समाचारं

विलम्बेन व्यापारे पतन् बीमा-स्टॉक्स् उच्छ्रिताः, अपराह्णे फोल्डिंग्-स्क्रीन्-कॉन्सेप्ट्-स्टॉक्स् च वर्धिताः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनसमाप्तिपर्यन्तं शङ्घाई-समष्टिसूचकाङ्कस्य १.१०%, शेन्झेन्-समष्टिसूचकाङ्कस्य २.११%, जीईएम-सूचकाङ्कस्य २.७५% न्यूनता अभवत् व्यवहारस्य परिमाणं ७०० अरब युआन् अतिक्रान्तम् । जहाजनिर्माणं, अर्धचालकक्षेत्रं, ब्रूइंग्, एयरोस्पेस्, औषधनिर्माणं, प्रतिभूतिक्षेत्रं च शीर्षस्थेषु अवनतिषु अन्यतमम् आसीत्, बीमाक्षेत्रं तु प्रवृत्तिं प्रतिकारं कृत्वा सुदृढं कृतवान्

उष्ण-स्टॉकस्य दृष्ट्या शेन्झेन् हुआकियाङ्ग् अद्य पुनः दैनिकसीमां मारितवान्, १३ दिवसेषु १२-बोर्ड-विपण्यात् बहिः आगतः। अधुना हुवावे इत्यनेन सह सम्बद्धः उपभोक्तृविद्युत्क्षेत्रः विपण्यां उष्णविषयः अभवत् ।शेन्झेन् हुआकियाङ्गस्य मुख्यव्यापारः इलेक्ट्रॉनिकघटकानाम् अधिकृतवितरणं भवति, तथा च हुवावे हिसिलिकॉन् इत्यनेन सह तस्य सहकार्यं तस्य शेयरमूल्यानां निरन्तरवृद्धेः प्रत्यक्षकारणम् अस्ति समाचारानुसारं huawei hisilicon 2024 hisilicon full connection conference shenzhen मध्ये 9 सितम्बर् दिनाङ्के आयोजयिष्यति।एतत् प्रथमं hisilicon full connection conference अपि भविष्यति। तदतिरिक्तं अद्य यत् फोल्डिंग् स्क्रीन् अवधारणा वर्धमाना अस्ति, सा हुवावे इत्यस्य नूतनस्य उत्पादस्य प्रक्षेपणसम्मेलनेन सह अपि सम्बद्धा अस्ति ।

सत्रे विलम्बेन पतन्

१४:०० वादनस्य अनन्तरं त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः पतिताः किं जातम्?

प्रथमं वार्तादृष्ट्या .शुक्रवासरे पुनः बन्धकनीतेः विषये एकः वार्ता सप्ताहान्ते विपण्यां उष्णविषयः अभवत्, तथा च शुक्रवासरे अचलसम्पत्-उपभोक्तृक्षेत्रेषु अपि हलचलं जनयति स्म, तस्मिन् दिने बैंकस्य स्टॉक्स्-मध्ये सुधारः अभवत्

अद्य प्रातः चीनव्यापारिबैङ्कस्य अध्यक्षः वाङ्ग लिआङ्गः २०२४ तमस्य वर्षस्य अन्तरिमपरिणामविनिमयसभायां अवदत् यत् पुनः बन्धकनीतेः विषये चीनस्य जनबैङ्कस्य वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य च मतं अद्यापि न प्राप्तम्, न च प्राप्तम् वाणिज्यिकबैङ्केभ्यः मतं याचितवान्। "यदि पुनः बंधकनीतिः प्रवर्तते तर्हि तस्य बैंक-उद्योगे विद्यमान-बन्धकव्याजदरेषु निश्चितः नकारात्मकः प्रभावः भविष्यति। स्थूलप्रबन्धनविभागः प्रासंगिकनीतिप्रवर्तनात् पूर्वं पर्याप्तं प्रदर्शनं शोधं च करिष्यति।

प्रातःकाले बैंकस्य स्टॉक्स् वर्धिताः। शुक्रवासरे यत् स्थावरजङ्गम-उपभोक्तृ-भण्डारः उच्छ्रितः आसीत्, तस्य क्षयः अभवत्, येन विपण्य-भावना प्रभाविता अभवत् ।

द्वितीयं, दुर्बलविपण्यस्य पृष्ठभूमितः प्रारम्भिकपदे सक्रियरूपेण ये व्यापक-आधारित-ईटीएफ-संस्थाः आसन्, तेषां अपराह्णे महती वृद्धिः न अभवत्

