समाचारं

वेबरं स्वस्य करियररूपेण गृहीत्वा |

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८९५ तमे वर्षे मार्चमासस्य ५ दिनाङ्के मैक्स वेबरः राजनैतिक-अर्थशास्त्रज्ञं एडोल्फ् वैग्नर् इत्यस्मै पत्रेण लिखितवान् यत् सः राजनैतिक-अर्थशास्त्रस्य, वित्तस्य च नूतनक्षेत्रे प्रायः आरम्भकः एव अस्ति वेबरः १८९४-१८९५ तमस्य वर्षस्य शीतकालीनसत्रे फ्राइबर्ग्-नगरे राष्ट्रिय-अर्थशास्त्रं वित्तं च (nationalökonomie und finanzwissenschaft) अध्यापनं कर्तुं आरब्धवान् विद्यालयः कार्यम्। एकः विश्वकोशविद्वान् इति नाम्ना वेबरस्य दीर्घकालं यावत् अनेकक्षेत्रेषु ज्ञानसाधनानि जनाः उपेक्षितुं प्रवृत्ताः भवन्ति यत् सः सम्पूर्णे कार्यकाले विश्वविद्यालयेषु अर्थशास्त्रज्ञरूपेण अध्यापितवान् इति तथा च शोधसामग्रीणां पद्धतीनां च दृष्ट्या अर्थशास्त्रेण सह तस्य उत्पत्तिः।

वेबरः शास्त्रीयसमाजशास्त्रस्य प्रतिनिधिषु अन्यतमः इति गृह्यते, परन्तु यथा लॉरेन्स स्काफ् इत्यनेन उक्तं, जनानां "वेबरियनसमाजशास्त्रात् पूर्वं वेबरः" इति विषये रुचिः नास्ति । मैक्स वेबर स्मारक संग्रहे प्रथमः लेखः अर्थशास्त्रस्य क्षेत्रे वेबरस्य योगदानस्य मूल्याङ्कनं करोति यत् "जर्मन अर्थशास्त्रस्य इतिहासे मैक्स वेबर इत्यस्मात् उत्तमः कोऽपि नास्ति "किन्तु अर्थशास्त्रक्षेत्रे विद्वांसः सन्ति ये वेबरस्य सहकर्मीरूपेण उद्धृताः न भवन्ति। आस्ट्रियादेशस्य अर्थशास्त्री लुड्विग् वॉन् मिसेस् इत्यनेन अस्मिन् विषये टिप्पणी कृता यत् "यत् निश्चितम् अस्ति यत् वेबरः एकस्मिन् विश्वविद्यालये अर्थशास्त्रस्य प्राध्यापकः अपि च अन्येषु विश्वविद्यालयेषु समाजशास्त्रं न तु अर्थशास्त्री आसीत्, अपितु इतिहासकारः आसीत्, तस्य मते अर्थशास्त्रं समाजशास्त्रं च ऐतिहासिकविज्ञानम् अस्ति

एतत् कथनं सामान्यं किन्तु दीर्घकालीनं दुर्बोधं भवति यत् वेबरः वास्तवतः आर्थिकसिद्धान्तव्यवस्थायाः परिचितः नास्ति? अद्यत्वे मैक्स वेबरः अर्थशास्त्री आसीत् वा इति चर्चायाः आवश्यकता नास्ति इति भाति तथापि सः कीदृशः अर्थशास्त्री आसीत् ?

मैक्स वेबर

"अर्थशास्त्रस्य ऐतिहासिकविद्यालयस्य उत्तराधिकारी" अथवा आस्ट्रियादेशस्य विद्यालयस्य सहयात्री?

