समाचारं

चीनी उपसर्गे दुर्लभः दृश्यः दृश्यते, अन्तरिमप्रतिवेदनदत्तांशः च ध्यानं आकर्षयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किञ्चित् शीघ्रं परिवर्तनं भवति!

अद्य चीनदेशस्य प्रमुखेषु स्टॉकेषु सर्वत्र तीव्रक्षयः अभवत् । चीन-नौकायानस्य ९% अधिकं न्यूनता, चीन-सञ्चार-निर्माणस्य च ७.५% न्यूनता अभवत् । चीनरेलवे निर्माणं, चीनभारउद्योगाः, चीनराज्यस्य जहाजनिर्माणं रक्षाकम्पनी च सर्वेषु ६% अधिकं न्यूनता अभवत् । चीन गतिशीलता, चीन रेलवे समूह, चीन धातुकर्म निगम, चिनाल्को अन्तर्राष्ट्रीय, चीन राष्ट्रीय रसायन निगम, चीन राष्ट्रीय रसायन निगम, इत्यादयः सर्वे पतिताः। विगतकेषु व्यापारदिनेषु चीनशक्तिनिर्माणादिषु स्टॉकेषु पूर्वमेव पतनं जातम् आसीत्, अद्यत्वे अपि तेषां महती न्यूनता अभवत् ।

चित्रात्मकदृष्ट्या गतसप्ताहस्य प्रथमार्धे एतेषां चीनी-शिरः-समूहानां प्रवृत्तिः लघु-समूहानां तुलने बहु उत्तमाः आसन्, ते च मूलतः ऊर्ध्वगामि-चैनेल्-मध्ये आसन् परन्तु गतसप्ताहस्य उत्तरार्धात् आरभ्य अधिकांशः स्टॉक् न्यूनीकर्तुं आरब्धवान् ।

अतः, किं सम्यक् अभवत् ? स्पष्टतया अन्तरिमप्रतिवेदनेन प्रभावितम् आसीत् । परन्तु २०२४ तमे वर्षे अन्तरिमपरिणामानां आधारेण यद्यपि एतेषां स्टॉकानां लाभप्रदता न्यूनीभूता अस्ति तथापि कुलशुद्धलाभः बहु दुष्टः नास्ति । परन्तु शुद्धलाभस्य गुणवत्तां मापयति इति नगदप्रवाहस्य दुर्लभः क्षयः अभवत् ।

दुर्लभ दृश्य

अद्यतनस्य ए-शेयर-विपण्ये चीनस्य कृषिबैङ्कस्य, सिनोपेक् इत्यादीनां स्टॉक्-उत्थानस्य कारणात् मार्केट्-मध्ये ब्लू-चिप्-स्टॉकस्य लज्जाजनक-स्थितिः किञ्चित्पर्यन्तं आच्छादिता अस्ति वस्तुतः अद्यत्वे मिड्-कैप् ब्लू चिप् स्टॉक्स् इत्यस्य प्रदर्शनं अतीव निराशाजनकम् आसीत् । एकदा चीनशीर्षकसूचकाङ्कः १.३% अधिकेन न्यूनः अभवत्, परन्तु एतादृशस्य स्टॉकस्य पूर्णप्रदर्शनं दर्शयितुं एतत् पर्याप्तं नासीत् ।

अद्य प्रातः आरभ्य वातावरणं किञ्चित् निष्क्रियम् अस्ति। अद्य प्रातःकाले चीनीय-उपसर्गयुक्तेषु केषुचित् स्टॉकेषु उतार-चढावः अभवत्, चीन-सञ्चार-निर्माणं, चीन-रेलवे-निर्माणं, चीन-भार-उद्योगेषु च ६% अधिकं न्यूनता अभवत् । समापनसमये एतादृशानां स्टॉकानां क्षयः सर्वेषां वृद्धिः अभवत् ६% अधिकम् । विगतकेषु व्यापारदिनेषु चीनशक्तिनिर्माणादिषु स्टॉकेषु पूर्वमेव पतनं जातम् आसीत्, अद्यत्वे अपि तेषां महती न्यूनता अभवत् ।

