समाचारं

अगस्तमासे शीर्षशत-अचल-सम्पत्-कम्पनीनां प्रदर्शनं निरन्तरं तलम् अभवत् यत् "सुवर्णनव-रजतदश" अपेक्षितरूपेण आगन्तुं शक्नोति वा?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे शीर्षशत-अचल-सम्पत्-कम्पनीनां विक्रयः निम्नस्तरस्य आसीत्, अस्मिन् वर्षे मध्यावधि-प्रदर्शने अद्यापि बहवः अचल-सम्पत्-कम्पनयः न्यूनाः भवन्ति वा धनस्य हानिम् अपि कुर्वन्ति तलीकरणस्य प्रक्रिया।

चीनसूचकाङ्क-अकादमी-संस्थायाः आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरी-मासतः अगस्त-मासपर्यन्तं शीर्ष-१०० अचल-सम्पत्-कम्पनीनां कुलविक्रयः २,६८३.२४ अरब-युआन्-रूप्यकाणि अभवत्, यत् वर्षे वर्षे ३८.५% न्यूनता अभवत्, तथा च न्यूनता १.६ प्रतिशतं यावत् संकुचिता अभवत् पूर्वमासस्य अंकाः। अगस्तमासे एव शीर्षशत-अचल-सम्पत्-कम्पनीनां विक्रयः वर्षे वर्षे २२.१%, मासे २.४३% च न्यूनः अभवत् ।

"सम्पत्त्यबाजारसमर्थननीतीनां दुर्बलप्रभावस्य कारणतः उच्चतापमानस्य मौसमस्य प्रभावस्य च कारणात् अगस्तमासे प्रमुखनगरेषु नूतनगृहाणां विक्रयक्षेत्रं निरन्तरं पतति स्म, यत्र वर्षे वर्षे प्रायः २०% न्यूनता अभवत् क्षयः विस्तारितः अस्ति, अद्यापि च विपण्यं अधिकं समायोजनदबावस्य सामनां कुर्वन् अस्ति।" चीनसूचकाङ्काकादमीयाः विश्लेषकाः सूचितवन्तः।

मार्केट्-दृष्टिकोणस्य पूर्वानुमानं कुर्वन् सीआरआईसी-विश्लेषकाः मन्यन्ते यत् पारम्परिक-विपणन-शिखर-ऋतुस्य आगमनेन अचल-संपत्ति-कम्पनीनां प्रचार-विपणन-प्रयत्नानाम् तीव्रता वर्धते, तथा च सितम्बर-मासे समग्र-व्यवहार-मात्रायां मासे मासे वृद्धिः भवितुम् अर्हति वर्तमान मन्दविपण्यस्थितीनां विचारेण, महत्त्वपूर्णनीतिप्रोत्साहनं विना वृद्धिः अतीव सीमितः भविष्यति।

विशेषतः जनवरीतः अगस्तपर्यन्तं ६ अचलसम्पत्कम्पनयः आसन् येषां विक्रयः १०० अरब आरएमबी अधिकः आसीत्, गतवर्षस्य समानकालस्य तुलने ६ अचलसम्पत्कम्पनयः आसन्, येषां विक्रयः १० अरब आरएमबी अधिकः आसीत्, तः २९ न्यूनता अभवत् गतवर्षस्य अपि एतादृशी एव अवधिः।

तेषु अस्मिन् वर्षे प्रथमाष्टमासेषु २२०.८ अरब युआन् विक्रयणं कृत्वा पोली डेवलपमेण्ट् प्रथमस्थानं प्राप्तवान्, तदनन्तरं चाइना ओवरसीज रियल एस्टेट् १८० अरब युआन्, ग्रीनटाउन १६५.६ अरब युआन् इत्यनेन उद्योगे तृतीयस्थानं प्राप्तवान्, वैन्के च स्थानं प्राप्तवान् प्रथमं १६३.७ अरब युआन् विक्रयणं कृत्वा उद्योगे चतुर्थस्थानं प्राप्तवान् चीनसंसाधनभूमिः १५५.४ अरब युआन् विक्रयणं कृतवान् ।

उद्योगे षष्ठतः दशमस्थानं यावत् चीनव्यापारिणः शेकोउ, जियान्फा रियल एस्टेट्, बिन्जियाङ्ग ग्रुप्, युएक्सिउ रियल एस्टेट्, लोङ्गफोर् ग्रुप् च सन्ति, येषां विक्रयः क्रमशः १३०.९ अरब युआन्, ७७.७ अरब युआन्, ७२.३ अरब युआन्, ७०.५ अरब युआन्, ६५.१ अरब युआन् च अभवत् .

ज्ञातव्यं यत् यथा यथा शताधिकाः ए+एच-शेयर-अचल-सम्पत्-कम्पनयः क्रमशः स्वस्य २०२४ तमस्य वर्षस्य अन्तरिम-प्रदर्शन-प्रतिवेदनानि प्रकाशितवन्तः, तथैव अनेकेषां सूचीकृतानां अचल-सम्पत्-कम्पनीनां लाभप्रदता निरन्तरं दुर्बलतां प्राप्नोति, तेषां शुद्धलाभानां च महती न्यूनता अभवत्

चीनसूचकाङ्कसंशोधनसंस्थायाः निरीक्षणस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे १०५ ए+एच-शेयर-अचल-सम्पत्-कम्पनीषु ७२ कम्पनीषु वर्षे वर्षे राजस्वस्य न्यूनता अभवत्, ८७ रियल एस्टेट्-कम्पनीनां वर्षे वर्षे न्यूनता अभवत् -वर्षस्य शुद्धलाभस्य न्यूनता, तथा च ५० स्थावरजङ्गमकम्पनीनां हानिः अभवत्, येषु २४ महामारीपश्चात् हानिः अभवत् ।