फ्राइबर्ग्-नगरे स्वस्य उद्घाटनभाषणे वेबरः “वयं, ऐतिहासिक-अर्थशास्त्रस्य जर्मन-विद्यालयस्य वंशजाः” (wir jünger der deutschen historischen schule) इति बहुवारं उल्लेखं कृतवान् सामान्यतया मन्यते यत् "अर्थशास्त्रस्य ऐतिहासिकविद्यालयः" विल्हेल्म रोशर् इत्यनेन स्थापितः, ब्रूनो हिल्डर्ब्राण्ड्, कार्ल क्नीस् च विकसितः, येन मिलित्वा पश्चात् "पुराणः ऐतिहासिकविद्यालयः" इति कथ्यते स्म १९०२ तमे वर्षे वेबरस्य भावना प्रारम्भे पुनः प्राप्ता, सः पुनः शैक्षणिककार्यं प्रति प्रत्यागन्तुं शक्नोति स्म, अपितु ऐतिहासिक-आर्थिक-पद्धतीनां आलोचनायाः आरम्भं कृत्वा पूर्वापेक्षया मूलभूत-पद्धति-संशोधनं प्रति अधिकं गभीरं समर्पितवान् "roscher und knies und die logischen probleme der historischen nationalökonomie" (roscher und knies und die logischen probleme der historischen nationalökonomie) प्रकाशितं "schmollers jahrbuch" (schmollers jahrbuch), ऐतिहासिक अर्थशास्त्रस्य जर्मन विद्यालयस्य मुख्यपत्रिकायां, यस्य... title: ऐतिहासिक अर्थशास्त्रस्य आल्ट्मेइस्टरद्वयं निर्दिशति । यद्यपि वेबरः अद्यापि तस्मिन् "अस्माकं व्यावसायिकं अनुशासनं" (unsere fachdisziplin) इति उल्लेखयति तथापि एषः अनुशासनः "historische nationalökonomie" (historische nationalökonomie) इति वेबरः "अस्माकं व्यवसाये 'सैद्धान्तिक' तथा 'ऐतिहासिक' शोधकार्ययोः मध्ये अद्यावधि समस्याग्रस्तसम्बन्धः" (verhältnis zwischen "theoretischer" und "historischer" arbeit) इति चर्चां कर्तुं स्वस्य इच्छां प्रकटितवान्

ऐतिहासिक अर्थशास्त्रस्य एकः नूतनः तरङ्गः १८७० तमे दशके गुस्ताव श्मोलरस्य परितः उद्भूतः, यः पश्चात् "युवा ऐतिहासिकविद्यालयः" इति नाम्ना प्रसिद्धः, यः सैद्धान्तिकपद्धतिभिः सह किमपि सम्बन्धात् दूरं गन्तुं वकालतम् अकरोत्, आर्थिक-इतिहासस्य च बहुधा शोधं कृतवान् सैद्धान्तिक अर्थशास्त्रं केवलं निरर्थक रॉबिन्सन-कथानां निर्माणं करिष्यति, जर्मन-विश्वविद्यालयेषु न पाठनीयम् इति श्मोलरस्य मतम् आसीत् । "अमूर्त" सिद्धान्तानां शिष्याः जर्मनविश्वविद्यालयेषु न पाठयेयुः । आस्ट्रिया-देशस्य अर्थशास्त्रज्ञः कार्ल मेङ्गर् इत्यनेन जर्मन-अर्थशास्त्रस्य ऐतिहासिकपद्धत्या अनुभवजन्यवर्णनस्य आकृष्टता, "सटीकनियमाः" अथवा "विशिष्टतया उक्ताः" तथ्यानि व्युत्पादयितुं असमर्थाः इति आरोपः कृतः यद्यपि मेङ्गर् इत्यस्य आलोचनाः जर्मन-ऐतिहासिकविद्यालयस्य उपलब्धीनां विषये महता आदरपूर्वकं लिखिताः आसन्, तथा च सः जर्मन-ऐतिहासिकविद्यालयस्य प्रतिनिधिभिः सह बहुषु विषयेषु सहमतः आसीत्, तथापि मेङ्गर् इत्यस्य शैक्षणिक-आलोचनेन श्मोलरस्य वैरभावः उत्पन्नः, तथापि श्मोलरः भयंकररूपेण प्रतिक्रियाम् अददात्, अतः प्रसिद्धानां प्रक्षेपणं कृतवान् अर्थशास्त्रे "methodenstreit" इति । तदनन्तरं सामाजिकविज्ञानेषु "मूल्यनिर्णयानां" विषये वादविवादे वेबरः मुख्यतया ऐतिहासिकअर्थशास्त्रविद्यालयस्य नेतारं श्मोलरं लक्ष्यं कृतवान् ये "बाध्यकारीमान्यतानां आदर्शानां च प्रस्तावम् अकरोत् येन एतेषां मानदण्डानां उपयोगः कर्तुं शक्यते, आदर्शाः च व्युत्पादयितुं शक्यन्ते solutions for practice" यतः "एतत् कदापि अनुभवजन्यविज्ञानस्य कार्यं न भविष्यति।"

