समाचारं

अगस्त २०२४ तमे वर्षे घरेलुवाहनशिकायतक्रमाङ्कनं विश्लेषणप्रतिवेदनं च

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दोषपूर्णवाहनउत्पादानाम् देशस्य प्रमुखसूचनासंग्रहणमञ्चस्य chezhi.com इत्यस्य आँकडानुसारं chezhi.com इत्यनेन अगस्त २०२४ तमे वर्षे कारस्वामिभ्यः कुलम् १४,६४७ वैधशिकायतां प्राप्तम् (तृतीयपक्षस्य मञ्चेभ्यः १४ शिकायतां सहितम्), एकमासपर्यन्तं -मासे १३.५% वृद्धिः १८.१% न्यूनता च । अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं शिकायतां सञ्चितसङ्ख्या १,१०,००० अतिक्रान्तवती, यत् गतवर्षस्य समानकालस्य तुलने १३.३% वृद्धिः अभवत् ।

आँकडा दर्शयति यत् अस्मिन् मासे cheqi.com इत्यनेन स्वीकृतासु प्रभावी शिकायतसूचनायां कुलम् ९३० मॉडल्-सम्बद्धाः सन्ति, येषु २३५ मॉडल्-मध्ये द्वि-अङ्केषु (समावेशी) शिकायतां सन्ति तदतिरिक्तं chezhi.com इत्यनेन अस्मिन् मासे कारकम्पनीनां शिकायतां कुलम् १४,४५७ प्रतिक्रियाः प्राप्ताः (पूर्वमासेषु शिकायतां प्रति केचन प्रतिक्रियाः अपि सन्ति) शिकायतकर्ता स्वेच्छया शिकायतां निवृत्त्यर्थं आवेदनं कृतवान् यतोहि कारकम्पनी समस्यायाः सम्यक् समाधानं कृतवती इति सूचनां हृत्वा अगस्त २०२४ तमे वर्षे सर्वाधिकं शिकायतां कृत्वा शीर्ष ३० कारश्रृङ्खलानां (माडलानाम्) क्रमाङ्कनं निम्नलिखितम् अस्ति

अगस्तमासे घरेलुकारशिकायतया "द्वयोः क्रमशः वृद्धिः" अभवत्, यत्र शिकायतां संख्या वर्षस्य द्वितीयं उच्चतमं बिन्दुं प्राप्तवान् , केचन आदर्शाः च द्विगुणाः अपि अभवन् । अस्मिन् मासे चेरी टिग्गो ९ इत्यस्य विषये शिकायतां संख्यायां मासे २.६ गुणाधिकं वृद्धिः अभवत् । केचन कारस्वामिनः अवदन् यत् तेषां क्रीतस्य टिग्गो ९ मॉडलस्य निर्माता तेषां सूचनां विना जहाजे स्थितस्य मिलीमीटर्-तरङ्गस्य रडारस्य विन्यासं न्यूनीकृतवान्, यस्य परिणामेण केषाञ्चन सहायकवाहनकार्याणां सम्यक् कार्यं कर्तुं असमर्थता अभवत् प्रेससमयपर्यन्तं निर्माता अद्यापि उचितं समाधानं न दत्तवान्, येन शिकायतां निरन्तरं वर्धन्ते ।

अस्मिन् मासे घरेलुवाहनशिकायतानां आँकडानां मुख्यविषयाणि : १.

अगस्तमासे संयुक्तोद्यमब्राण्ड्-विरुद्धं शिकायतां संख्यायां मासे मासे १८.५% वृद्धिः अभवत्, शिकायतां अनुपातः च निरन्तरं विस्तारितः, जुलै-मासात् २.३ प्रतिशताङ्कानां वृद्धिः, विगतषड्मासेषु नूतनं अभिलेखं स्थापितवान् अस्मिन् एव काले स्वतन्त्रब्राण्ड्-विषये शिकायतां संख्या अपि मासे मासे किञ्चित् वर्धिता, परन्तु शिकायतां अनुपातः वर्धमानस्य स्थाने न्यूनः अभवत्, मासे मासे १.८ प्रतिशताङ्कस्य न्यूनता अभवत्