अस्मिन् विषये चीनसूचकाङ्कसंस्थायाः उपर्युक्तविश्लेषकाः अवदन् यत् दुर्बलबाजारमागधायाः प्रभावात्, आवासमूल्यानां अधिकक्षयस्य, विपण्यप्रतिस्पर्धायाः च तीव्रतायाः कारणात् अचलसम्पत्कम्पनयः विक्रयविक्रये बाधिताः अभवन्, तथा च "मूल्य- for-volume" इति डिस्टॉकिंग् इत्यस्य सामान्यपद्धतिः अभवत्, येन राजस्वपरिमाणे वृद्धिः अभवत् । प्रेरणायाः अभावः अस्ति तथा च लाभस्य स्तरः दबावे अस्ति तस्मिन् एव काले अचलसम्पत्कम्पनयः निवेशसम्पत्त्याः, सूचीनां च कृते हानिप्रावधानं निरन्तरं कुर्वन्ति, येन उद्योगस्य लाभस्तरः अपि किञ्चित्पर्यन्तं क्षीणः अभवत्

अनेकाः विश्लेषकाः मन्यन्ते यत् सम्पत्तिविपण्यं "गोल्डन सेप्टेम्बर् तथा रजतदश" इति पारम्परिकविक्रयशिखरऋतुः प्रविष्टः अस्ति, तथा च नीतीनां नूतनपरिक्रमस्य अपेक्षाः प्रबलाः भवन्ति

"नीतिवृद्धेः नूतनः दौरः आसन्नः भवितुम् अर्हति।

भूपक्षे अगस्तमासे शङ्घाई-नगरं आधिकारिकतया "७०९०"-नीत्याः निवृत्तं कृत्वा किफायती-आवासस्य + वाणिज्यिक-आवासस्य द्वय-पट्टिका-प्रणाल्या सह नूतनस्य अचल-सम्पत्-विकास-प्रतिरूपस्य निर्माणं त्वरितम् अकरोत् वित्तीयपक्षे पञ्चवर्षेभ्यः अधिकं परिपक्वतां युक्तं एलपीआर अस्मिन् वर्षे पुनः न्यूनीकर्तुं शक्यते, येन नूतनानां बंधकऋणानां व्याजदरः न्यूनीभवति। माङ्गपक्षे चोङ्गकिंगेन विक्रयप्रतिबन्धानां समायोजनं कृतम् अस्ति तथा च मण्डलानुसारं प्रथमवारं गृहाणां पहिचानः कृतः अस्ति तथा च भविष्यनिधिनिधिनीतयः अनुकूलिताः सन्ति तथा च भविष्यनिधिनिधिपूर्वभुगतानस्य समर्थनं सहितं उपायाः प्रवर्तन्ते, येन भविष्यदत्तस्य न्यूनतमपूर्वभुगतानानुपातः न्यूनीकृतः निधिऋणानि, तथा च भविष्यनिधिऋणानां अधिकतमराशिं वर्धयितुं।

"गोल्डन नाइन तथा सिल्वर टेन् इत्येतयोः प्रमुखाः नोड्सः शीघ्रमेव आगच्छन्ति, तथा च प्रथमस्तरीयनगरेषु नीतिशिथिलतायाः स्थानं अद्यापि अस्ति। चीनस्य अन्तर्राष्ट्रीयवित्तप्रतिभूतिसंस्थायाः विश्लेषकाः समये एव नीतयः प्रवर्तयितुं शक्यन्ते .

चीनसूचकाङ्कसंस्थायाः विश्लेषकाः मन्यन्ते यत् "स्वर्णनवः रजतदश" इति पारम्परिकस्य शिखरऋतुस्य आगमनेन सह मूलनगरेषु नूतनगृहविपण्यस्य गतिविधिः अल्पकालीनरूपेण किञ्चित् पुनः उत्थापनं कर्तुं शक्नोति, परन्तु भूमिस्य तीव्रसंकोचनं भवति प्रारम्भिकः चरणः अचलसम्पत्कम्पनीनां आपूर्तिक्षमतां प्रतिबन्धयितुं शक्नोति, तस्मात् विक्रयस्य पुनर्प्राप्तिः अधः कर्षति, तथा च तस्मिन् एव काले निवासिनः आयः अपेक्षाः इत्यादयः दीर्घकालीनकारकाः अद्यापि महत्त्वपूर्णरूपेण सुधारं न प्राप्नुवन्ति, समग्रतया नूतनगृहविपण्यं च अद्यापि वर्तते दबावेन । "मूल्य-मात्रा"-स्थितेः अन्तर्गतं मूलनगरेषु द्वितीय-हस्त-आवास-विपण्यं निश्चित-स्तरस्य क्रियाकलापं निर्वाहयितुम् अपेक्षितम् अस्ति

"विभिन्ननगराणि अद्यापि महत्त्वपूर्णं विपण्यभेदं दर्शयन्ति कारणानि तथापि, बाजारः लचीलता तुल्यकालिकरूपेण प्रबलः अस्ति, तथा च लोकप्रियता प्रथम-द्वितीय-स्तरीय-नगरेषु अपि अस्ति, तदनन्तरं तियानजिन्, वुहान, नानजिंग् इत्यादिषु नगरेषु, नवीन-गृह-व्यवहाराः दुर्बल-पुनर्प्राप्ति-प्रवृत्तिं निरन्तरं कर्तुं शक्नुवन्ति तृतीयचतुर्थस्तरीयनगरेषु अगस्तमासात् व्यवहाराः अपरिवर्तिताः एव तिष्ठन्ति अथवा किञ्चित् वृद्धिः, महत्त्वपूर्णं सुधारं च द्रष्टुं कठिनम्।