१९१९ तमे वर्षे वेबरः म्यूनिखविश्वविद्यालये प्राध्यापकरूपेण कार्यं कर्तुं आरब्धवान् अस्य अध्यापनपदस्य पूर्ववर्ती लुजो ब्रेन्टानो आसीत्, यः युवा ऐतिहासिक अर्थशास्त्रविद्यालयस्य प्रतिनिधिः इति गण्यते स्म वेबरः आधुनिक औद्योगिकश्रमस्य विकासाय समर्पिते शिक्षणे ब्रेण्टानो इत्यस्य शोधस्य उपरि अवलम्बितवान्, परन्तु वेबरः ब्रेण्टानो इत्यस्य "मूल्यकस्य सिद्धान्तस्य विकासः" इति सिद्धान्तस्य प्रकाशनानन्तरं ब्रेण्टानो इत्यस्मै "सीमान्त उपयोगिता" इति सिद्धान्तस्य कृते लिखितवान् सः एकं सारभूतं रक्षणं कृतवान् "सः (मेङ्गर्) स्वस्य अतिमूल्यांकनं कृतवान् एव, तस्मिन् च किमपि दोषः नास्ति; परन्तु तस्य अपि अतीव पर्याप्ताः उपलब्धयः आसन्, यत्र श्मोलर इत्यनेन सह विवादं कुर्वन् सः वस्तुतः अद्यतनतमेषु अनेकेषु सफलः अभवत् महत्त्वपूर्णाः बिन्दवः सर्वे सम्यक् सन्ति also advocated the scope and role of theory in his methodological article "the doctrine of marginal utility and "basic laws of psychophysics". आर्थिक सिद्धान्तस्य उपयोगः "न केवलं अनुमानात्मकरूपेण कर्तुं शक्यते।"विश्लेषणस्य साधनरूपेण तस्य उपयोगः कर्तुं शक्यते, तथा च अनुभवस्य विविधतां दर्शयितुं संरचनात्मकसाधनरूपेण अपि उपयोक्तुं शक्यते” इति ।

अर्थशास्त्रस्य इतिहासस्य सिद्धान्तस्य च मध्ये वेबरः खलु एकतः "अर्थशास्त्रस्य ऐतिहासिकविद्यालयस्य वंशजः" आसीत्, यथा वेबरः १८९७ तमे वर्षे स्वीकृतवान् यत् "यद्यपि अहं ब्रेण्टानो वा (तस्य छात्रैः)... समाजेन सह सहमतः नास्मि for social policy in opinions on opinions on all the details, but i think i must count myself among them." तस्मिन् एव काले वेबरः ऐतिहासिक अर्थशास्त्रविद्यालयस्य अन्येषां सदस्यानां तुलने आस्ट्रिया-विद्यालयस्य प्रति पर्याप्तं सहानुभूतिम्, स्वीकृतिं च प्रकटितवान् परन्तु अर्थशास्त्रस्य साम्प्रदायिकदृष्टिकोणानां कारणात् वेबरः पक्षं न चिनोति स्म तस्य मनोवृत्तिः अधिकतया स्वतन्त्रः "पक्षीयः वृत्तिः" आसीत् तथा च सः "सामाजिकविज्ञानस्य अवगमने सामाजिकनीतिबोधे च कठिनताः" दूरीकर्तुं व्यवहार्याः स्थिराः च आर्थिकपद्धतयः अन्वेष्टुं प्रयतन्ते स्म । .

वेबरः राजनैतिक-अर्थशास्त्रज्ञः इति रूपेण

वेबरः महाविद्यालये विधिशास्त्रस्य अध्ययनं कृतवान्, १८८६ तमे वर्षे बारपरीक्षायां उत्तीर्णतां प्राप्य विधिव्यवसाये प्रवेशं कर्तुं योग्यः अभवत्, परन्तु सः शैक्षणिकसंशोधनं कर्तुं चितवान् । यदा वेबरः बारपरीक्षायाः सज्जतां करोति स्म तदा तस्य माता दृष्टवती यत् "तस्य रुचिः न्यायस्य अनुप्रयोगस्य अपेक्षया न्यायस्य इतिहासे अधिका आसीत्" इति । वेबरः प्रसिद्धस्य जर्मनव्यापारन्यायस्य प्राध्यापकस्य लेविन् गोल्डश्मिट् इत्यस्य मार्गदर्शनेन मध्ययुगीनव्यापारसाझेदारीविषये शोधं कृतवान्, यः कानूनस्य ऐतिहासिकमूलानां विश्लेषणं तुलनां च अधिकं ध्यानं दत्तवान् वेबरः स्वस्य प्रारम्भिकसंशोधनात् प्रथमं विधिशास्त्रे अर्थशास्त्रे च प्रतिबिम्बितानां विभिन्नविषयाणां दृष्ट्या अनुभवजन्यघटनानां विषये निरन्तरं नूतनं अन्वेषणात्मकं च प्रकाशं प्रसारयितुं समर्थः अभवत्

