-रक्षा-ठेकेदारानाम् क्रमेण निवृत्तेः अनन्तरं एतेषां सटीक-अमेरिकन-निर्मित-आयुधानां अनुरक्षण-ज्ञानम् अपि अपहृतं जातम्, अफगानिस्तान-सुरक्षाबलाः सहसा ज्ञातवन्तः यत् अमेरिकन-निर्मितानि शस्त्राणि सम्यक् परिपालनं न कृतवन्तः इति तत्कालीनाः अफगानिस्तानसर्वकारस्य अधिकारिणः अमेरिकादेशं प्रति शिकायत यत् तस्य परिणामेण वायुश्रेष्ठतायाः हानिः तालिबान्-आक्रमणस्य सम्मुखे अफगानिस्तानस्य सुरक्षाबलानाम् पतनस्य महत्त्वपूर्णं कारणम् अस्ति

रसदविषयेषु रक्षाठेकेदारानाम् अतिनिर्भरतायाः कारणेन अमेरिकीसैन्यस्य एव हानिः अपि अभवत् । एतेषां रक्षाठेकेदारानाम् युद्धकाले अमेरिकीसैन्यस्य अग्रपङ्क्तिनियोजनेन सह तालमेलं स्थापयितुं कठिनं भवति, सटीकसाधनानाम् समये परिपालनं च प्रभावितं भवति इति तथ्यस्य अतिरिक्तं शान्तिकाले अपि अमेरिकीसैन्यस्य कृते बहु कष्टं जनयन्ति यथा, अमेरिकीवायुसेनासचिवः केण्डल् इत्यनेन स्वीकृतं यत् २०१० तमे वर्षे पञ्चदशपक्षेण लॉकहीड् मार्टिन् इत्यस्य कृते एफ-३५ युद्धविमानानाम् व्यापकरक्षणस्य उत्तरदायित्वं अनुमोदितम्, परन्तु अमेरिकीसैन्यस्य "बौद्धिकसम्पत्त्याधिकारः नास्ति" इति कारणेन बहिष्कृतम् अस्य अर्थः अस्ति यत् एकदा एफ-३५ युद्धविमानस्य समस्या भवति चेत् अमेरिकीसैन्यस्य स्वयमेव तस्य परिपालनस्य समर्थनस्य च अधिकारः नास्ति, केवलं लॉकहीड् मार्टिन् इत्यस्य सेवाप्रदानस्य अधिकारः अस्ति अस्य आक्रोशजनकस्य दृष्टिकोणस्य प्रत्यक्षं परिणामः अस्ति यत् अमेरिकीसैन्यस्य एफ-३५ चोरीयुद्धविमानस्य पूर्णजीवनस्य संचालनस्य, अनुरक्षणस्य च व्ययः अधुना १.५८ खरब अमेरिकीडॉलर् यावत् अभवत्, यत् २०१८ तमस्य वर्षस्य अपेक्षायाः अपेक्षया ४४% अधिकम् अस्ति अपि च, एफ-३५ श्रृङ्खलायाः युद्धविमानानां सेवायां प्रवेशात् आरभ्य निरन्तरं विफलतां प्राप्नोति इति लॉकहीड् मार्टिन् इत्यनेन उक्तं यत्, येषु युद्धविमानानाम् अनुरक्षणस्य आवश्यकता वर्तते, तेषां समये परिपालनं कर्तुं पर्याप्तजनशक्तिः नास्ति, अमेरिकीवायुसेनायाः "हस्तक्षेपस्य अधिकारः नास्ति" इति । अस्मिन् विषये अमेरिकीवायुसेनायाः केवलं २९% f-35a युद्धविमानं "पूर्णतया मिशन-सक्षमम्" अस्ति ।