समाचारं

डेनमार्क-प्रधानमन्त्री घोषितवान् यत् यूरोप-देशः रूसी-तैल-गैसयोः अति-निर्भरतायाः शिक्षणं कृत्वा चीन-देशे स्वस्य प्रौद्योगिकी-निर्भरतां न्यूनीकर्तुं अर्हति इति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् xiong chaoran] अद्यैव डेनिश-प्रधानमन्त्री मेट्टे फ्रेडरिकसेन् फाइनेंशियल टाइम्स्-पत्रिकायाः ​​अनन्यसाक्षात्कारे घोषितवान् यत् यूरोपेन प्रौद्योगिक्यां चीनदेशस्य उपरि स्वस्य निर्भरतां न्यूनीकर्तव्या तथा च उक्तं यत् एतत् एकस्मिन् आपूर्तिकर्तायां अतिनिर्भरतायाः पाठं ज्ञातवान्, यथा रूसीतैलेन, गैसेन च सह अकरोत् ।

फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​स्थानीयसमये २ सितम्बर् दिनाङ्के प्रकाशितस्य अस्मिन् प्रतिवेदने फ्रेडरिकसेन् यूरोपीयान् आग्रहं कृतवान् यत् ते स्वस्य "शान्तिकालस्य आधारेण विश्वं दृष्ट्वा दृष्टिकोणं, मार्गं च परिवर्तयन्तु" तथा च रूसस्य तृतीयवर्षे प्रवेशं कर्तुं प्रवृत्तः इति अपि उल्लेखितवान् -युक्रेन-सङ्घर्षः, जनाः "अस्मिन् चीनस्य भूमिका" इति विषये जागरूकताम् उत्थापयितुं दावान् कुर्वन्ति ।

"मम मतं यत् रूसः चीनस्य साहाय्यं विना एतत् पूर्णपरिमाणं संघर्षं निरन्तरं कर्तुं शक्नोति, यदा सः विश्वस्य अन्येषु भागेषु कार्याणि करोति।"

"पूर्वं वयं रूसी-गैस-तैलयोः उपरि अतिशयेन निर्भराः आसन्, अधुना च अनेकेषु प्रौद्योगिकीषु चीन-देशे अपि तथैव निर्भरता अस्ति, तथापि सा न वक्ष्यति यत् यूरोप-दुग्ध-धातु-अर्थव्यवस्थां कर्तुं व्यापार-प्रतिबन्धानां आवश्यकता अस्ति वा इति चीनीवस्तूनाम् आश्रयात् दूरम्।

फ्रेडरिकसेन् डेन्मार्कस्य केन्द्रवामपक्षीयस्य सोशल डेमोक्रेटिक पार्टी इत्यस्य नेता अस्ति सा अद्यैव अस्मिन् वर्षे प्रथमवारं चेक् गणराज्ये मध्यपूर्वीययूरोपीयचिन्तनसमूहेन "ग्लोबल सिक्योरिटी फोरम" (globsec) इत्यनेन आयोजिते मञ्चे भागं गृहीतवती। चेकराष्ट्रपतिः पेट्र पावेल् अपि चीनदेशं "दबावम्" दत्तवान् यत् "सर्वदेशेषु चीनदेशः युक्रेनविरुद्धं रूसस्य 'आक्रामकतायाः' समाप्त्यर्थं सर्वोत्तमस्थाने अस्ति" इति ।

फ्रेडरिकसेन् इत्यनेन अपि उक्तं यत् डेन्मार्कदेशः यूरोपीयसङ्घं रूसस्य "छायाबेडानां" विरुद्धं कार्यवाही कर्तुं धक्कायति इति । समाचारानुसारं "छायाबेडाः" मास्कोनगरेण पाश्चात्त्यप्रतिबन्धानां परिहाराय उपयुज्यमानाः जहाजाः इति मन्यते यत् तस्य आर्थिकसञ्चालनं रूस-युक्रेन-सङ्घर्षं च निर्वाहयितुं साहाय्यं करोति

डेनमार्क-प्रधानमन्त्री अवदत् यत् २०२२ तमस्य वर्षस्य फेब्रुवरी-मासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् आरभ्य २०० तः अधिकाः रूसी-तैल-टैङ्कर्-जनाः डेन्मार्क-जलसन्धिं पारं कृतवन्तः इति अनुमानं भवति, यत् पर्यावरणस्य जोखिमं जनयति "अहं मन्ये यूरोपे सर्वे सहमताः यत् अस्माभिः एतस्याः समस्यायाः निवारणं कर्तव्यम् इति।"

फाइनेन्शियल टाइम्स् इति वृत्तपत्रेण सूचितं यत् डेन्मार्कदेशः प्रथमेषु देशेषु अन्यतमः अस्ति यः युक्रेनदेशाय गोलाबारूदं प्रदाति स्म, अस्मिन् वर्षे जुलैमासे एफ-१६ युद्धविमानानाम् कीवदेशं प्रति स्थानान्तरणं आरब्धवान् फ्रेडरिकसेन् अन्येभ्यः पाश्चात्यसहयोगिभ्यः युक्रेनदेशाय अधिकानि शस्त्राणि प्रदातुं यत्किमपि अवशिष्टं "लालरेखाः" उत्थापयितुं आग्रहं कृतवान् । अन्तर्राष्ट्रीयन्यायस्य अन्तः तेषां नियोजनस्य आवश्यकतां विहाय कीवदेशेन शस्त्राणां उपयोगः कथं भवति इति विषये अपि कोऽपि प्रतिबन्धः न भवेत् इति सा अवदत्।

"अस्माकं कृते अधिकं विलम्बं कर्तुं समयः नास्ति, अहं मन्ये एषा चर्चा स्थगितव्या "गोन्घुओ": "यदा भवन्तः रूस-युक्रेन-सङ्घर्षवत् किमपि सम्मुखीभवन्ति तदा अस्माकं सर्वेषां कृते वैश्विक-प्रभावाः भवन्ति। "the 'लालरेखाः' आकर्षितुं विचारः शत्रुः उत्तमं हस्तं ददाति...दानं सीमितं करणं केवलं त्रुटिः एव...अस्माभिः युक्रेनदेशाय यत् आवश्यकं तत् दातव्यम्।"

पूर्वं चीनस्य विदेशमन्त्रालयस्य प्रवक्ता तस्य प्रतिक्रियारूपेण सूचितवान् यत् चीनदेशः युक्रेनसंकटस्य निर्माता वा पक्षः वा नास्ति तथा च संघर्षे कस्मैचित् पक्षाय घातकशस्त्राणि उपकरणानि च न प्रदत्तवान् इति। तस्मात् लाभाय वयं किमपि न कृतवन्तः, न करिष्यामः च। अन्ये देशाः चीन-रूसयोः सामान्यं राज्य-राज्य-सम्बन्धं न लेप्य आक्रमणं न कुर्वन्तु, चीन-चीन-कम्पनीनां वैध-अधिकार-हितयोः हानिम् न कुर्वन्तु, अयुक्ततया चीन-देशस्य दोषं दत्त्वा शिबिरयोः मध्ये सङ्घर्षं न प्रेरयेयुः |.

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।