वेबरः कनिष्ठवकीलरूपेण यत् "मूलतः यांत्रिकं" कानूनीकार्यं कृतवान् तस्मात् श्रान्तः अभवत्, अपरपक्षे, वेबरस्य छात्रदिनानां जर्मनराज्यनिर्माणकार्यस्य केन्द्रत्वं नष्टवान् अर्थशास्त्रं अधिकं महत्त्वपूर्णं जातम्, तथा च कानूनस्य कृते न्यूनम् स्वयं अधिकं महत्त्वपूर्णम्। वेबरः एतत् तथ्यं तीव्ररूपेण अवगतः आसीत्, यदा १८९३ तमे वर्षे अर्थशास्त्रस्य प्राध्यापकः भवितुम् फ्राइबर्ग्-नगरम् आमन्त्रितः तदा सः स्वीकृतवान् । वेबरः स्वस्य उद्घाटनभाषणे उक्तवान् यत् "अद्य वयं अर्थशास्त्रस्य लोकप्रियविषयेषु सामान्यरुचिं पश्यामः यत् अस्मिन् पीढौ पूर्वं कदापि न अभवत्" इति, सः च टिप्पणीं कृतवान्

विभिन्नेषु क्षेत्रेषु तथाकथितं "समस्यानां दर्शनस्य आर्थिकमार्गः" लोकप्रियः भवति इति वयं द्रष्टुं शक्नुमः । ...वस्तूनाम् अवलोकनस्य आर्थिकमार्गः न्यायशास्त्रस्य अत्यन्तं आत्मीयक्षेत्रेषु प्रवेशं कुर्वन् अस्ति, सर्वेश्वरवादिनः हस्तपुस्तिकासु। न्यायालयस्य निर्णयेषु वयं प्रायः पश्यामः यत् यदा कानूनी अवधारणाः स्वसीमापर्यन्तं धक्कायन्ते तदा तथाकथिताः आर्थिकतर्काः प्रवर्तन्ते - सहकारिणः न्यायशास्त्रज्ञस्य वचनेषु तत् फैशनं भवति।

वेबरस्य कानूनात् राजनैतिक-अर्थव्यवस्थायाः परिवर्तनं केवलं न्यायशास्त्रस्य तुल्यकालिकजड-अनुशासनात् पलायनं नासीत्, यथा मरियान् वेबरः निष्कर्षं गतवती यत् -

तस्य संशोधनदिशा परिवर्तनं तस्य इच्छानुसारं भवति । विधिना सह तुलने राजनैतिक अर्थशास्त्रं अनुशासनरूपेण अद्यापि "तरुणः" लचीला च अस्ति । द्वितीयं, अन्येषां कतिपयानां विषयाणां धारायाम् अस्ति, सांस्कृतिक-इतिहासस्य, बौद्धिक-इतिहासस्य, दार्शनिक-विषयाणां च प्रत्यक्षतया सम्बन्धः अस्ति । अन्ते कानूनीचिन्तने अधिकमानकविषयाणां अध्ययनात् राजनीतिसामाजिकनीतेः अभिमुखीकरणस्य दृष्ट्या अनुशासनं अधिकं फलप्रदं भवति

१९ शताब्द्यां जर्मनीदेशे राजनैतिक-अर्थशास्त्रम् अद्यापि युवाविषयः आसीत् । वेबरः स्वस्य व्यावसायिकशिक्षायाः विरुद्धे पदं नियुक्तः, १८९५ तमे वर्षे जनवरीमासे २८ दिनाङ्के कार्ल ओल्डेन्बर्ग् इत्यस्मै लिखिते पत्रे सः स्वयमेव "निष्क्रियः हस्तक्षेपी " इति आह्वयत् राजनैतिक-अर्थशास्त्रस्य युवा प्राध्यापकः वेबरः १८९४ तमे वर्षे ग्रीष्मर्तौ फ्राइबर्ग्-विश्वविद्यालये सामान्य-आर्थिक-सिद्धान्तस्य व्याख्यानस्य सज्जतां कर्तुं आरब्धवान्, अस्मिन् नूतने विषये सः पर्याप्तं ऊर्जां समर्पितवान् यद्यपि वेबरः अस्मिन् विषये नूतनः आसीत् तथापि मैरी एन् इत्यस्य मते १८९६ तमे वर्षे वसन्तऋतौ वेबरः स्वस्य नूतनविषये निपुणतां अनुभवति स्म । राजनैतिक अर्थव्यवस्थायाः क्षेत्रे वेबरस्य क्षमतायाः समर्थनं १८९६-१८९७ तमस्य वर्षस्य परिवर्तने हाइडेल्बर्ग् विश्वविद्यालये नियुक्तेः सकारात्मकसमीक्षया अभवत् यत् "राजनैतिक अर्थव्यवस्थायाः युवानां शिक्षकेषु मैक्स वेबरः अतीव विशेषं स्थानं धारयति स्म" तथा च उक्तवान् यत् स्वक्षेत्रे एकः प्रमुखः व्यक्तिः भविष्यति” इति ।

