समाचारं

रूसीसेना कुर्स्कस्य रक्षणार्थं खातयः खनति किं तेषां कृते ८१ वर्षपूर्वस्य लालसेनायाः दिग्गजानां कार्यस्य प्रतिकृतिः कर्तव्या?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेनायाः रूसस्य कुर्स्क-प्रान्तस्य आक्रमणं कृत्वा सप्ताहत्रयाधिकं गतम् अस्ति राष्ट्रपतिः पुटिन् क्रुद्धः सन् रूसीसेनायाः आदेशं दत्तवान् यत् सः सैनिकाः संयोजयित्वा युक्रेन-सेनां यथाशीघ्रं रूसदेशात् बहिः निष्कासयितुं प्रतिहत्यां कुर्वन्तु। परन्तु क्रेमलिनस्य निर्देशानां विपरीतम् रूसीसेना बृहत्प्रमाणेन प्रतिहत्याम् अकरोत् तस्य स्थाने कुर्स्क-सैलेण्ट्-सैन्यस्य धारायाम् युक्रेन-सेनायाः सह पुनः पुनः आरा-कारं कृतवती बाह्यजगत् यत् अधिकं आश्चर्यचकितं तत् अस्ति यत् रूसीसेना अपि कुर्चाटोव-नगरस्य दक्षिणपश्चिमदिशि खातयः खनितुं रक्षां च निर्मातुं आरब्धा, यत्र कुर्स्क-परमाणुविद्युत्संस्थानं स्थितम् अस्ति, एतत् कदमः स्पष्टतया in परमाणुविद्युत्संस्थानस्य सुरक्षायाः रक्षणार्थं कुर्स्क-मोर्चायां रूसी-आक्रामक-बलं पर्याप्तं न भवेत् इति अपि प्रकाशितम् ।

■उपग्रहचित्रेषु दृश्यते यत् रूसीसेना कुर्चातोव-नगरस्य दक्षिणदिशि स्थिते क्षेत्रे क्षेत्ररक्षां निर्माति।

युक्रेन-सेना कुर्स्क-नगरे आक्रमणं कर्तुं शक्नोति वा इति न कृत्वा लेखकः ऐतिहासिकं संयोगं लक्षितवान् । ८१ वर्षपूर्वस्य ग्रीष्मर्तौ तस्मिन् एव कुर्स्क्-युद्धक्षेत्रे सोवियत-लालसेनायाः कोटि-कोटि-सैनिकाः खात-खननं कृत्वा द्वितीय-विश्वयुद्धकाले बृहत्तमेषु क्षेत्रदुर्ग-रक्षा-प्रणालीषु एकं निर्मितवन्तः तेषां उद्देश्यं बखरी-अश्वसेनायाः प्रभावस्य प्रतिरोधः अपि आसीत्, यत् तत्कालीनविश्वस्य अत्यन्तं अभिजात-जर्मन-बख्रबंद-सैनिकानाम् उग्र-आक्रमणम् आसीत्...

कुर्स्क प्रमुख

१९४३ तमे वर्षे आरम्भे सोवियत-लालसेना स्तालिन्ग्राड्-नगरे विजयस्य पश्चात्तापं स्वीकृत्य पूर्वीयमोर्चायां मध्य-दक्षिण-खण्डेषु शिशिर-प्रति-आक्रमणं प्रारब्धवती परन्तु जर्मन-सेनायाः दृढ-प्रतिरोधस्य कारणतः, विशेषतः म्यान्स्टीन्-इत्यस्य घोर-प्रति-आक्रमणस्य कारणात् खार्कोवस्य दिशि सोवियतसङ्घस्य सोवियत-आक्रमणं पराजितम् । तदपि सोवियतसेना अद्यापि ओरेल्-नगरात् दक्षिणदिशि खार्कोव-नगरस्य उत्तरदिशि च उत्तरतः दक्षिणतः २५० किलोमीटर् विस्तृतं, पूर्वतः पश्चिमपर्यन्तं १६० किलोमीटर् दीर्घं च विशालं बहिःस्थलं निर्मितवती, यत्र कुर्स्क्-नगरं केन्द्रं भवति स्म, यत् सोवियत-जर्मन-देशयोः आधारः अभवत् सेनाः १९४३ तमे वर्षे ग्रीष्मर्तौ सामरिकनिर्णायकयुद्धस्य केन्द्रबिन्दुः ।

