समाचारं

ए-शेयर्स् इत्यत्र उष्णसन्धानं, किं जातम्?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतशुक्रवासरे ए-शेयरस्य मात्रायां वृद्धिः अभवत्, येन सेप्टेम्बरमासस्य विपण्यस्य अपेक्षाः उत्पन्नाः। परन्तु अद्य प्रातःकाले सूचकाङ्कप्रवृत्तिः, केषाञ्चन क्षेत्राणां प्रदर्शनं च किञ्चित् अप्रत्याशितम् आसीत् ।

चीनदेशस्य प्रमुखः स्टॉकक्षेत्रः प्रातःकाले सहसा तीव्ररूपेण पतितः।चीनराज्यस्य जहाजनिर्माणं, चीनसञ्चारनिर्माणं, चीनरेलवेनिर्माणम् इत्यादयः भण्डाराः सर्वाधिकहानिषु अन्यतमाः आसन् । मद्यक्षेत्रे पुनः तीव्रः पतनं जातम्, क्वेइचो मौटाई प्रातःकाले २.९% पतितः ।

बैंकक्षेत्रं पुनः उत्थापितवान् ।चीनस्य कृषिबैङ्कस्य प्रातःकाले ३.९८% वृद्धिः दुर्लभा, तथा च व्यक्तिगत-समूहानां सूचकाङ्क-योगदानं शङ्घाई-समष्टि-सूचकाङ्के प्रथमस्थानं प्राप्तवान् । उच्चलाभांशसम्पत्तौ अङ्गारक्षेत्रं वर्धितम्, चीनकोयला ऊर्जा ६% अधिकं वर्धिता, तस्य स्टॉकमूल्यं च वर्षस्य कृते नूतनं उच्चतमं स्तरं प्राप्तवान् तदतिरिक्तं चाइना टेलिकॉम, सिनोपेक्, एसडीआईसी पावर इत्यादीनां स्टॉक्स् अपि वर्धिताः ।

सत्रे एकः भागाः उष्णतया अन्वेषिताः आसन्। समापनसमये शङ्घाई-समष्टिसूचकाङ्कस्य ०.६२%, शेन्झेन्-समष्टिसूचकाङ्कस्य १.२४%, जीईएम-सूचकाङ्कस्य च १.७६% न्यूनता अभवत् ।

द्विचक्रीयक्षेत्रस्य उछालः

अद्य प्रातः द्विचक्रीयवाहनक्षेत्रे उल्लासः जातः, यत्र सिन्री-शेयर्स्, जिउकी-शेयर्स्, तिआनेन्ग्-शेयर्स् इत्यादयः स्टॉक्स् इत्यादयः लाभस्य अग्रणीः अभवन् ।

समाचारस्य दृष्ट्या वाणिज्यमन्त्रालयसहिताः पञ्च विभागाः अद्यैव "विद्युत्साइकिलानां व्यापारप्रवर्धनार्थं कार्यान्वयनयोजनां" प्रकाशितवन्तः उपभोक्तृवस्तूनि, तथा च व्यक्तिगतनाम्ना पुरातनविद्युत्साइकिलानां पुनरागमनस्य समर्थनं कुर्वन्ति तथा च विद्युत्साइकिलानां विनिमयं कुर्वन्ति नूतनसाइकिलानां उपभोक्तृभ्यः अनुदानं प्राप्स्यति, तथा च ये उपभोक्तृभ्यः पुरातनं लिथियम-आयनबैटरीविद्युत्साइकिलं प्रत्यागत्य तान् प्रतिस्थापयन्ति तेषां कृते अनुदानं समुचितरूपेण वर्धयितुं शक्यते सीस-अम्ल-बैटरी विद्युत्-साइकिलम् । ये उपभोक्तारः अनुदानस्य आनन्दं लभन्ते ते "विद्युत्साइकिलउद्योगमानकशर्ताः" पूरयन्तः उद्यमैः उत्पादितानि योग्यानि नवीनविद्युत्साइकिलानि क्रेतुं प्रोत्साहिताः भवन्ति प्रत्येकं स्थानीयता वास्तविकस्थितीनां आधारेण पुरातनविद्युत्साइकिलानां स्थाने नवीनसाइकिलानां स्थापनार्थं कार्यान्वयनयोजनां निर्मास्यति, तथा च स्वतन्त्रतया विशिष्टसमर्थनराशिः, विधिः, आरम्भसमयः इत्यादीनि निर्धारयिष्यति।