१८९७ तमे वर्षे ग्रीष्मकालीनसत्रे वेबरः मुख्यपाठ्यक्रमं "सामान्य ("सैद्धान्तिक") अर्थशास्त्रं हाइडेल्बर्ग्-नगरे उद्घाटितवान्, सप्ताहे षड्घण्टाः अध्यापयन् । सः व्यावहारिक अर्थशास्त्रम् अपि अध्यापितवान्, १८९८ तमे वर्षे ग्रीष्मकालस्य कार्यकाले सामान्य ("सैद्धान्तिक") अर्थशास्त्रं प्रति प्रत्यागतवान् । सः पाठ्यक्रमस्य पाठ्यक्रमं लिखितवान् मुद्रितवान् च प्रथमखण्डस्य "अर्थशास्त्रस्य अवधारणात्मकाः आधाराः" पाठ्यक्रमस्य 6 खण्डेषु २० अध्यायेषु च विभक्तः अस्ति, यत्र "परिचयः: सैद्धान्तिक-अर्थशास्त्रस्य कार्याणि पद्धतयः च", खण्डः २ " इति "अर्थव्यवस्थायाः प्राकृतिकः आधारः", तृतीयः खण्डः "अर्थव्यवस्थायाः ऐतिहासिकः आधारः", चतुर्थः खण्डः "आर्थिकसिद्धान्तस्य विकासः", पञ्चमः खण्डः "आधुनिकविनिमय-अर्थव्यवस्थायाः सैद्धान्तिकविश्लेषणम्" तथा च खण्डः षष्ठः "अर्थव्यवस्थायाः विकासः विश्लेषणं च तथा समाज" ".

वेबरस्य "सैद्धान्तिकराष्ट्रीय-अर्थशास्त्रस्य विषयाः पद्धतयः च" इति विभागस्य "सामान्य-(अथवा "सैद्धान्तिक") राष्ट्रिय-अर्थशास्त्रस्य व्याख्यानानि" grundriss zu den vorlesungen über allgemeine ("theoretische") nationalökonomie" "अर्थशास्त्रस्य" क्षेत्रे ज्ञानं कवरं कृतम् अस्ति अत्यन्तं विस्तरेण, बहुविधविचारविद्यालयानाम् विद्वांसस्य कृतीनां संयोजनं कृत्वा, यत्र पुरातनस्य ऐतिहासिकविद्यालयस्य रोशर्, हिल्डेब्राण्ड्, क्निस् च मुख्यकृतयः, तथैव मेङ्गर् तथा श् मोलर इत्येतयोः पद्धतिगतग्रन्थाः, केन्सस्य कृतयः अपि सूचीबद्धाः, अन्ते च श्मोलरस्य हैण्डवॉर्टर्बुच् इत्यस्य कृतीः अपि सन्ति der staatswissenschaften अर्थशास्त्रस्य आर्थिकपद्धतेः च विषये। यावत् सन्दर्भाणां व्याप्तिः अस्ति, तावत् वेबरः मुख्यतया अध्यापनस्य, अध्यायानां च तर्कशीलतां विचार्य अर्थशास्त्रस्य विभिन्नविद्यालयैः परिचितः नासीत् परिचयस्य अनन्तरं "अर्थशास्त्रस्य अवधारणात्मकाः आधाराः" इति शीर्षकस्य अध्यायस्य आरम्भः मेङ्गर्, बोम्-बावेर्क्, फ्रेडरिक वॉन् विसर इत्येतयोः नामभिः भवति, तदनन्तरं ओस् रुडोल्फ् ऑस्पिट्ज्, रिचर्ड लीबेन्, संयुक्तराज्यस्य पैटेन्, फ्रान्सदेशस्य लियोन् वाल्रास् च इति नामभिः आरभ्यते एडम् स्मिथः, रिकार्डो, मार्क्सः च अस्माकं कृते अधिकं परिचिताः सन्ति (यद्यपि वेबरः एतान् पुरातनसिद्धान्तान् इति वर्गीकृतवान्) अस्मिन् अर्थे वेबरः आधुनिक अर्थशास्त्रस्य अवधारणाः अवगच्छति, निपुणतां च प्राप्तवान् अद्यत्वे अपेक्षया उन्नतम्।

