समाचारं

कुलप्रजननदरः नूतनं न्यूनं भवति, कोरियाबैङ्कः च चेतावनीम् अयच्छति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमाः आँकडा: दक्षिणकोरियादेशस्य जनसंख्यायाः विषये पुनः अलार्मं ध्वनितवन्तः।

सांख्यिकीकोरियाद्वारा प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् दक्षिणकोरियादेशे २०२३ तमे वर्षे नवजातानां संख्या २,३०,००० भविष्यति, यत् १९७० तमे वर्षे देशस्य गणना आरब्धस्य अनन्तरं सर्वाधिकं न्यूनतमं स्तरम् अस्ति तस्मिन् एव काले दक्षिणकोरियादेशस्य कुलप्रजननदरः २०२३ तमे वर्षे नूतनं न्यूनतमं स्तरं प्राप्तवान् यत् ०.७२ आसीत् । तेषु राजधानी सियोल्-नगरे कुलप्रजननदरः केवलं ०.५५ अस्ति ।

संयुक्तराष्ट्रसङ्घस्य परिभाषानुसारं आप्रवासस्य अभावे पीढीगतप्रतिस्थापनस्तरं निर्वाहयितुम् कुलप्रजननदरः न्यूनातिन्यूनं २.१ यावत् भवितुमर्हति संयुक्तराष्ट्रजनसंख्याकोषस्य वार्षिकसांख्यिकीयेषु दक्षिणकोरियादेशस्य कुलप्रजननदरः २०२१ तमे वर्षात् आरभ्य अनेकवर्षेभ्यः क्रमशः प्रमुखदेशेषु अन्तिमस्थाने अस्ति

सियोल, दक्षिण कोरिया (स्रोतः: सिन्हुआ न्यूज एजेन्सी फोटो)

कोरियादेशस्य बैंकः किं मन्यते ?

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अन्तिमेषु वर्षेषु कोरियादेशस्य समाजे क्रमेण विलम्बेन विवाहः, अविवाहः च वर्धिताः, नवजातानां संख्या च निरन्तरं न्यूनता वर्तते २०१७ तमे वर्षे दक्षिणकोरियादेशे प्रथमवारं नवजातानां संख्या ४,००,००० तः न्यूनीभूता, २०२० तमे वर्षे च ३,००,००० तः न्यूनीभूता । २०२२ तमे वर्षे दक्षिणकोरियादेशे नवजातानां संख्या २४९,००० आसीत्, कुलप्रजननदरः च ०.७८ आसीत्, दक्षिणकोरियादेशे प्रासंगिकदत्तांशस्य अभिलेखनं आरब्धस्य अनन्तरं एतयोः द्वयोः अपि न्यूनतमम् आसीत्

अस्मिन् वर्षे प्रथमत्रिमासे अपि आशावादीः न सन्ति जन्मानां संख्या केवलं ६०,००० एव आसीत्, येन अन्यः अभिलेखः न्यूनः अभवत् । अस्मिन् विषये कोरियादेशस्य विद्वान् जिन् युन्जुन् (लिप्यंतरणम्) चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् यतः वर्षस्य आरम्भे प्रायः जन्मनां संख्या अधिका भवति तथा च वर्षस्य अन्ते क्रमेण न्यूनतां गच्छति, अतः दक्षिणकोरियादेशस्य जन्मदरः न्यूनः भवति इति सः अपेक्षां करोति अस्मिन् वर्षे अवशिष्टेषु त्रैमासिकेषु अधिकं न्यूनता। केचन कोरियादेशस्य विशेषज्ञाः अपि मन्यन्ते यत् दक्षिणकोरियादेशे नवजातानां संख्या शीघ्रमेव सम्पूर्णवर्षस्य कृते द्विलक्षात् न्यूनीभवति।

नवजातानां संख्यायां आकस्मिकं न्यूनता दक्षिणकोरियादेशस्य कुलजनसंख्यां प्रत्यक्षतया "कर्षितवान्" । कोरियादेशस्य सांख्यिकीकार्यालयेन प्रकाशितस्य "२०२३ जनसंख्यानिवासगणनायाः" परिणामानुसारं यदि विदेशीयनिवासिनां संख्या बहिष्कृता भवति तर्हि २०२३ तमे वर्षे कोरियादेशस्य नागरिकानां संख्या अद्यापि न्यूनीभवति, यत्र प्रायः ०.२% न्यूनता भवति ४९.८४ मिलियनं दक्षिणकोरियायाः अपि अस्ति अस्य देशस्य राष्ट्रियजनसंख्या तृतीयवर्षं यावत् क्रमशः न्यूनीभूता अस्ति ।