■जर्मन "दुर्ग" योजनायाः कुर्स्क प्रमुखः आक्रामकमार्गः च।

जर्मन-उच्चकमाण्डेन "दुर्ग" इति संकेत-नामिका आक्रामकयोजना निर्मितवती, कुर्स्क-सैलियण्ट्-इत्यस्य उत्तर-दक्षिण-पक्षेषु पिन्सर-आक्रमणं कर्तुं अभिजात-सैनिकानाम् एकाग्रतां कृत्वा, यदि सफलं भवति तर्हि तत् परिवेष्ट्य संहारं करिष्यति पञ्च सोवियतसेनाः, तथा च leveling the front इत्यनेन अनुवर्तनकार्यक्रमेभ्यः चलसैनिकानाम् बृहत् परिमाणं रक्षितुं शक्यते । परन्तु अस्याः योजनायाः महत् दोषः अस्ति अर्थात् अभिप्रायः अतीव स्पष्टः अस्ति, रणनीतिक-आकस्मिकता च नास्ति । ९ तमे सेनासेनापतिः मॉडलः बख्तरितसेनानिदेशकः च गुडेरियन् "दुर्ग" योजनायाः विरोधं कृतवन्तः, परन्तु सेनासमूहकेन्द्रस्य सेनापतिः क्लुगे, सेनासमूहदक्षिणस्य सेनापतिः च म्यान्स्टीन् च समर्थनं प्रकटितवन्तौ, यथाशीघ्रं आक्रमणं, आवश्यकतायां बलं दत्तवन्तौ परन्तु हिटलरः मे-मासात् जुलै-मासपर्यन्तं आक्रमणं बहुवारं स्थगितवान् यत् सैनिकाः व्याघ्र-पैन्थर-इत्यादीनि अधिकानि नूतनानि टङ्कानि प्राप्तुं शक्नुवन्ति ।

■१९४३ तमे वर्षे मार्चमासे हिटलरः जापोरोझ्ये-नगरे सेनासमूहस्य दक्षिणस्य मुख्यालयस्य निरीक्षणं कृत्वा मार्शल-मन्स्टीन्-इत्यनेन सह मिलितवान् यः "दुर्ग"-कार्यक्रमस्य कट्टरसमर्थकः आसीत्

यथा "दुर्ग" योजनायाः विरोधिनः चिन्तिताः आसन्, तथैव सोवियत-आधारशिबिरेण जर्मन-सेनायाः सामरिक-आन्दोलनानां सम्यक् पूर्वानुमानं कृत्वा १९४३ तमे वर्षे ग्रीष्मर्तौ जर्मन-सेनायाः कुर्स्क-सैलियण्ट्-इत्यत्र आक्रमणस्य सम्भावना अधिका इति विश्वासः कृतः जर्मनसेनायाः अभिप्रायस्य पहिचानस्य अनन्तरं सोवियतसेनायाः अन्तः असहमतिः उत्पन्ना यत् स्टालिनः, केचन आक्रामकबुद्धियुक्ताः मोर्चासेनासेनापतयः च जर्मनसेनायाः तैनातीं पूर्वतया बाधितुं प्रवृत्ताः, यदा तु उपसेनापतिः झुकोवः, मुख्यः च of general staff huaxi levsky प्रथमं जर्मन-आक्रामकशक्तिं उपभोक्तुं रक्षात्मकमुद्रायाः उपयोगस्य वकालतम् अकरोत्, ततः जर्मन-रणनीतिक-अभिप्रायं पूर्णतया मर्दयितुं प्रति-आक्रमणं कर्तुं प्रबल-आरक्षित-बलस्य उपयोगेन वकालतम् अकरोत् किञ्चित् वादविवादस्य अनन्तरं अन्ततः स्टालिनः झुकोवस्य मतं स्वीकृत्य कुर्स्क-युद्धक्षेत्रे रक्षात्मक-प्रति-आक्रमणस्य रणनीतिं निर्धारितवान् ।

■कुर्स्क-युद्धस्य समये ज़ुकोवः आधारशिबिरस्य प्रतिनिधिरूपेण स्टेप्पे-मोर्चा-सेनापतिना जनरल् कोनेव्-इत्यनेन सह युद्धस्य स्थितिं अध्ययनं कृतवान् ।

ज्ञातव्यं यत् सोवियतसेनायाः रक्षात्मकरणनीतिः श्रेष्ठबलेन निर्मितवती आसीत् । युद्धं तृतीयवर्षे प्रविष्टम्, सोवियतसङ्घस्य सुपरमोबिलाइजेशनक्षमता परिणामं दर्शयितुं आरब्धा, तस्य सैन्यबलं च बहु समृद्धम् अभवत् केवलं प्रमुखस्य अन्तः रक्षायाः उत्तरदायी केन्द्रीयमोर्चा सेना, वोरोनेज् मोर्चा सेना च १३.३ लक्षं जनाः आसन् जनाः, तेषां पृष्ठतः च तृणभूमिः आरक्षिताः आसन् । सोवियतसेना यस्याः बलं श्रेष्ठम् आसीत्, सा रक्षात्मकं मुद्रां स्वीकुर्वितुं उपक्रमं कृतवती यतोहि पूर्ववर्षद्वये युद्धेन ज्ञातं यत् सोवियतसेनायाः श्रेष्ठं बलं भवति चेदपि प्रायः जर्मनीदेशस्य शक्तिशालिनः आक्रमणं निवारयितुं कठिनं भवति स्म जर्मन-आक्रमणात् सोवियत-सेनायाः सावधानतां स्थापयितुं बाध्यं जातम् अनेन जर्मन-सेनायाः मनोवैज्ञानिकं लाभं स्थापयितुं शक्यते स्म, व्याघ्र-आदि-नवीन-टङ्क-प्रवर्तनेन जर्मन-सेनायाः आत्मविश्वासः अधिकं वर्धितः