वार्तातः न्याय्यं चेत् स्पष्टा नकारात्मकवार्ता नास्ति। परन्तु उद्योगे एव खलु काश्चन समस्याः सन्ति गैलेक्सी सिक्योरिटीज इत्यस्य आँकडानुसारं निर्माणोद्योगस्य समृद्धिः निरन्तरं न्यूनीभवति। जुलैमासे निर्माणोद्योगव्यापारक्रियाकलापसूचकाङ्कः ५१.२% आसीत्, यः पूर्वमासात् १.१ प्रतिशताङ्कः न्यूनः आसीत्, पूर्वमासात् ४ प्रतिशताङ्कः न्यूनः आसीत्; , पूर्वमासात् न्यूनः 0.8 प्रतिशताङ्कस्य वृद्धिः 49.3% आसीत्, पूर्वमासस्य 0.3 प्रतिशताङ्कस्य वृद्धिः, निर्माणोद्योगस्य कर्मचारिसूचकाङ्कः 40.2% आसीत्, 2.7 प्रतिशताङ्कस्य न्यूनता पूर्वमासे निर्माणोद्योगस्य व्यावसायिकक्रियाकलापस्य अपेक्षासूचकाङ्कः ५२.९% आसीत्, यत् पूर्वमासस्य अपेक्षया ०.३ प्रतिशताङ्कस्य वृद्धिः अभवत् जुलैमासे केचन क्षेत्राणि वर्षाऋतौ प्रविष्टानि, निर्माणोद्योगस्य समृद्धिः च निरन्तरं क्षीणा जाता ।

तदतिरिक्तं अद्यत्वे एतेषु स्टॉकेषु न्यूनता भ्रष्टाचारविरोधी लेखापरीक्षा च सम्बद्धा इति अफवाः सन्ति । परन्तु तत्सम्बद्धा आधिकारिकसूचना न दृष्टा।

अन्तरिमप्रतिवेदनदत्तांशः ध्यानं आकर्षयति

वस्तुतः यत् अधिकं ध्यानं अर्हति तत् अन्तरिमप्रतिवेदनम्।

चीन-जहाजनिर्माणं उदाहरणरूपेण गृहीत्वा, कम्पनीयाः सद्यः एव प्रकटितेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् प्रतिवेदनकालस्य कालखण्डे कम्पनी ३६.०१७ अरब युआन्-रूप्यकाणां परिचालन-आयम् अवाप्तवती, यत् वर्षे वर्षे १७.९९% वृद्धिः अभवत्, यस्मात् जहाजनिर्माणात् परिचालन-आयः प्राप्तः , मरम्मतं समुद्रीय-इञ्जिनीयरिङ्ग-व्यापारं च ३४.४४६ अरब-युआन् आसीत्, यत् वर्षे वर्षे १७.९९% वृद्धिः अभवत् १५५.३१%;

तार्किकरूपेण एतत् एकं सुन्दरं अन्तरिमप्रतिवेदनम् अस्ति, परन्तु स्टॉकमूल्यं सर्वाधिकं पतितम्। विश्लेषकाः मन्यन्ते यत् यद्यपि लाभप्रदतायाः स्तरः उत्तमः अस्ति तथापि अर्जनस्य गुणवत्तायाः विषये केचन समस्याः सन्ति । अर्जनस्य गुणवत्तां मापनार्थं सर्वोत्तमः सूचकः शुद्धसञ्चालननगदप्रवाहः अस्ति २०२४ तमे वर्षे परिचालनक्रियाकलापात् कम्पनीयाः शुद्धनगदप्रवाहः -३.८१४ अरब युआन् आसीत्, यत् वर्षे वर्षे ८.६३६ अरब युआन् न्यूनता अस्ति तस्मिन् एव काले २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः मुक्तनगदप्रवाहः -३.०८२ अरब युआन् आसीत्, यदा तु गतवर्षस्य समानकालस्य ४.०३० अरब युआन् आसीत्

