समाचारं

गोल्डमैन् सैच्स् समूहः वैश्विकरूपेण सहस्राणि कर्मचारिणः परिच्छेदं कर्तुं योजनां करोति, भविष्ये च केचन प्रमुखाः वालस्ट्रीट्-बैङ्काः परिच्छेदस्य विस्तारं निरन्तरं करिष्यन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के सीसीटीवी न्यूज इत्यस्य प्रतिवेदनानुसारं अमेरिकी गोल्डमैन् सैच्स् समूहः आगामिषु कतिपयेषु सप्ताहेषु वैश्विकरूपेण स्वस्य ३% तः ४% यावत् कर्मचारिणः परिच्छेदं कर्तुं योजनां करोति। अस्मिन् वर्षे जूनमासस्य अन्ते गोल्डमैन् सैच्स् इत्यस्य विश्वे प्रायः ४४,४०० कर्मचारीः आसन्, यस्य अर्थः अस्ति यत् परिच्छेदानां संख्या १३०० तः १,८०० यावत् भविष्यति ।

पृथक् पृथक्, विषये परिचितः व्यक्तिः ३० अगस्त दिनाङ्के प्रकटितवान् यत् वालस्ट्रीट् निवेशबैङ्कः गोल्डमैन् सैक्सः न्यूनप्रदर्शनस्य कर्मचारिणां वार्षिकमूल्यांकनप्रक्रियायाः भागरूपेण शतशः कर्मचारिणः परिच्छेदं कर्तुं योजनां करोति।

गोल्डमैन् सैक्सस्य प्रवक्ता अवदत् यत् - "अस्माकं वार्षिकप्रतिभासमीक्षा सामान्या, मानकी, प्रथागता च अस्ति। वयं अपेक्षामहे यत् २०२४ तमे वर्षे गोल्डमैन् सैक्सस्य कर्मचारिणां संख्या २०२३ तमे वर्षे अपेक्षया अधिका भविष्यति।

गोल्डमैन् सैच्स् इत्यस्य कृते प्रतिवर्षं न्यूनप्रदर्शनकर्मचारिणः परिच्छेदः भवति यत् व्ययस्य नियन्त्रणं भवति तथा च नूतनप्रतिभां आकर्षयितुं स्थानं भवति । पूर्वं महामारीकारणात् वर्षद्वयं यावत् एषा उपक्रमः स्थगितः आसीत्, गोल्डमैन् सैच्स् इत्यनेन २०२२ तमे वर्षे पुनः एतत् प्रथा आरब्धम् ।

सामान्यतया, गोल्डमैन सैक्सः प्रतिवर्षं विविधप्रदर्शनकारकाणां आधारेण स्वस्य कुलकार्यबलस्य २% तः ७% पर्यन्तं कटौतीं करोति रिपोर्ट्-अनुसारं गतवर्षे गोल्डमैन्-सैक्स-सङ्घस्य परिच्छेदस्य अनुपातः सामान्यस्य १%-५%-परिधिस्य निम्न-अन्तस्य समीपे एव आसीत् । वस्तुतः गोल्डमैन् सैच्स् इत्यनेन २०२३ तमे वर्षे बहुविधाः छंटनीः कृताः यतः व्यापारे क्षतिः अभवत् यतः अधिकानि दीर्घकालीनव्याजदराणि स्थूल-आर्थिकदृष्टिकोणे भारं कृतवन्तः

वैश्विकवित्तीय-उद्योगस्य दृष्ट्या २०२३ तमे वर्षात् आरभ्य विश्वस्य बहवः बृहत्-वित्तीय-संस्थाः पूंजी-बाजारस्य उतार-चढावस्य, व्याज-दरस्य तीव्र-वृद्धेः च कारणेन लाभप्रदतायाः दबावस्य कारणेन परिच्छेदस्य घोषणां कृतवन्तः

षट् प्रमुखानां वालस्ट्रीट्-बैङ्कानां प्रतिवेदनानि दर्शयन्ति यत् जेपी मॉर्गन-चेस्, बैंक् आफ् अमेरिका, वेल्स फार्गो, सिटीबैङ्क्, गोल्डमैन् सैक्स्, मोर्गन स्टैन्ले इत्यादीनां अतिरिक्तं सर्वेषां कर्मचारिणां परिच्छेदः भविष्यति तेषु वेल्स फार्गो इत्यस्य वैश्विकशिरः १२,००० न्यूनीभवति तथा मोर्गन स्टैन्ले इत्यनेन क्रमशः ५,००० तथा ४,८०० कर्मचारिणः परित्यक्ताः, बैंक् आफ् अमेरिका तथा गोल्डमैन् सैक्स इत्यनेन क्रमशः ४,०००, ३,२०० कर्मचारिणः परित्यक्ताः। समग्रतया प्रमुखाः वालस्ट्रीट्-बैङ्काः २०२३ तमे वर्षे प्रायः ३०,००० जनान् परित्यक्ष्यन्ति ।

ज्ञातव्यं यत् भविष्ये केचन प्रमुखाः वालस्ट्रीट्-बैङ्काः परिच्छेदस्य विस्तारं निरन्तरं करिष्यन्ति । दैनिक-आर्थिक-समाचार-पत्रिकायाः ​​उद्धृतानां अद्यतन-माध्यम-समाचारानाम् अनुसारं सिटी-समूहः २०२६ तमस्य वर्षस्य अन्ते यावत् प्रायः २०,००० कार्याणि अथवा समूहस्य १०% कर्मचारिणां कटौतीं कर्तुं योजनां करोति ।२०२३ तमस्य वर्षस्य अन्ते यावत् समूहस्य कुलकर्मचारिणां संख्या २,००,००० यावत् भविष्यति डॉयचेबैङ्केन २०२५ तमवर्षपर्यन्तं ३५०० अग्राहकमुखीकर्मचारिणः परिच्छेदस्य योजना अपि घोषिता।योजनायां पूर्वमेव ८०० तः अधिकाः पदाः सन्ति ये गतवर्षे कटिताः आसन्।

परन्तु २०२४ तमे वर्षे प्रवेशं कृत्वा गोल्डमैन् सैच्स् इत्यस्य नवीनतमं राजस्वं लाभप्रदर्शनं च अपेक्षितापेक्षया उत्तमम् आसीत् । गोल्डमैन् सैक्स इत्यनेन प्रकाशितस्य २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अद्यतनवित्तीयप्रतिवेदने दर्शयति यत् वर्तमानकालस्य शुद्धराजस्वं १२.७३ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १७% वृद्धिः अभवत्, यत् पूर्वविपण्यसहमतिः १२.३९ अरब अमेरिकीडॉलर् इत्यस्मात् अधिकम् अस्ति शुद्धलाभः ३ अरब अमेरिकीडॉलर् अतिक्रान्तवान्, यत् वर्षे वर्षे १५०% वृद्धिः अभवत्, तत् विश्लेषकाणां २.८ अरब डॉलरस्य अपेक्षां पराजितवान् ।