सुवर्णसूपदुर्गं निर्मायताम्

प्रथमं रक्षणं ततः आक्रमणं च इति परिचालननीतिं निर्धारयित्वा सोवियतसेनायाः सर्वोच्चप्राथमिकता आसीत् यत् जर्मन-आक्रमणं सहितुं पूर्णतया सज्जं भवितुं कुर्स्क-सैलेण्ट्-इत्यत्र तस्य पृष्ठभागे च बृहत्-परिमाणस्य दुर्ग-व्यवस्थायाः निर्माणं करणीयम् १९४३ तमे वर्षे एप्रिलमासात् आरभ्य सम्पूर्णः कुर्स्क्-प्रदेशः अति-बृहत्-निर्माणस्थले परिणतः, यत्र फाल्तु-पिकाक्स-धारिणः व्यस्त-आकृतयः, उड्डीयमानाः मल-धूलिः, भवनसामग्री-पर्वताः च सन्ति सोवियत-इञ्जिनीयरः लेफ्टिनेंट जनरल् प्ल्यास्किन् पश्चात् लिखितवान् यत् "१९४३ तमे वर्षे मार्च-एप्रिल-मासेषु कुर्स्क्-नगरे सर्वाधिकं प्रयुक्ताः सैन्यपदाः अभियांत्रिकी-कार्यक्रमाः, बाधाः, खानिः, बङ्कर् च आसन् अग्ररेखायाः पृष्ठतः २५ किलोमीटर् अन्तः स्थिताः सर्वे निवासिनः निष्कासिताः, अन्ये ३,००,००० नागरिकाः, अधिकतया महिलाः, वृद्धाः च, दुर्गनिर्माणे भागं ग्रहीतुं संयोजिताः

■१९४३ तमे वर्षे वसन्तऋतौ सोवियतसेना कुर्स्कक्षेत्रे विस्तृतं निर्माणकार्यं कृत्वा बृहत्परिमाणेन क्षेत्रदुर्गक्षेत्रं निर्मितवती।

सोवियतसेनायाः रक्षायोजनानुसारं अस्य उदगमस्य अन्तः षट् रक्षाक्षेत्राणि स्थापितानि, येन जर्मनसेनायाः अन्तिमलक्ष्यं कुर्स्क् इति स्तरं स्तरं गोभी इव वेष्टितम्, यस्य गभीरता १३० तः १५० किलोमीटर् यावत् आसीत् प्रथमत्रिषु रक्षाक्षेत्रेषु सोवियतसेनायाः मुख्यानि रक्षात्मकस्थानानि सन्ति, रक्षारेखायाः च सशक्ततमाः भागाः सन्ति, तेषां गभीरता ४० किलोमीटर् अस्ति प्रत्येकं रक्षात्मकं क्षेत्रं पञ्च वा अधिकानि समानान्तरखातानि सन्ति, संचारखातैः सम्बद्धानि, मकड़ीजालवत् सघनानि, अत्र बहूनां पदातिबङ्कर्, मशीनगनबङ्कर्, तोपबङ्करः, अवलोकनचौकयः, कमाण्डपोस्ट्, अर्धदफनटङ्काः च सन्ति टङ्काः खातजालस्य मध्ये बिन्दुयुक्ताः आसन्, खानिः, टङ्कविरोधी खातयः, कण्टकताराः, विविधाः बाधाः च रक्षां अधिकं सुदृढां कृतवन्तः अन्तिमत्रिषु रक्षाक्षेत्रेषु दुर्गाणां संख्या, घनत्वं च अग्रे रक्षारेखायाः इव उत्तमं नास्ति ते केवलं अल्पसंख्याकाः सैनिकाः अथवा अरक्षिताः सन्ति प्रथमरेखास्थानं भङ्गं कृत्वा प्रतिरोधं निरन्तरं कर्तुं रक्षा। सेलियण्ट् इत्यस्य अन्तः षट् रक्षापट्टिकानां अतिरिक्तं, सेलियण्ट् इत्यस्य पृष्ठतः नियोजितः स्टेप्प् मोर्चा अपि जर्मनीसेनायाः सैलियण्ट् इत्यस्य कटनेन अनन्तरं उत्तर-दक्षिण-रक्षा-पट्टिकाद्वयं निर्मितवती कुर्स्क-युद्धक्षेत्रस्य रक्षागहनता आश्चर्यजनकं ३०० किलोमीटर् यावत् भवति!