वेबरस्य कृते राजनैतिक अर्थव्यवस्था "मनुष्यस्य विज्ञानम्" अस्ति परन्तु तस्मिन् एव काले वेबरः एतदपि बोधितवान् यत् यथा राजनैतिक अर्थशास्त्रं प्राकृतिकविज्ञानं नास्ति, नैतिकविषयेषु केन्द्रितं अनुशासनं च नास्ति वेबरः मानवीय-आर्थिक-आवश्यकतानां, "वस्तूनाम्"-रचनायाः च चर्चां कृतवान् यत् एतासां आवश्यकतानां पूर्तये साधनरूपेण "उपयोगिता" वस्तुनिष्ठरूपेण निर्धारयितुं न शक्यते, परन्तु व्यक्तिपरकरूपेण अवगतानां मानवीय-आवश्यकतानां पूर्तये अर्थं प्राप्नोति, आवश्यकतानां तृप्तिः च एकः it इति "सीमान्त-उपयोगितायाः" विषयः अस्ति अतः मूल्यस्य अनुमानं माङ्गल्याः व्यक्तिपरक-प्रतीतिः, सद्- वस्तुनः वस्तुनिष्ठ-उपलब्धता च उद्भवति पाठ्यक्रमस्य द्वितीयः भागः "अर्थव्यवस्थायाः प्राकृतिकः आधारः" इति आर्थिकक्रियाकलापस्य प्राकृतिकस्थितीनां अन्वेषणं करोति-आर्थिकक्रियाकलापस्य भौतिकआधारः-राजनैतिकभूगोलस्य, जनसंख्यायाः, जातिगतलक्षणस्य च दृष्ट्या। तदनन्तरं "अर्थव्यवस्थायाः ऐतिहासिकमूलाधाराः" इति शीर्षकेण वेबरः केवलं आर्थिकप्रक्रियाणां ऐतिहासिकीकरणात् दूरं, कारखाना, बैंक, स्टॉक एक्सचेंज, व्यापारसंस्था इत्यादीनां समकालीन आर्थिकसंस्थानां विकासं कवरं करोति "आर्थिकसिद्धान्तस्य विकासस्य चरणाः" इति सन्दर्भेषु दासकपिटलस्य एङ्गल्सस्य च एण्टी-डुह्रिंग् इति ग्रन्थः अपि अन्तर्भवति । पञ्चमः भागः "आधुनिक अर्थव्यवस्थायाः सैद्धान्तिकविश्लेषणम् (verkekrswirtschaf)" वेबरः परिवहनसाधनं, तारं, जहाजयानं, धनं, ऋणसङ्गठनानि, बङ्काः इत्यादयः, तथैव बाजाराः, विनिमयाः, व्यापारसंस्थाः च इत्यादीनां भौतिकनिर्माणस्य क्षेत्राणां चर्चां करोति, तथा च... also studies price formation and income आर्थिकसिद्धान्तस्य विश्लेषणस्य केन्द्रस्थाः एताः अवधारणाः वितरन्तु।

"सिद्धान्तः" "इतिहासः" च उद्घाटयतु।

वेबरः सिद्धान्तं इतिहासं च संयोजयितुं "आदर्शप्रकाराः" इति अवधारणात्मकसाधनरूपेण उपयुज्यन्ते स्म, अर्थशास्त्रज्ञत्वेन वेबरस्य अपेक्षया अधिकानि दुर्बोधाः अभवन् । अनेकाः समीक्षकाः तर्कयन्ति यत् “आदर्शप्रकाराः” अनुभवजन्यसत्यापनं परिहरन्ति, तथा च यः कोऽपि अध्ययनः विशिष्टलक्षणानाम् विषये सामान्यीकरणं कर्तुं प्रयतते सः ऐतिहासिकवास्तविकतानां विविधतां निबद्धुं असफलः भवति इति यद्यपि वेबरः "आदर्शप्रकारानाम्" अवधारणात्मकस्य साधनस्य अस्थायीत्वं बहुवारं स्पष्टीकरोति स्म, तथापि पश्चात् वेबरस्य नाम आह्वयन्तः बहवः केवलं अनुभवजन्यसंशोधनस्य प्रयत्नस्य न्यूनीकरणस्य साधनरूपेण "आदर्शप्रकारानाम्" उपयोगं कृतवन्तः

