समाचारं

"उपभोगस्य अवनयनस्य" तरङ्गः अमेरिकादेशे प्रसरति: न्यूनावस्थायाः जनाः आवश्यकवस्तूनाम् उपभोगं न्यूनीकरोति, मध्यमवर्गः च सस्ते विकल्पान् अन्विष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि अद्यतन आर्थिकदत्तांशः लचीलः एव अस्ति तथापि अमेरिकी उपभोक्तृविश्वासः अद्यापि पूर्णतया पुनः न स्थापितः, तदनन्तरं अधिकसावधानव्ययस्य आदतयः सन्ति ।

अमेरिकी-स्टॉक-उपार्जनस्य सत्रस्य अस्मिन् दौरे अमेरिकी-खुदरा-विशालकायः टार्गेट्-संस्थायाः लाभस्य पूर्वानुमानं त्रयः सप्ताहेषु न्यूनीकृतम् company's stock price that day अयं डुबकी इतिहासस्य बृहत्तमः एकदिवसीयः पतनः आसीत्, सर्वे निराशाजनकं उपभोगदृष्टिकोणं दर्शयन्ति स्म ।

"बफेट् इत्यस्य नूतनस्य प्रियस्य" उल्टायाः "किङ्ग् आफ् योगपैन्ट्स्" लुलुलेमनस्य च नवीनतमत्रिमासिकप्रदर्शनम् अपि अपेक्षाभ्यः न्यूनं जातम्, यस्य अर्थः अस्ति यत् उपभोक्तारः अधिकं व्ययम् आवश्यकवस्तूनाम् उपरि स्थानान्तरयितुं आरब्धवन्तः तथा च विलासिनीवस्तूनाम् अनावश्यकवस्तूनाञ्च क्रयणं न्यूनीकर्तुं आरब्धवन्तः

सम्मेलनमण्डलस्य आँकडानि दर्शयन्ति यत् अगस्तमासे अमेरिकी उपभोक्तृविश्वाससूचकाङ्कः षड्मासस्य उच्चतमं स्तरं प्राप्तवान्, परन्तु २५,००० डॉलरात् न्यूनं वार्षिकं आयं येषां न्यूनावस्थायाः उपभोक्तृसमूहानां मध्ये विश्वासः न्यूनः अभवत्

“उपभोगस्य अवनतिः” इति तरङ्गः प्रसरति

ज्ञातव्यं यत् न केवलं विलासवस्तूनि, अनावश्यकवस्तूनि च, अपितु अमेरिकनग्राहकाः अपि आवश्यकवस्तूनाम् उपभोगस्य अवनतिं कर्तुं आरब्धाः सन्ति

डॉलर जनरल् इत्यनेन आरब्धस्य सर्वेक्षणस्य अनुसारं ६०% अधिकाः ग्राहकाः अवदन् यत् मूल्यवृद्ध्या मूलभूतानाम् आवश्यकतानां क्रयणे त्यागः कर्तव्यः इति, अधिकांशः च अवदन् यत् तेषां वित्तीयस्थितिः षड्मासपूर्वस्य अपेक्षया दुर्गता अस्ति

केचन विश्लेषकाः सूचितवन्तः यत् डॉलर जनरलस्य वित्तीयदबावः अपर्याप्तव्यापकग्राहकानाम् आधारात् उद्भूतः भवितुम् अर्हति यद्यपि समग्ररूपेण उपभोगः मन्दः अस्ति, यतः अर्थव्यवस्था अद्यापि लचीला अस्ति, तथापि मध्यम- उच्च-आय-उपभोक्तृषु आर्थिकदबावः तेषां कृते मुखं कर्तुं पर्याप्तः नास्ति डॉलर भण्डारः।

truist securities इक्विटी विश्लेषकः scot ciccarelli एकस्मिन् टिप्पण्यां लिखितवान् यत् -

"अस्माकं विश्वासः अस्ति यत् सशक्तं रोजगारवातावरणं उपभोक्तृणां थोकरूपेण डॉलर जनरल् इत्यादिषु डॉलरभण्डारेषु परिवर्तनं बाधते।"

परन्तु मध्यम- उच्च-आय-समूहाः मध्य-उच्च-अन्त-विभाग-भण्डारतः बृहत्-छूट-विक्रेतृभ्यः अवनतिम् आरब्धवन्तः प्रमुख-सुपरमार्केट-शृङ्खलानां वित्तीय-रिपोर्ट्-इत्येतत् उत्तमं उदाहरणम् अस्ति

मध्यतः उच्चस्तरीयविभागभण्डाराः मेसी, कोहल्स्, डिलार्ड्स् च सर्वेषां नवीनतम-उपार्जन-रिपोर्ट्-मध्ये तुलनीयविक्रयस्य वर्षे वर्षे न्यूनतां ज्ञापितवन्तः मुख्यतया मध्यमावस्थायाः उपभोक्तृणां पोषणं कुर्वन् एकः मॉलः इति नाम्ना कोहल्स् इत्यनेन उक्तं यत् तस्य ग्राहकाः "अधिकजीवनव्ययस्य भारं अनुभवन्ति" इति ।

उच्चस्तरीयविभागभण्डारशृङ्खला नोर्डस्ट्रॉम् इत्यनेन अपि उक्तं यत् तस्य द्वितीयत्रिमासे 0.9% वर्षे वर्षे तुलनीयविक्रयवृद्धिः बहुधा तस्य छूटशृङ्खलायाः नोर्डस्ट्रॉम् रैकस्य ४.१% वर्षे वर्षे विक्रयवृद्धेः कारणेन अभवत्, मुख्यतया च चालिता आसीत् उच्च-आय-उपभोक्तृभिः समर्थनम्।

बृहत्-परिमाणस्य नागरिक-सुपरमार्केट्-प्रतिनिधित्वेन, वालस्ट्रीट्-इनसाइट्स्-संस्थायाः पूर्वं उल्लेखः आसीत् यत् वालमार्टस्य किराणां मूल्यानि पारम्परिक-सुपरमार्केट्-मूल्यानि अपेक्षया प्रायः २५% न्यूनानि सन्ति, तस्य द्वितीयत्रिमासिक-प्रदर्शनेन “विपरीत-वृद्धिः” प्राप्ता, यत्र राजस्वं लाभं च अपेक्षाभ्यः अतिक्रान्तम्, तथा च उक्तवान् यत् उच्च-आय-गृहेषु market share वर्धमानः अस्ति।

अधिकाधिकाः धनिनः जनाः "स्वस्य उपभोगस्य अवनयनं" कर्तुं आरभन्ते इति गृहीत्वा कोहल्स् इत्यनेन उक्तं यत् अवकाशदिवसस्य त्रैमासिकस्य कालखण्डे पूर्वस्मात् अपेक्षया "अधिकं प्रचारात्मकं" भविष्यति इति अपेक्षा अस्ति, तथा च डॉलर जनरल् इत्यनेन स्पष्टं कृतम् यत् आगामिषु अधिकानि छूटं प्रदास्यति इति चतुर्थांशः ।