तृतीयम्, चीनीय-उपसर्गयुक्ताः अवधारणा-समूहाः अद्य उतार-चढावम् अकुर्वन्, पतन्ति च, येन विपण्यस्य प्रवृत्तिः प्रभाविता अभवत्, विपण्यां अफवाः च सम्बद्धा भवितुम् अर्हति

चतुर्थं, सप्ताहान्ते यस्मिन् प्रासंगिकदत्तांशस्य प्रदर्शनं विपण्यं ध्यानं ददाति, तत् औसतम् अस्ति ।

पंचंघरेलुवस्तूनाम् वायदाः व्यापकरूपेण न्यूनाः समाप्ताः, यूरोपीयपात्ररेखाः ११% अधिकं न्यूनाः अभवन्, येन वैश्विक-अर्थव्यवस्थायाः विषये विपण्यचिन्ता उत्पन्नामौलिकदृष्ट्या विदेशेषु माङ्गलिका अद्यतनकाले निरन्तरं दुर्बलतां प्राप्नोति । जुलैमासे यूरोप-अमेरिका-देशयोः आर्थिकदत्तांशः सर्वत्र अपेक्षितापेक्षया दुर्बलः आसीत्, वैश्विकपुनर्पूरणस्य गतिः च निरन्तरं समाप्तः अभवत्

बीमा स्टॉक्स उच्छ्रित

अद्य लाभकसूचौ बीमा-समूहस्य प्रथमस्थानं प्राप्तम्, तियानमाओ-समूहस्य द्वितीयः ऋजुदिनः अभवत् ।

निम्नलिखित उत्प्रेरकानाम् कारणेन बीमाक्षेत्रे उल्लासः अभवत् ।

प्रथमं शुक्रवासरे विपण्यस्य बन्दीकरणानन्तरं बीमाउद्योगात् शुभसमाचारः आगतः।३० अगस्तदिनाङ्के आयोजितायां राज्यपरिषदः कार्यकारीसभायां बीमाउद्योगस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनविषये अनेकमतानाम् अध्ययनं कृतम्। सभायां दर्शितं यत् जनानां आजीविकायाः ​​रक्षणं सुधारणं च, आपदानिवारणं, हानिः न्यूनीकर्तुं च, वास्तविक अर्थव्यवस्थायाः सेवायां च बीमा-उद्योगस्य महत्त्वपूर्णा भूमिका वर्तते |. बीमा-उद्योगस्य उच्चगुणवत्ता-विकासाय संस्थागत-आधारं सुदृढं कर्तुं, सेवा-प्राथमिकतायाः अवधारणां दृढतया स्थापयितुं, वाणिज्यिक-बीमा-सदृशानां विपण्य-तन्त्राणां भूमिकायां पूर्ण-क्रीडां दातुं, बीमा-उद्योगस्य समर्थन-क्षमतायां सेवायां च सशक्ततया सुधारं कर्तुं आवश्यकम् अस्ति स्तराः ।

वस्तुतः नीतेः दृष्ट्या बीमा-उद्योगस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनार्थं दस्तावेजाः अद्यतनकाले निरन्तरं प्रकाशिताः सन्ति । केवलं मासद्वये, जुलाई-अगस्त-मासेषु, "अन्तर्जालसम्पत्तिबीमाव्यापारस्य पर्यवेक्षणस्य सुदृढीकरणस्य सुधारस्य च विषयेषु सूचना", "शङ्घाई-अन्तर्राष्ट्रीयपुनर्बीमाकेन्द्रस्य निर्माणं त्वरयितुं कार्यान्वयनमताः" "बीमाविरोधी धोखाधड़ीयाः उपायाः" च आसन् जारीकृतम् । तदतिरिक्तं वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन "बीमासंपत्तिजोखिमवर्गीकरणस्य उपायाः (टिप्पण्याः मसौदा)" इति विषये अपि सार्वजनिकरूपेण रायाः याचिताः