वेबरः कदापि "आदर्शप्रकारं" अनुभवजगतं सारं न मन्यते स्म । वेबरस्य स्थितिः "पद्धतिः" इति वादविवादे मेङ्गर् इत्यनेन स्वीकृता मध्यमा स्थितिः समाना आसीत् तादृशैः अमूर्तप्रस्तावैः प्रदत्तम्। वेबरस्य तर्कः आसीत् यत् राजनैतिक अर्थशास्त्रे केचन ought विचाराः सर्वदा मूल्यनिर्माणस्य अनुभवजन्यप्रक्रियातः अमूर्तैः केभिः अवधारणाभिः सह संयोजिताः भवन्ति, येन अनुभवजन्यमूल्यनिर्माणप्रक्रिया “only through clear , अर्थात् आदर्शविशिष्टप्रकारस्य अवधारणात्मकनिर्माणं” कर्तुं शक्नोति परिचयः व्यक्तः च भवतु। अस्मिन् विषये वेबरस्य मतं यत् "किमपि सति, यः व्यक्तिः विविध-अमूर्त-सिद्धान्तानां (रॉबिन्सन-कथाः') 'रॉबिन्सन-कथायाः' विषये हसति, यावत् सः सैद्धान्तिक-निर्माणस्य अस्य मार्गस्य उत्तमं (स्पष्टतरं) विकल्पं प्रस्तावितुं न शक्नोति" इति ), किमपि क्रयणपूर्वं भवता एतत् सम्यक् चिन्तनीयम्” इति ।

वेबरस्य मतं आसीत् यत् अमूर्त आर्थिकसिद्धान्तः "आदर्शप्रकारस्य" समृद्धः स्रोतः अस्ति यस्य अध्ययनं आर्थिक-इतिहासकारैः सह इतिहासकाराः आरब्धवन्तः । "तर्कसंगतपुरुषः" आर्थिकक्षेत्रे प्रसिद्धेषु अवधारणासु अन्यतमः अस्ति, एषा स्वयं शास्त्रीय-उदार-अर्थशास्त्रस्य धारणा अस्ति जर्मन-ऐतिहासिक-अर्थशास्त्रस्य विद्यालयेन एतत् केवलं भ्रमः एव इति सिद्धयितुं कोऽपि प्रयासः न कृतः, वास्तविक-सहितं कदापि भ्रमः न कर्तव्यः "जनाः"। वेबरः अवश्यमेव भोलेपनेन न मन्यते स्म यत् मनुष्याः मूलतः "तर्कसंगतजनाः" सन्ति, न च सः "आदर्शप्रकाराः" उद्देश्यं आदर्शं च इति न मन्यते स्म । " सः "आदर्शम्" अपि विनोदेन व्याख्यायते। १९०५ तमे वर्षे वेबरः दार्शनिकं रिकेर्ट् इत्यस्मै लिखिते पत्रे स्वस्य अवधारणात्मकं नवीनतां व्याख्यातवान् यत् -

"आदर्शप्रकारानाम्" विषये भवतः भाषावैज्ञानिकः संशयः मां व्यर्थं व्यक्तिं कष्टं करोति। परन्तु अहं मन्ये यत् यदि वयं वदामः यत् बिस्मार्कः जर्मन-जनानाम् "आदर्शः" नास्ति, अपितु सः जर्मन-जनानाम् "आदर्शः प्रकारः" अस्ति, तर्हि अस्माकं अभिप्रायः "प्रतिरूपः" एव नास्ति, अपितु तस्य केचन गुणाः सन्ति इति जर्मनजनस्य मूलतः भिन्नाः, सम्भवतः अप्रियाः अपि, गुणाः "अवधारणाशुद्धतायाः" निर्णायकरूपेण उच्चस्तरं धारयन्ति ।