■१९४३ तमे वर्षे जूनमासे सोवियत-इञ्जिनीयर्-जनाः जर्मन-सेनायाः मोर्चायां नियोजितानि कण्टक-तार-बाधानि नष्टवन्तः ।

कुर्स्कक्षेत्रदुर्गपरियोजनायाः विशालः परिमाणः निर्मितदुर्गाणां संख्यातः स्पष्टः भवति । आँकडानुसारं रक्षा प्रमुखस्य दक्षिणदिशि स्थितेन वोरोनेज्-मोर्चेन विभिन्नप्रकारस्य ८३,९१२ बङ्कर्, ५,३२२ कमाण्डपोस्ट् तथा अवलोकनचौकानि, १,७५५ आश्रयस्थानानि च निर्मिताः, तस्य ५९३ किलोमीटर् यावत् काण्टकतारविघ्नाः, खातयः, यातायातखातयः च स्थापिताः सन्ति रक्षाक्षेत्रं ४२४० किलोमीटर् यावत् । रक्षात्मकस्य उदगमस्य उत्तरदिशि स्थितस्य केन्द्रीयमोर्चासेनायाः रक्षाक्षेत्रे खातानां दीर्घता ५,००० किलोमीटर् यावत् अभवत्! तदतिरिक्तं सोवियतसेना अपि ६८६ सेतुः निर्मितवती, प्रमुखे २००० किलोमीटर् यावत् मार्गाः अपि स्थापितवती । कुर्स्क-मोर्चायां सोवियत-इञ्जिनीयराः अभूतपूर्वघनत्वे खानिं स्थापयन्ति स्म of front. तदतिरिक्तं जर्मन-आक्रमणमार्गे आपत्कालीन-खानानां, बाधानां च संचालनाय सोवियत-सेना चलबाधा-दलानि अपि सुसज्जितवती, प्रायः एकः विभागः अभियंता-पलटनद्वयेन सुसज्जितः आसीत्, एकः कोरः च एकेन अभियंता-कम्पनीभिः सुसज्जितः आसीत् खानिः ।

■युद्धानां विरामसमये एकः सोवियतकलासमूहः सोवियतसैनिकानाम् कृते खातयोः प्रदर्शनं कृतवान् ।

सैनिकनियोजनस्य दृष्ट्या सोवियतसेना मुख्यरक्षाक्षेत्रेषु ३७ पदातिविभागाः नियोजितवती तथा च ३५० तः अधिकानि बटालियनस्तरीयाः रक्षात्मकस्थानानि स्थापितवन्तः अधिकांशतः एते समर्थनबिन्दवः वृत्ताकारविन्यासे व्यवस्थापिताः आसन्, यत्र शूटिंग् क्षेत्राणि उत्तमाः, अग्निशक्तिः परस्परं पारयति, परस्परं आच्छादयति, समर्थयति च रेजिमेण्ट्-स्तरीयं रक्षात्मकं स्थानं निर्माति । प्रत्येकस्य विभागस्य औसतं रक्षामोर्चाविस्तारः १४ किलोमीटर्, गभीरता च प्रायः ५ तः ६ किलोमीटर् यावत् भवति, प्रमुखेषु रक्षाक्षेत्रेषु विभागस्तरीयं रक्षामोर्चा ६ तः १२ किलोमीटर् यावत् न्यूनीकरिष्यते, येन सैनिकानाम् घनत्वं, अग्निशक्तिः च वर्धते secondary defense areas, अस्य विस्तारः २५ किलोमीटर् यावत् भविष्यति। कोर्प्स्-स्तरात् अधः सर्वेषु स्तरेषु सैनिकाः अधिकतया एशेलोन्-मध्ये नियोजिताः भवन्ति, पदाति-कोर्-समूहः अग्रे द्वौ विभागौ नियोजयति, द्वितीय-स्तरस्य पृष्ठतः नियोजितः इति कारणतः एकः विभागः अपि तस्मिन् एव स्थानानि धारयति मार्ग इत्यादि । कदापि अग्रे रक्षाकार्यक्रमेषु अग्निसमर्थनं दातुं सर्वेषु स्तरेषु रक्षास्थानानां पृष्ठतः बहुसंख्याकाः तोपस्थानानि अपि नियोजिताः भवन्ति, तत्सहकालं प्रतिआक्रमणार्थं टङ्कसैनिकाः संयोजिताः भवन्ति केन्द्रीयमोर्चा, वोरोनेज् मोर्चा च १९,७९४ तोपैः, मोर्टारैः च सुसज्जिताः सन्ति, यत् तेषां पुरतः जर्मन-तोपानां संख्यायाः १.९८ गुणा अस्ति, यत् जर्मन-टङ्कानां संख्यायाः १.३ गुणा अस्ति