अस्मिन् मासे फ्रेंच-कोरिया-ब्राण्ड्-देशान् विहाय अन्येभ्यः सर्वेभ्यः ब्राण्ड्-भ्यः शिकायतां मासे मासे वर्धिता । तेषु अमेरिकनब्राण्ड्-संस्थाः अद्यापि सर्वाधिकवृद्धियुक्ताः राष्ट्रिय-ब्राण्ड्-आदयः सन्ति, यत् जुलै-मासात् २५.७% अधिकम् अस्ति, शिकायतां संख्या च तेषां अनुपातः च वर्षस्य कृते नूतन-उच्च-स्तरं प्राप्तवान् तदतिरिक्तं जापानी-ब्राण्ड्-विरुद्धं शिकायतां संख्या अपि मासे मासे द्विगुणाधिका वर्धिता अस्ति शिकायतां वृद्धिः मुख्यतया केभ्यः टोयोटा-ब्राण्ड्-माडल-भ्यः अस्ति

अगस्तमासे मध्यमबृहत्कारानाम् विषये शिकायतां संख्या पुनः १,००० अतिक्रान्तवती, जुलैमासस्य तुलने २६.७% वृद्धिः, अन्यकारमाडलानाम् अग्रे अपि एषा वृद्धिः अभवत् तदतिरिक्तं मध्यम-आकारस्य एसयूवी-वाहनानां विषये अपि अस्मिन् मासे महतीं वृद्धिः अभवत्, यत् मासे मासे १९.८% अधिका अभवत् शिकायतां वृद्धिः मुख्यतया स्वस्वामित्वस्य ब्राण्ड्-इत्यस्य नूतन-ऊर्जा-प्रतिरूपात् अभवत् अस्मिन् एव काले बृहत् एसयूवी-वाहनानि मासे मासे सर्वाधिकं शिकायतां न्यूनतां प्राप्य मॉडल् विशेषता अभवत्, यत् जुलै-मासात् २७.८% न्यूनम् अभवत् ।

अस्मिन् मासे २०२१ तमस्य वर्षस्य मॉडल्-मध्ये परिवर्तनं जातम्, यत्र मासे मासे १७.४% शिकायतां वर्धते, शिकायतां मुख्यतया केषुचित् स्वतन्त्रेषु जापानी-ब्राण्ड्-माडलेषु केन्द्रीकृतानि सन्ति । २०२४ तमस्य वर्षस्य आर्धाधिकं व्यतीतम्, २०२४ मॉडल् विषये शिकायतां संख्या अपि वर्षे चरमपर्यन्तं प्राप्तवती, यत्र मासे मासे २७.९% वृद्धिः अभवत् शिकायतां वृद्धिः केषाञ्चन स्वस्वामित्वयुक्तानां ब्राण्ड्-नव-सम्बद्धानां कृते ऊर्जाप्रतिमानाः।

अस्मिन् मासे पुनः पेट्रोलवाहनानां विषये शिकायतां संख्या १०,००० समीपं गता, यत् मासे मासे १३.६% वृद्धिः अभवत्, शिकायतां अनुपातः मूलतः गतमासस्य समानः आसीत्, अद्यापि ऊर्जाशिकायतानां बहुभागः अत्रैव अस्ति ज्ञातव्यं यत् पेट्रोल-विद्युत्-संकरवाहनानां विषये शिकायतां संख्या पूर्वमासात् दुगुणा अभवत्, तस्य अनुपातः च प्रायः १.७ प्रतिशताङ्केन वर्धितः अस्ति, शिकायतां केषुचित् जापानी-ब्राण्ड्-माडल-मध्ये केन्द्रीकृतानि सन्ति तदतिरिक्तं शुद्धविद्युत्वाहनानां विषये शिकायतां संख्या वर्षद्वयं यावत् क्रमशः वर्धिता, जुलाईमासात् ११.९% अधिका, परन्तु अनुपातः किञ्चित् न्यूनः अभवत्

कारगुणवत्तासंजालद्वारा स्वीकृताः शिकायतां मुख्यतया गुणवत्ताविषयेषु, सेवाविषयेषु, अन्यविषयेषु, व्यापकविषयेषु च विभक्ताः सन्ति । अगस्तमासे गुणवत्ताविषयेषु शिकायतां संख्या पुनः १०,००० अतिक्रान्तवती, येन वर्षस्य अभिलेखः स्थापितः, मासे मासे १३.८% वर्धितः च । ज्ञातव्यं यत् अन्यविषयेषु शिकायतां संख्या निरन्तरं पुनः उत्थापिता अस्ति, मासे मासे प्रायः २०% वर्धिता, शिकायतया वृद्धिः केभ्यः स्वतन्त्रेभ्यः जापानीभ्यः च ब्राण्ड्-माडलेभ्यः आगता इति संभावना वर्तते