वेबरस्य मतं आसीत् यत् जर्मन अर्थशास्त्रं सिद्धान्तस्य इतिहासस्य च मध्ये भ्रमम् उत्पन्नं करोति: जनाः मन्यन्ते स्म यत् सैद्धान्तिकसंकल्पनात्मकप्रतिमाः ऐतिहासिकवास्तविकतायाः "वास्तविक" सामग्रीं वा "सारं" वा निश्चयन्ति तस्मिन् इतिहासं जूतानि स्थापयन्तु;अथवा विविधानि "विचाराः" घटनायाः पृष्ठतः विद्यमानस्य कस्यचित् प्रकारस्य "वास्तविक" वास्तविकतायाः रूपेण व्यवहारं कुर्वन्तु, यथा इतिहासे किञ्चित् वास्तविकं "शक्तिः" मूर्तरूपं प्राप्नोति। एतेषां दुर्बोधानाम् स्पष्टा अवगमनेन ज्ञायते यत् वेबरः सर्वथा "विचारनिर्धारकः" नास्ति इति केवलं वेबरः मन्यते यत् इतिहासे ये "विचाराः" प्रभावं कृतवन्तः ते अनुभवजन्यरूपेण अनिर्दिष्टस्य नित्यं परिवर्तमानस्य च समूहस्य मनसि जीवन्ति people.

जर्मन-इतिहासवादीपरम्परायाः संश्लेषणस्य आधुनिक-अर्थशास्त्रस्य सैद्धान्तिकसिद्धान्तानां च आधारेण वेबरः विभिन्नानां आर्थिकविद्यालयानाम् मध्ये साम्प्रदायिकविवादानाम् वैचारिकबाधानाञ्च अतिक्रम्य आधुनिकजीवनपद्धतेः अभिन्नभागत्वेन आधुनिकपूँजीवादस्य अवगमनं विकसितवान् वेबरः "आर्थिक-ऐतिहासिक-व्याख्यानम्" इति विचारयति स्म, तत्सह ऐतिहासिक-वास्तविक-घटनानां व्याख्याने अवधारणानां सिद्धान्तानां च अनुमानात्मक-भूमिकायाः ​​अन्वेषणं कृतवान् एकस्मिन् अर्थे वेबरः "ऐतिहासिक" पद्धतेः सर्वाधिकं "कट्टरपंथी" अभ्यासकर्ता आसीत् यः तत्वमीमांसाम् अङ्गीकृतवान् तथा च विवेकपूर्वकं विविधान् "ऐतिहासिकरूपेण आकस्मिक" प्रकरणानाम् अन्वेषणं कृतवान् तथा च मानवानाम् अप्रत्याशितपरिणामान् (एतत् कर्तुं अग्रिमः व्यक्तिः फूको भवितुम् अर्हति, परन्तु फूको) कोऽपि वेबरः एतावन्तः क्षेत्राणि न आच्छादयति) तथा च तस्य पद्धतिं यथार्थतया कार्यान्वितं अनुभवजन्य अध्ययनेन सह सांस्कृतिकविज्ञानस्य आदर्शरूपेण कार्यं करोति। इदं ग्रन्थं प्रसिद्धं "प्रोटेस्टन्टनीतिशास्त्रं पूंजीवादस्य भावना च" अस्ति ।

ऐतिहासिकसन्दर्भे वेबरस्य कार्यं यथा यथा अवगच्छामः तथा तथा तस्य शोधक्षेत्रस्य आधुनिकअनुशासनविभागस्य समस्याभिः सह समीकरणं न्यूनं कुर्मः। अपरिहार्यविशेषीकरणस्य युगे सार्वभौमिकदृष्टिकोणानां अनुशासनात्मकविशेषीकरणानां च अतिक्रमणं प्रायः वेबरेण सामान्यतया प्रयुक्तस्य पदस्य प्रयोगार्थं "अर्ध-बेकिंग" इति निश्चितेन मनमानेन सह भवति परन्तु यथा वेबरः अवदत्, "मनःहीनस्वभावस्य" वैज्ञानिकस्य "वस्तुनिष्ठतायाः" च मध्ये कोऽपि निहितः सापेक्षता नास्ति, तथा च विशेषीकरणस्य वैचारिकज्ञानस्य जटिलतायाः गभीरतायाः च मध्ये अपरिहार्यः सम्बन्धः नास्ति "वेबरियन समाजशास्त्र" इत्यस्मात् पूर्वं वेबरं "समाजशास्त्रीय वेबर" इत्यस्मात् बहिः वेबरं च ज्ञात्वा वयं पश्यामः यत् वेबरस्य भिन्नानां नियतप्रयत्नानाम् अद्वितीयसृष्टीनां च व्यापकरूपेण अवशोषणं संश्लेषणं च कर्तुं क्षमता अस्ति। अन्ते वेबरस्य अर्थे "मनुष्यस्य विज्ञानम्" इति सामाजिकविज्ञानस्य प्रतिज्ञा बौद्धिकस्पष्टतायाः आकारं दातुं पूर्णा भवति ।