पशुजालस्य शिल्पं करणम्

१९४३ तमे वर्षे एप्रिलमासस्य आरम्भे एव झुकोवः एकं तीक्ष्णं भविष्यवाणीं कृतवान् यत् कुर्स्क्-नगरे जर्मनी-देशस्य आक्रमणं मुख्यतया तस्य बख्रिष्ट-सेनायाः वायुसेनायाः च बलस्य उपरि अवलम्बते, यदा तु पदाति-सेनायाः बलं पूर्व-कार्यक्रमानाम् अपेक्षया लघुः आसीत् अतः सः पृष्टवान् केन्द्रीयमोर्चा सेना तथा वोरोनेज् तः अग्रसेनायाः पदस्य टङ्कविरोधीक्षमता यथासम्भवं सुदृढं कर्तव्यम्। वस्तुतः एतत् खलु एव अस्ति -propelled anti-tank guns कुलबख्रवाहनानां संख्या ३,००० वाहनानां अतिक्रान्तवती । यद्यपि परिमाणस्य दृष्ट्या सोवियतसेना इव उत्तमः नास्ति तथापि गुणवत्तायाः दृष्ट्या इदं श्रेष्ठम् अस्ति, विशेषतः १३३ टाइगर-टङ्काः, २०० पैन्थर-टङ्काः, ८९ "फर्डिनाण्ड्"-टङ्कविध्वंसकाः च स्वस्य शक्तिशालिनः अग्निशक्त्या, घन-कवचेन च, सोवियत-टङ्काः तत्र तेषां पुरतः प्रायः अजेयः उपस्थितिः अस्ति, तथा च अधिकांशः मुख्यटङ्काः चतुर्थः तृतीयः च दीर्घ-बैरलयुक्तैः टङ्कबन्दूकैः सुसज्जिताः सन्ति, येषु सामान्ययुद्धदूरेषु सोवियत-टी-३४ इत्यनेन सह स्पर्धां कर्तुं क्षमता अस्ति सेनायाः कवचयुद्धे समृद्धः अनुभवः उत्तमगुणः च अस्ति, तदानीन्तनस्य विश्वस्य तीक्ष्णतमः शूलशिरः इति वक्तुं शक्यते स्म ।

■कुर्स्क-युद्धे प्रयुक्ताः जर्मन-टाइगर-भारयुक्ताः टङ्काः, अभिजात-बख्रबंद-सैनिकाः च जर्मन-आक्रमणाय सर्वाधिकं विश्वासं कुर्वन्ति ।

१९४३ तमे वर्षे ग्रीष्मर्तौ सोवियत-अग्रपङ्क्तिसैनिकानाम् मुख्यं टङ्कविरोधी शस्त्रम् अद्यापि अपर्याप्तशक्तिशाली ४५ मि.मी. ४५ मि.मी.-विरोधी-टङ्क-बन्दूकः जर्मनी-देशस्य भारी-कवच-वाहनानां अग्रभागीय-कवच-मध्ये प्रवेशं कर्तुं असमर्थम् आसीत्, तथा च, उन्नत-पैन्जर-तृतीय-पन्जर-चतुर्थ-टङ्कयोः सह व्यवहारः अपि कठिनः आसीत्, अतः विभागस्य ७६.२ मि.मी.-क्षेत्र-तोपैः प्रायः प्रत्यक्षतया भागं ग्रहीतव्यम् आसीत् रक्षात्मक-कार्यक्रमेषु अग्निः भवति १९४३ तमे वर्षे सोवियत-टङ्क-दलस्य मेरुदण्डः अद्यापि टी-३४/७६ मध्यम-टङ्कः आसीत्, परन्तु १९४१ तमे वर्षे टी-३४-इत्यनेन यत् कार्यक्षमतायाः लाभः प्राप्तः सः गतः आसीत् विशेषतः यदा जर्मनी-देशस्य भारी-टङ्क-दलस्य सम्मुखीभवति स्म तदा तत् केवलं आत्महत्या-आरोपस्य आश्रयं कर्तुं शक्नोति स्म अग्नियुद्धस्य दूरं लघुकरणाय तथा लक्ष्यस्य दुर्बलपक्षेषु पुच्छे च यथासम्भवं आक्रमणं कर्तुं विधिः । सोवियतसेनायाः टङ्कविरोधीक्षमतायां सर्वाधिकं दोषः "लोहमुष्टिः" "बाजूका" इत्यादीनां पदातिविरोधीशस्त्राणां अभावः अस्ति १४.५ मि.मी infantry to fight against tank

■सोवियत ७६.२ मि.मी.क्षेत्रबन्दूकः प्रत्यक्षं लक्ष्यं कृत्वा समतल-अग्नि-प्रहारं करोति स्म ।