अन्येषां चीनी-शिरः-समूहानां दृष्ट्या एषा घटना मूलतः विद्यते । विन्ड्-आँकडानां अनुसारं चीन-निर्माण-संस्थायाः परिचालनक्रियाकलापानाम् शुद्ध-नगद-प्रवाहः अस्मिन् वर्षे -१०८.७६९ अरब-युआन् इति ज्ञापितः, यदा तु गतवर्षस्य समानकालस्य केवलं १०.५६ अरब-युआन्-रूप्यकाणां प्रवाहः -८३.२ अरब-युआन् इति तथैव चीनरेलवेनिर्माणस्य परिचालननगदप्रवाहः, मुक्तनगदप्रवाहः च अपि तीव्ररूपेण न्यूनीभूतः । चीनसञ्चारनिर्माणं, चीनविद्युत्निर्माणं, चीनरेलवे, चीन एमसीसी इत्यादयः सर्वे एतादृशाः सन्ति। यद्यपि एतेषां स्टॉकानां मूलकम्पनीयाः कारणीभूतः शुद्धलाभः उच्चस्तरस्य एव अस्ति तथापि अर्जनस्य गुणवत्तायां महती न्यूनता अभवत्

पीएमआई उप-आँकडानां आधारेण, निर्माण-उद्योगस्य पीएमआई पूर्वमासात् अगस्तमासे किञ्चित् न्यूनीभूतः, नूतन-आदेश-सूचकाङ्कः पुनः उच्छ्रितः परन्तु अद्यापि न्यून-समृद्धि-परिधि-मध्ये अस्ति, आदेशस्य अपेक्षाः, निर्माण-गतिः च अद्यापि सञ्चित-वर्षे दुर्बलः अस्ति -जुलाईमासे आधारभूतसंरचनानिवेशे वर्षवृद्धिः दरः पूर्वमासात् ०.५ प्रतिशताङ्केन मन्दः भूत्वा ४.९% यावत् अभवत् संरचनात्मकदृष्ट्या जलसंरक्षणप्रबन्धनउद्योगः, विमानसेवा, रेलवेनिवेशः च उत्तमं प्रदर्शनं निरन्तरं कृतवान्, वर्षे वर्षे वृद्धिः अभवत् of 28.9%, 25.5%, and 17.2% नगरपालिकानिवेशः दुर्बलतया प्रदर्शनं कृतवान्, तथा च सार्वजनिकसुविधाः प्रबन्धन उद्योगे संचयीनिवेशः वर्षे वर्षे ४.७% न्यूनः अभवत् आधारभूतसंरचनायाः विकासस्य दरं निर्वाहयितुम् परियोजनानां निरन्तरकार्यन्वयनम् तथा अर्धवित्तीयसाधनानाम् अग्रे विकासस्य आवश्यकता वर्तते।

सूचोव सिक्योरिटीज इत्यस्य मतं यत् सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यनेन "पश्चिमक्षेत्रस्य विकासे नूतनप्रतिमानस्य निर्माणं अधिकं प्रवर्धयितुं अनेकाः नीतयः उपायाः च" इति समीक्षायै एकां समागमः कृतः इति अपेक्षा अस्ति यत् प्रासंगिकनीतिसिफारिशानां उन्नतिः पश्चिमक्षेत्रे आधारभूतसंरचनानां नगरीकरणस्य च विकासं त्वरितं करिष्यति तथा च अभियांत्रिकीनिर्माणे निवेशं प्रोत्साहयिष्यति। २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे केन्द्रीयनिर्माण-उद्यमानां राजस्ववृद्धेः दरः महतीं मन्दं जातम्, यत् द्वितीयत्रिमासे आधारभूतसंरचनानिवेशस्य निर्माणोद्योगस्य च उपरि दबावस्य उद्भवं प्रतिबिम्बयति, परन्तु अद्यापि द्रष्टुं शक्यते यत् केन्द्रीयस्य भागः परिचालनगुणवत्ता च उद्यमानाम् उन्नतिः निरन्तरं भवति।