समाचारं

अमेरिकादेशे प्रायः १०,००० होटेलसेवाकर्मचारिणः हड़तालं कुर्वन्ति, येन बहवः नगराणि प्रभावितानि सन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य एकेन सेवाउद्योगसङ्घेन स्थानीयसमये सितम्बरमासस्य प्रथमे दिने घोषितं यत् श्रमवार्तालापस्य भङ्गस्य कारणात्तस्मात् दिवसात् आरभ्य अष्टनगरेभ्यः प्रायः १०,००० होटेलसेवाकर्मचारिणः हड़तालं कृतवन्तः, नियोक्तृभ्यः कर्मचारिणां आयस्य रक्षणं सुधारं च कर्तुं अपेक्षितुं ।

हड़तालस्य नेतृत्वं कुर्वन् संघः युनाइटेड् हियर इति कथ्यते ।अस्मिन् हड़ताले मैरियट्, हयाट्, हिल्टन, शेरेटन् इत्यादीनां २० तः अधिकाः होटेलाः सन्ति, होनोलुलु, सैन्फ्रांसिस्को, बोस्टन्, सिएटल इत्यादिषु ८ नगरेषु वितरितः अस्ति, उभयम् अपि अमेरिकादेशस्य प्रमुखयात्रास्थलानि सन्ति ।

संघसङ्गठनेन प्रदत्तानां आँकडानां उद्धृत्य अमेरिकीमाध्यमानां समाचारानुसारं केवलं हवाईराज्यस्य राजधानी होनोलुलुनगरे ५,००० होटेलसेवाकर्मचारिणः हड़ताले भागं गृहीतवन्तः, येन १०,००० तः अधिकाः कक्षसेवाः प्रभाविताः अभवन्

संघेन उक्तं यत् हड़तालः द्वौ त्रयः दिवसाः यावत् स्थास्यति, अधिकनगरेषु होटेलसेवाकर्मचारिणः हड़ताले सम्मिलितुं सज्जाः भविष्यन्ति इति।

correa, होटेलस्य कर्मचारीः : १.होटेलकर्मचारिणां उत्तमं वेतनं, उत्तमं स्वास्थ्यबीमा, पेन्शनं च प्राप्तुं हड़तालः अस्ति। बहवः सेवाकर्मचारिणः वेतनवृद्धिं न दृष्ट्वा दुगुणं कार्यभारं अनुभवन्ति।

अमेरिकीश्रमिकदिवसस्य दीर्घसप्ताहस्य द्वितीयदिने एषा हड़तालः भवति। अमेरिकीयात्रा-उद्योगस्य कृते अयं अल्पः अवकाशः व्यस्ततमेषु अन्यतमः अस्ति । अमेरिकन-आटोमोबाइल-सङ्घटनेन प्रकाशितेन होटेल-बुकिंग्-दत्तांशैः ज्ञायते यत् गतवर्षस्य तुलने अस्मिन् श्रमिकदिवसस्य अवकाशे अमेरिकादेशे घरेलुपर्यटकानाम् संख्यायां ९% वृद्धिः अभवत्

यूनाइटेड् हिर् संघेन उक्तं यत् यदि तेषां बुकिंगं कृतं तस्मिन् होटेले हड़तालं भवति तर्हि पर्यटकाः स्वयात्रा रद्दं कृत्वा पूर्णं धनवापसीं याचयितुम् सल्लाहं ददति। तत्र सम्बद्धाः केचन होटेलसमूहाः अवदन् यत् ते सम्प्रति संघेन सह वार्तालापं कृत्वा न्यायपूर्णसमझौतां प्राप्तुं कार्यं कुर्वन्ति।