द्वितीयं, बीमाउद्योगस्य अर्धवार्षिकप्रतिवेदनप्रदर्शनं प्रभावशाली आसीत्, अपेक्षां अतिक्रान्तवान् च ।पञ्च प्रमुखाः बीमाकम्पनयः वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणं कुलशुद्धलाभं १७१.७९९ अरब युआन् इत्येव प्राप्तवन्तः, यत् वर्षे वर्षे १२.५५% वृद्धिः अभवत् डोङ्गगुआन सिक्योरिटीज इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे न्यूनदीर्घकालीनव्याजदराणां तथा शेयरबजारस्य उतार-चढावस्य पृष्ठभूमितः बीमाकम्पनयः सक्रियरूपेण दीर्घकालीनव्याजदरबाण्ड्-इक्विटी-सम्पत्त्याः स्वस्य आवंटनं वर्धितवन्तः, उच्च- लाभांशसम्पत्तयः न्यून आधारप्रभावस्य अन्तर्गतं बन्धकवृषभविपण्यं उच्चं च लाभांशक्षेत्रस्य बकायाप्रदर्शनेन बीमाकम्पनयः निवेशआयस्य उच्चवृद्धिं प्राप्तुं प्रेरिताः। बीमाक्षेत्रं मूल्याङ्कनपुनर्प्राप्तेः प्रक्षेपवक्रतायां वर्तते, यत्र कोरः अद्यापि सम्पत्तिपक्षस्य पुनर्प्राप्तिवृद्धिक्षमतायां केन्द्रितः अस्ति, दीर्घकालीनव्याजदराणां पुनर्प्राप्तिविषये, इक्विटीविपण्ये च केन्द्रितः अस्ति

अपराह्णे फोल्डिंग् स्क्रीन् अवधारणायाः स्टॉक्स् वर्धिताः

तह-स्क्रीनस्य अवधारणा आंशिकरूपेण सक्रियः अस्ति, यत्र आओके-प्रौद्योगिकी, कोसोन्-प्रौद्योगिकी, गुआन्शी-प्रौद्योगिकी, गुओफेङ्ग-नव-सामग्री इत्यादयः स्वस्य दैनिक-सीमाम् अवाप्नुवन्ति

समाचारस्य दृष्ट्या २ सितम्बर् दिनाङ्के "हुआवे टर्मिनल्" इत्यस्य आधिकारिकवेइबो इत्यनेन घोषितं यत् १० सितम्बर् दिनाङ्के १४:३० वादने हुवावे असाधारणः ब्राण्ड् समारोहः, होङ्गमेङ्ग ज़िक्सिङ्ग् इत्यस्य नूतनं उत्पादं प्रक्षेपणसम्मेलनं च भविष्यति। huawei इत्यस्य प्रबन्धनिदेशकः, terminal bg इत्यस्य अध्यक्षः, smart car solutions bu इत्यस्य अध्यक्षः च yu chengdong इत्यनेन weibo इत्यत्र पुनः प्रकाशितम् यत् “huawei इत्यस्य सर्वाधिकं प्रमुखं, अभिनवं, विघटनकारी च उत्पादम् अत्र अस्ति एतत् युगनिर्माणं उत्पादं यत् अन्ये चिन्तितवन्तः परन्तु कर्तुं शक्नुवन्ति स्म! 't achieve.

नूतनानां उत्पादानाम् विमोचनविषये नेटिजनाः अनुमानं कुर्वन्ति। अस्मिन् वर्षे अगस्तमासे यू चेङ्गडोङ्ग् इत्यस्य केबिने त्रिगुणा स्क्रीन् मोबाईलफोनस्य संचालनस्य दृश्यानि लीक् अभवन्, तन्तुस्क्रीन् अवधारणा च मार्केट्-अवधानं आकर्षितवती

फोल्डेबल स्क्रीन मोबाईलफोनस्य विक्रयः वर्धितः। आईडीसी-दत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य तृतीयत्रिमासिकतः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे यावत् चतुर्षु त्रैमासिकेषु चीनदेशे तन्तुयुक्तपर्दे मोबाईलफोनानां विपण्यविक्रयः वर्षे वर्षे ९०%, १५०%, ८३%, १०५% च वर्धितः क्रमशः, निरन्तरं उच्चवृद्धिप्रवृत्तिं निर्वाहयन् .

तदतिरिक्तं idc तथा trendforce इत्यनेन प्रकटितानां तथ्यानां अनुसारं फोल्डिंग् स्क्रीन मोबाईलफोन-शिपमेण्ट् दीर्घकालं यावत् उच्चवृद्धि-दरं निर्वाहयति, तथा च प्रवेश-दरः निरन्तरं वर्धते इति अपेक्षा अस्ति, यत्र २०२८ तमे वर्षे प्रवेश-दरः ४.८% यावत् भविष्यति इति अपेक्षा अस्ति .

(लेखे उद्धरणचित्रं फ्लशस्य अस्ति)