सांख्यिकीकोरियाद्वारा प्रत्येकं वर्षद्वये प्रकाशितस्य "जनसंख्यास्थितिदृष्टिकोणस्य" मतं यत् वर्तमानजन्मदरस्य मोटेन समतुल्यदत्तांशस्य आधारेण दक्षिणकोरियादेशस्य कुलजनसंख्या २०७२ तमे वर्षे ४ कोटिभ्यः न्यूनीभवति, प्रायः ३६.२ मिलियनं यावत्, येषु प्रायः आर्धं ६५ वर्षाणि यावत् भवति वृद्धस्य उपरि च।

गतसप्ताहे कोरियाबैङ्कस्य जालपुटे प्रकाशितेन "महाविद्यालयप्रवेशपरीक्षासु अतितप्तप्रतिस्पर्धायाः कारणेन सामाजिकसमस्याः प्रतिकारपरिहाराः च" इति शीर्षकेण दक्षिणकोरियादेशस्य अत्यन्तं प्रतिस्पर्धात्मकवार्षिकमहाविद्यालयप्रवेशपरीक्षाणां देशस्य जन्मदरस्य तीव्रगत्या न्यूनतायाः सह सम्बद्धता अभवत्। प्रतिवेदने मन्यते यत् अस्याः प्रक्रियायाः परितः विशालः दबावः अधिकान् परिवारान् राजधानीक्षेत्रे गन्तुं प्रेरयति यत्र शैक्षिकसंसाधनाः अधिकसमृद्धाः सन्ति। एतेन न केवलं शिक्षायाः आवासस्य च व्ययः वर्धते, अपितु कोरियादेशस्य युवानः विवाहं, सन्तानं च न प्राप्नुवन्ति ।

"मातापितृणां आर्थिकस्थितिः स्वसन्ततिनां शीर्षविश्वविद्यालयेषु प्रवेशस्य सम्भावनाम् प्रभावितं करिष्यति। उदाहरणार्थं धनिनः मातापितरः सशक्तशैक्षिकसंसाधनयुक्तेषु क्षेत्रेषु समुपस्थिताः भवन्ति, येन अचलसम्पत्त्याः मूल्यं वर्धयन् केन्द्रीयबैङ्कनीतिषु प्रभावः भवति ली चाङ्ग-योङ्गः गतसप्ताहे वादविवादे उक्तवान् यत् केन्द्रीयबैङ्कः दीर्घकालीनसंरचनात्मकसुधारस्य समर्थनं करोति यतोहि मौद्रिकनीतेः निर्णयनिर्माणे सम्बद्धाः विषयाः अपि भूमिकां निर्वहन्ति "यदि मौद्रिकनीतेः वित्तनीतेः च कार्यान्वयनेन संरचनात्मकविषयाणां अवहेलना भवति , then in south korea, real estate and household debt problems will a vicious cycle "किन्तु, शिक्षासुधारविषये प्रतिवेदनस्य अनुशंसाः कोरियादेशस्य शिक्षासमुदायेन न स्वीकृताः।"

गतवर्षस्य दिसम्बरमासे एव कोरियाबैङ्केन एकं प्रतिवेदनं जारीकृतम् यत् यदि दक्षिणकोरिया मन्दजन्मदरं वर्धयितुं प्रभावी उपायान् कर्तुं न शक्नोति तर्हि दक्षिणकोरियायाः अर्थव्यवस्था २०५० तमे वर्षे नकारात्मकवृद्धौ पतति इति।

जनसंख्या रणनीति योजना विभाग स्थापित

गतसप्ताहे दक्षिणकोरियादेशस्य राष्ट्रपतिः यूं सेओक्-युए इत्यनेन सियोल्-नगरे आयोजिते राष्ट्रियनीति-सम्मेलने, पत्रकार-सम्मेलने च चतुर्णां प्रमुखक्षेत्रेषु पेन्शन-शिक्षा, चिकित्सा-सेवा-श्रम-क्षेत्रेषु सुधारेषु सर्वकारस्य प्रगतेः परिचयः कृतः, तथैव न्यून-प्रजनन-दरं कथं दूरीकर्तुं शक्यते इति च अगस्त २९ दिनाङ्के।