अगस्तमासे गुणवत्ताशिकायतानां मध्ये सुगतिव्यवस्थायाः विफलतायाः विषये शिकायतां संख्या निरन्तरं वर्धमाना अभवत्, मासे मासे ६५.६% वर्धिता, द्वितीया बृहत्तमः गुणवत्तासमस्या अभवत्, कुलस्य प्रायः १/५ भागः अभवत् विशिष्टदोषबिन्दवः "सुगतिशब्दः" "सुगतिचक्रं सम्यक् नास्ति" इति विषये केन्द्रीकृताः सन्ति, ये केषाञ्चन अमेरिकनब्राण्ड्-माडलैः सह सम्बद्धाः सन्ति ।

अगस्तमासे विक्रय-धोखाधड़ीम् अन्यसेवाविषयान् च विहाय अन्यसेवाविषयेषु शिकायतां मासे मासे वर्धिता । तेषु सेवावृत्तेः विषये शिकायतां संख्या सर्वाधिकं वर्धिता, मासे मासे ३२.३% वर्धिता विशिष्टानि शिकायतां "समस्यायाः समाधानं न कुर्वन्ति" तथा च "अभिमानी मनोवृत्तिः", ये स्वतन्त्रस्य जर्मनस्य च केषाञ्चन लोकप्रियप्रतिमानैः सह सम्बद्धाः सन्ति ब्राण्ड्स्।

अगस्तमासे अन्यविषयेषु शिकायतां अनुपातात् न्याय्यं चेत्, "मूल्यपरिवर्तनं" केवलं "वितरणस्य शङ्कितं न्यूनीकरणं", "शङ्कितानां डिजाइनदोषाणां" तथा "नवीनपुराणानां च आदर्शपुनरावृत्तिविवादानाम्" अनुपाताः सर्वे वर्धिताः सन्ति महत्त्वपूर्णतया। विशेषतः "पुराण-नवीन-माडलयोः मध्ये पुनरावृत्ति-विवादानाम्" अनुपातः जुलै-मासे १.३% तः १२.९% यावत् उच्छ्रितः, यत्र वृद्धिः केभ्यः स्वस्वामित्वयुक्तेभ्यः नूतन-ऊर्जा-माडल-भ्यः आगता

स्वस्य आरम्भात् एव चेजी डॉट कॉम कारस्वामिनः कारकम्पनीनां च मध्ये उपभोक्तृविवादानाम् समन्वयनार्थं निराकरणाय च प्राधान्यतृतीयपक्षः भवितुम् प्रतिबद्धः अस्ति अन्तिमलक्ष्यं कम्पनीभ्यः उत्पाददोषेषु ध्यानं दातुं सक्रियरूपेण अधिकस्य उचितमागधानां समाधानं कर्तुं च अस्ति कारस्वामिनः। कारगुणवत्ताजालस्य आँकडानुसारं २०२४ तमस्य वर्षस्य अगस्तमासे कुलम् ५,२२२ शिकायतां दाखिलाः यतः निर्मातृभिः ताः सम्यक् समाधानं कृतम् आसीत्, शिकायतया च स्वेच्छया शिकायतां निवृत्त्यर्थं आवेदनं कृतम् तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे १००% शिकायतप्रतिसाददरेण ७५ कारकम्पनयः आसन्, गतमासस्य अपेक्षया ४ न्यूनाः, ९०% वा ततः अधिकप्रतिक्रियादरेण १४ कारकम्पनयः च आसन् सामान्यतया, कारकम्पनयः chezhi.com इत्यस्य माध्यमेन उपभोक्तृणां अधिकारसंरक्षणदावानां विषये अधिकाधिकं ध्यानं ददति, यत् chezhi.com इत्यस्य विशालप्रभावं पूर्णतया प्रकाशयति यत् वाहनस्य विक्रयोत्तरसेवाविवादानाम् मध्यस्थतायां निबन्धने च।