रक्षात्मकस्थानानां स्थापनायां सोवियतसेनायाः प्रथमा रक्षापङ्क्तिः सघनानि माइनक्षेत्राणि, टङ्कविरोधिखातयः, टङ्कविरोधीबाधाः च आसीत्, खननक्षेत्राणां पृष्ठतः तथा च टङ्कविरोधीसमर्थनबिन्दवः सावधानीपूर्वकं निर्मिताः आसन् एकः विशिष्टः टङ्क-समर्थन-बिन्दुः प्रायः सैनिकानाम् एकं बटालियनं यावत् कम्पनीं कृत्वा विस्फोटक-उपकरणं वहन्तं अभियंता-पलटनं च सज्जं भवति मशीनगन, तथा च केचन अर्ध-दफन-टङ्क-बङ्करः अपि समर्थन-बिन्दुषु स्थापिताः भविष्यन्ति केवलं टी-३४-टङ्कस्य बुर्जः एव चल-टङ्क-विरोधी-अग्निशक्ति-बिन्दुरूपेण कार्यं कर्तुं उजागरः भवति प्रत्येकं पदातिदलं प्रायः ३ तः ४ पर्यन्तं टङ्कविरोधीसमर्थनबिन्दून् निर्माति, प्रत्येकं पदातिविभागे ९ तः १२ पर्यन्तं भवन्ति । रेजिमेण्ट्-स्तरस्य उपरि रक्षात्मक-स्थानानां पृष्ठतः सोवियत-सेना अपि टङ्क-विरोधी-भण्डारं नियोजयति स्म बटालियनः कोर-स्तरीयः आरक्षितः आसीत् दलं टङ्कविरोधी तोपखाना-रेजिमेण्ट् अस्ति । अग्रपङ्क्तिरक्षाबलाः अपि टङ्कभण्डारैः सुदृढाः भविष्यन्ति, पदातिदलानां टङ्कसङ्घः, पदातिदलानां टङ्कदलः, पदातिविभागाः टङ्करेजिमेण्ट् वा ब्रिगेड् वा प्राप्नुयुः परन्तु पदातिसेनायाः समर्थनं कुर्वन्तः एतेषां अधिकांशः टङ्काः रक्षात्मकयुद्धस्य प्रारम्भिकपदे क्षीणाः भविष्यन्ति ।

■खातानां रक्षणं कुर्वतां सोवियत-टैङ्क-विरोधि-गनर-राइफल-सैनिकानाम् कृते एतत् शस्त्रं जर्मन-टङ्क-समूहानां कृते गम्भीरं खतराम् उत्पन्नं कर्तुं पर्याप्तं नासीत्

टङ्कविरोधीशस्त्राणां हानिः भवति स्म, अतः सोवियतसेनायाः जर्मन-बख्रबंदसैनिकानाम् विरुद्धं युद्धं कर्तुं तृणमूल-अधिकारिणां सैनिकानाञ्च इच्छाशक्तिः, युद्ध-भावनायाश्च अधिकं अवलम्बनस्य आवश्यकता आसीत् पदातिसेनायाः मनोवैज्ञानिकं टङ्कभयम् अतितर्तुं साहाय्यं कर्तुं सोवियतसेना सामान्यतया युद्धात् पूर्वं "इस्त्रीकरणं" इति विशेषप्रशिक्षणं कृतवती अर्थात् पदातिसेना खातेषु निगूढं भवति स्म तथा च टङ्काः खातशिखरस्य उपरि पुनः पुनः चालयन्ति स्म . सोवियत-पदाति-सेनायाः जर्मन-टङ्क-पदाति-सैनिकयोः सम्पर्कं यथासम्भवं पृथक् कर्तुं, जर्मन-टङ्केषु निकटपरिधितः आक्रमणं कर्तुं च मेली-शस्त्राणां प्रयोगः करणीयः आसीत् सोवियत-सेना अपि ८० वर्षाणाम् अनन्तरं रूसी-युक्रेन-युद्धक्षेत्रे सोवियत-अधिकारिणः सैनिकाः च प्रोत्साहयितुं नष्टस्य प्रत्येकस्य टङ्कस्य कृते १,००० रूबल-रूप्यकाणां पुरस्कारं प्रदत्तवती

भग्न इस्पातस्य शूलशिरः

१९४३ तमे वर्षे जुलै-मासस्य ५ दिनाङ्के प्रातःकाले सोवियत-सेनायाः अप्रत्याशित-तोप-प्रतिसज्जीकरणेन कुर्स्क-युद्धस्य आरम्भः अभवत् । सोवियत-तोप-सैनिकाः जर्मनी-देशिनः आश्चर्यचकिताः भूत्वा आक्रमणं स्थगयितुं बाध्यन्ते स्म, परन्तु यदा आकाशः श्वेतवर्णः जातः तदा जर्मनी-देशस्य भयंकरः तोप-बम-प्रहारस्य, वायु-प्रहारस्य च अनन्तरं भू-आक्रमणं आरब्धम् ।

■कुर्स्क-युद्धस्य समये जर्मन-पदाति-सैनिकाः सोवियत-सेनायाः खनितानां टङ्क-विरोधि-खातानां माध्यमेन गतवन्तः ।