तेषु न्यूनप्रजननदरस्य विषये सः अवदत् यत् जनसंख्यारणनीतिनियोजनविभागेन सह सम्बद्धानां विविधानां संगठनात्मकानां, कार्मिकानां, बजटानां, अन्येषां च विषयाणां व्यापकतया सज्जतायै अन्तरसरकारी "जनसंख्यारणनीतिनियोजनविभागस्थापनप्रवर्धनसमूहः" स्थापितः भविष्यति। यिन ज़ियुए इत्यनेन उक्तं यत् जनसंख्यासंकटप्रतिक्रियारणनीत्या शिक्षा, चिकित्सासेवा, रोजगारः, आवासः, कल्याणं च इत्यादीनि बहवः क्षेत्राणि समाविष्टानि सन्ति, अतः "व्यापकं कमाण्डसङ्गठनं" - जनसंख्यारणनीतिनियोजनविभागस्य स्थापनायाः तत्काल आवश्यकता वर्तते। अयं विभागः मुख्यतया न्यूनजन्मदरः, वृद्धावस्था इत्यादिभिः जनसंख्यानीतिभिः सम्बद्धकार्यस्य उत्तरदायी अस्ति इति कथ्यते । यिन ज़ियुए इत्यनेन अपि आशा प्रकटिता यत् काङ्ग्रेसः यथाशीघ्रं सहायतां कर्तुं प्रासंगिककायदानानि पारयितुं च शक्नोति।

अस्मिन् वर्षे जूनमासस्य अन्ते यूं सेओक्-युए इत्यनेन अपि आधिकारिकतया घोषितं यत् दक्षिणकोरियादेशः "२०२४ न्यूनजन्म-वृद्धावस्था-समाजसमित्याः सभायां" "जनसंख्या-आपातकालः" प्रविष्टः अस्ति सः बोधितवान् यत् यदि न्यूनप्रजननक्षमतायाः, वृद्धत्वस्य च प्रवृत्तिः न विपरीता भवति तर्हि दक्षिणकोरियादेशस्य जनसंख्या अन्ते विलुप्ता भवितुम् अर्हति इति। सः अवदत् यत् दक्षिणकोरियादेशे यावत् न्यूनप्रजननदरस्य समस्यायाः समाधानं न भवति तावत् राष्ट्रव्यापिरूपेण परिचालनप्रतिक्रियाप्रणाली आरब्धा भविष्यति।

वस्तुतः १९९० तमे वर्षात् आरभ्य क्रमशः कोरियादेशस्य सर्वकाराः जन्मदरस्य न्यूनतायाः समस्यायाः गम्भीरताम् अवगताः सन्ति । अतः क्रमेण नानाविधाः उपायाः प्रवर्तन्ते । विशेषतः विगतदशवर्षेषु कोरियादेशस्य केन्द्रसर्वकारेण स्थानीयसर्वकारेण च प्रत्यक्षनगदसहायतायाः अतिरिक्तं विविधाः कल्याणकारीनीतयः प्रवर्तन्ते, यथा वेतनप्राप्तप्रसूतिवकाशस्य विस्तारः, मातापितरौ एकस्मिन् समये प्रसूतिवकाशं ग्रहीतुं अनुमतिं दत्तवन्तौ, नवजातशिशुं च निर्गन्तुं च बालकैः सह परिवाराः।" उपहारवाउचराः” इति अपि च सिविलसेवकानां प्रोत्साहनार्थं प्रोत्साहनं दत्तवान् । दक्षिणकोरियादेशस्य स्वास्थ्यकल्याणमन्त्रालयेन प्रकाशितेन "चतुर्थमध्यम-दीर्घकालीनबालसंरक्षणमूलयोजना (२०२३-२०२७)" इत्यनेन दक्षिणकोरियादेशे आगामिषु पञ्चवर्षेषु बालसंरक्षणसेवानां विकासदिशा अपि स्पष्टीकृता, यत्र व्यापकप्रदानं प्रति केन्द्रितम् अस्ति न्यूनप्रजननदरस्य सन्दर्भे शिशुनां लघुबालानां च समर्थनं उच्चगुणवत्तायुक्तं बालसंरक्षणं च कुर्वन्तु।

सांख्यिकी दर्शयति यत् २००६ तमे वर्षात् दक्षिणकोरियासर्वकारेण प्रसवस्य प्रोत्साहनार्थं विविधानि अनुदानं प्रदातुं कुलम् ३६० खरब वोन-रूप्यकाणि निवेशितानि सन्ति । सम्प्रति यूं सेओक्-युए-सर्वकारः अपि स्वस्य नीतिप्रयत्नाः त्रयोः मूलक्षेत्रेषु जनसंख्यासमस्यानां समाधानं प्रति केन्द्रितः अस्ति: कार्यस्य परिवारस्य च संतुलनं, बालपालनं, आवासं च