प्रमुखस्य उत्तरपार्श्वे मुख्यः आक्रमणकारी मॉडल् इत्यनेन आज्ञापितः ९ सेना आसीत्, यस्याः प्रायः ११०० टङ्काः आसन् । आक्रमणस्य प्रथमदिने मॉडल् इत्यनेन २० किलोमीटर् दूरे ४०० तः अधिकाः टङ्काः आक्रमणबन्दूकाः च केन्द्रीकृताः, तोपस्य अग्निना वायुसेनायाः च आच्छादनेन ते सोवियत-१३ सेनायाः रक्षात्मकस्थानेषु हिंसकरूपेण आक्रमणं कृतवन्तः into 57,000 anti-tank mines in the minefield, जर्मन-टङ्काः क्रमेण खानिं प्रहारं कृत्वा भग्नाः अभवन् अग्निः। अग्निं दमयित्वा जर्मनसेना रेडियोनियन्त्रितविध्वंसवाहनानां उपयोगेन खननक्षेत्रे एकं मार्गं उद्घाटयितुं शक्नोति स्म, येन जर्मन-बख्रयुक्तः शूलशिरः अन्ततः सोवियतसेनायाः मुख्यरक्षात्मकक्षेत्रे प्रवेशं कर्तुं शक्नोति स्म सूर्यास्तपर्यन्तं घोरं युद्धं कृत्वा जर्मनसेना प्रथमं सोवियत-रक्षात्मकं स्थानं भग्नवती, ६ तः ८ किलोमीटर् यावत् अग्रे गत्वा द्वितीयस्य रक्षात्मकस्थानस्य समीपं गता, परन्तु एकस्मिन् दिने ७,२०० तः अधिकानां मृतानां महत् मूल्यं दत्तवती

■सोवियतस्थानानि प्रति गच्छन्तः जर्मन-बख्रबंदसमूहाः तृणभूमिषु गभीराः मार्गाः त्यक्तवन्तः ।

६ जुलै दिनाङ्के ९ सेना सोवियतसेनायाः उपरि गभीररूपेण आक्रमणं कृतवती, सोवियत-टैङ्क-सैनिकैः च विशाल-प्रति-आक्रमणस्य सामनां कृतवती यद्यपि सोवियत-प्रति-आक्रमणं प्रतिहन्तुं टाइगर-"फर्डिनाण्ड्" इत्यादीनां भारीनां टङ्कानां लाभानाम् उपरि अवलम्बते स्म, तथापि गतिः आक्रमणस्य अपि मन्दः आसीत्। तदनन्तरं जर्मनसेना उत्तररेखायाः प्रमुखबिन्दुस्य पोनेरी इत्यस्य परितः सोवियतसेनायाः सह बहुवारं युद्धं कृतवती, परन्तु ते अद्यापि सोवियतसेनायाः सघनरक्षात्मकस्थानानि भङ्गयितुं असमर्थाः आसन् तस्य स्थाने पूर्वमेव अपर्याप्तसैनिकाः भृशं क्षीणाः अभवन् शस्त्राणि । जुलै-मासस्य १२ दिनाङ्कपर्यन्तं जर्मन-सेना, या स्वस्य आत्मानं त्यक्तवती, सा १४ तमे दिनाङ्कपर्यन्तं, सेलियण्ट्-नगरस्य उत्तरदिशि जर्मनी-देशस्य आक्रमणं सर्वथा निवृत्तम् आसीत्, परन्तु तस्याः अधिकतमं अग्रिम-अन्तरं केवलं १२ किलोमीटर्-पर्यन्तं आसीत् टङ्काः आक्रमणबन्दूकाः च ।

■कुर्स्कयुद्धक्षेत्रे "फर्डिनेण्ड्" टङ्कविध्वंसकं नष्टम्।

जर्मन-चतुर्थ-बख्तर-सेना तथा "केम्पफ्"-युद्धसमूहः, यः प्रमुखस्य दक्षिणपार्श्वे आक्रमणं कृतवान्, सः ९-सेनायाः अपेक्षया अधिकं शक्तिशाली आसीत् , equipped with प्रायः १५०० टङ्काः, आक्रमणबन्दूकाः च सोवियतसेनायाः कृते अधिकं गम्भीरं खतराम् उत्पन्नवन्तः । युद्धस्य प्रथमदिने जुलैमासस्य ५ दिनाङ्के जर्मन-चतुर्थ-बख्तर-सेना ३५ किलोमीटर्-दूरे ८ विभागान्, १०८९ टङ्कान्, आक्रमणबन्दूकान् च केन्द्रीकृत्य सोवियत-षष्ठ-रक्षक-सेनायाः रक्षा-रेखायां आक्रमणं कृतवती जर्मन-आक्रामकबलस्य वर्णनं कृतवान् यथा इदं "टङ्क-भित्तिः" अग्रे दबावति इव आसीत्! परन्तु जर्मन-बख्रबंद-समूहः शीघ्रमेव विपदि अभवत् the front औसतेन प्रत्येकं जर्मन-टङ्कं ९० बारूदं प्राप्तुं शक्नोति! युद्धस्य अन्ते जर्मनसैनिकाः प्रायः ६ तः १० किलोमीटर् यावत् सोवियत-रक्षारेखायां प्रविष्टाः, यत् म्यान्स्टीन्-महोदयस्य अपेक्षायाः अपेक्षया दूरं न्यूनम् आसीत्

■दक्षिण आक्रमणे भागं गृह्णन्तः एसएस "रीच" विभागस्य बाघटङ्काः पञ्जरग्रेनेडियराः च।

६ जुलै दिनाङ्के दक्षिणमोर्चायां जर्मनसैनिकाः दुर्गाणां उपरि अवलम्ब्य पृष्ठतः तोपस्य अग्निप्रहारस्य समर्थनेन दृढतया प्रतिरोधं कृतवन्तः । जर्मन-युद्धकारिणः स्मरणं कृतवन्तः यत् - "सर्वत्र भूमि-बाणाः आसन् । ​​"जर्मन-सेनायाः महत् मूल्यं दत्त्वा ओबोयान्-दिशि सीमित-प्रगतिः अभवत् यद्यपि सोवियत-सेना जर्मन-आक्रमणं विलम्बितवती तथापि वोरोनेज्-मोर्चा सर्वान् टङ्क-भण्डारान् प्रायः क्षीणं कृतवती, केवलं सुदृढीकरणस्य अनुरोधं कर्तुं शक्नोति स्म स्टेप्पे मोर्चातः । ७ जुलैतः ९ दिनाङ्कपर्यन्तं जर्मनसेना ओबोयान्-नगरे अग्रभागात् एव आक्रमणं कर्तुं असफलतां प्राप्तवती तथापि १२ जुलै दिनाङ्के सोवियत-५-गार्ड्स्-टैङ्क-सेनायाः सम्मुखीभवति स्म द्वितीयविश्वयुद्धे बृहत्तमं टङ्कयुद्धं प्रारब्धम् अस्य परिणामः अभवत् यत् सोवियतटङ्कानां महती हानिः अभवत्, परन्तु तया जर्मनसेनायाः अग्रेसरणं निवारितम् । ९ जुलै दिनाङ्के मित्रराष्ट्रसैनिकाः सिसिली-नगरे अवतरन्ति स्म, येन हिटलरः पूर्वीयमोर्चातः सुदृढीकरणं आकर्षयितुं बाध्यः अभवत् । १७ जुलै दिनाङ्के दक्षिणाक्रमणस्य समये जर्मनसेनायाः ९६५ टङ्काः, आक्रमणबन्दूकाः च हारिताः!

■द्वितीयविश्वयुद्धस्य बृहत्तमं टङ्कयुद्धं मन्यमानं प्रोखोरोव्का-टङ्कयुद्धं दर्शयति चित्रम् ।

निगमन

कुर्स्क-युद्धं इतिहासे चिरकालात् दफनम् अस्ति, जर्मनी-कवच-आक्रमणं विफलं कृतवन्तः अनेके कारकेषु युद्धात् पूर्वं सोवियत-सेनाद्वारा निर्मिताः क्षेत्रदुर्गस्थानानि निःसंदेहं महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म युद्धस्य अनन्तरं केचन पाश्चात्त्यविद्वांसः सोवियतसेनायाः दुर्गीकरणक्षमतायाः मूल्याङ्कनं एवं कृतवन्तः यत् "क्षेत्रदुर्गनिर्माणप्रविधिषु प्रवीणायाः सोवियत-लालसेनायाः कृते चतुःमासाः प्रायः चतुर्वर्षेभ्यः समानाः आसन् four months सामान्यतया सेनायाः निर्माणार्थं चतुर्वर्षं यावत् समयः स्यात् इति रक्षात्मकं स्थानं निर्मितम् ।

■अद्यपर्यन्तं रूसी-यूक्रेन-युद्धक्षेत्रे खातयः अन्ये च क्षेत्रदुर्गाः अद्यापि युद्धपक्षयोः कृते महत्त्वपूर्णं रक्षात्मकं समर्थनं वर्तते।

वस्तुतः क्षेत्रदुर्गनिर्माणं सोवियतसेनायाः विशेषता इति मन्यते, अद्यतनस्य रूसीसेनायाः युक्रेनसेनायाश्च उत्तराधिकारः प्राप्तः अधुना बहवः जनाः वदन्ति यत् रूस-युक्रेन-युद्धं प्रथमविश्वयुद्धशैल्याः खातयुद्धे परिणतम् अस्ति अस्य युद्धस्य प्रतिरूपस्य आकारं दत्तवान् प्राथमिकः कारकः "हैमास्" अथवा आकाशे उड्डीयमानाः ड्रोन्-वाहनानि न, अपितु पूर्वदिशि युद्धरताः पक्षाः सन्ति युक्रेन ।युद्धक्षेत्रे बहुसंख्याकाः दुर्गाः निर्मिताः । युक्रेन-सेनायाः बहुवर्षेभ्यः संचालिताः दुर्गस्थानानि अद्यपर्यन्तं एकस्मिन् ग्रामे अस्थीनि कटयितुं रूसीसेना बाध्यं कृतवती अस्ति ग्रीष्मकालीन प्रतिहत्या ! अतः कुर्स्क्-नगरे रूसीसेनायाः खातेः खननस्य चालनं दृष्ट्वा अस्माकं हसितुं आवश्यकता नास्ति, यतः वर्तमान-रूसी-युक्रेन-युद्धक्षेत्रे एषा पद्धतिः वस्तुतः उपयोगी अस्ति