तदतिरिक्तं युन्नानप्रान्तीयवाणिज्यविभागेन अद्यैव "२०२४ तमे वर्षे युन्नानप्रान्तीयविद्युत्साइकिलव्यापारसहायतायां कार्यान्वयननियमा:" इति घोषणा कृता आयोजनस्य कालखण्डे तेषां व्यक्तिगत उपभोक्तृभ्यः ५०० युआन् अनुदानं प्रदत्तं भविष्यति ये स्वस्य व्यक्तिगतनाम्ना पुरातनविद्युत्साइकिलानि प्रत्यागच्छन्ति (रद्दं कुर्वन्ति) तथा च युन्नानप्रान्ते नूतनविद्युत्साइकिलस्य विनिमयं कुर्वन्ति। यः प्रत्येकं व्यक्तिः पुरातनं वाहनम् प्रत्यागच्छति (रद्दं करोति) नूतनं वाहनम् क्रयति च सः एकं अनुदानं दातुं शक्नोति, प्रत्येकं व्यक्तिः चत्वारि अनुदानं यावत् आवेदनं कर्तुं शक्नोति

द्विचक्रीयविद्युत्वाहन-उद्योगस्य विकासस्य समीक्षां कुर्वन्, २०१३ तः पूर्वं, उद्योगः द्रुतगत्या विकसित-वृद्धि-बाजारे आसीत्, तथा च उत्पादस्य एकरूपतायाः उच्च-अन्तस्य अभावः आसीत्, २०१३ तः २०१८ पर्यन्तं, उद्योगः स्टॉक-प्रतिस्पर्धायां प्रवेशं कृतवान्, तथा च चैनल-युद्धैः उद्योगस्य पुनर्स्थापनं त्वरितम् अभवत् ;

यद्यपि मम देशे विद्युत्द्विचक्रीयवाहनानां विपण्यभागः अन्तिमेषु वर्षेषु उच्चस्तरं प्राप्तवान् तथापि प्रतिस्थापनस्य महती माङ्गलिका अस्ति इति सर्वसम्मतिः अभवत् यत् एषा अपि सङ्घस्य उच्चसमृद्धेः निरन्तरतायै प्रमुखा पृष्ठभूमिः अस्ति उद्योग। विपण्यप्रतिभागिनः अवदन् यत् नूतनराष्ट्रीयमानकैः आनयितप्रतिस्थापनलाभांशः अद्यापि पूर्णतया मुक्तः नास्ति तदतिरिक्तं अस्मिन् वर्षे नूतनाः उद्योगनीतयः मुक्ताः, तथा च उन्मूलनस्य प्रतिस्थापनस्य च माङ्गल्यं सर्वदा अस्ति। विभिन्ननगरेषु बृहत्परिमाणेन व्यापारनीतयः कार्यान्विताः, येन द्विचक्रीयविद्युत्वाहनानां प्रतिस्थापनस्य माङ्गल्यं अधिकं विस्तारितं भवति ।

डेलोइट्-दत्तांश-पूर्वसूचनानुसारं २०२४ तमे वर्षे द्विचक्रीय-विद्युत्-वाहन-उद्योगे उपभोक्तृ-माङ्गल्याः ६२.१% भागः प्रतिस्थापन-माङ्गात् आगमिष्यति, मम देशे च द्विचक्रीय-विद्युत्-वाहनानां संख्या ४२० मिलियनं यावत् भविष्यति, यत् निरन्तरं क पुरातनवाहनानां बृहत्परिमाणेन प्रतिस्थापनमागधा।

मद्यक्षेत्रस्य पतनम्

अद्य प्रातः मद्यक्षेत्रे महत्त्वपूर्णं समायोजनं जातम्, यत्र लुझोउ लाओजिआओ, शान्क्सी फेन्जिउ, यान्घे इत्यस्य शेयर्स् इत्यादयः स्टॉक् इत्यादयः शीर्षहारिणः सन्ति।

गतसप्ताहे मद्यक्षेत्रे महती उतार-चढावः अभवत्, शान्क्सी फेन्जिउ-नगरं दैनिकसीमाम् अवाप्तवान् । अन्तरिम-रिपोर्ट्-परिणामात् न्याय्यं चेत्, मद्यक्षेत्रं स्पष्टतया भिन्नं भवति 20 ए-शेयर-सूचीकृत-मद्य-कम्पनयः कुल-सञ्चालन-आयः 238 अरब-युआन्-रूप्यकाणि प्राप्तवन्तः, यत् वर्षे वर्षे प्रायः 13.7% वृद्धिः अभवत् मूलकम्पनीं प्रति ९५.२६४ अरब युआन् आसीत्, यत् वर्षे वर्षे प्रायः १३.७७% वृद्धिः अभवत् । परन्तु गतवर्षस्य समानकालस्य समग्रवृद्धेः तुलने अस्मिन् वर्षे प्रथमार्धे ५ मद्यकम्पनीनां राजस्वं न्यूनीकृतम्, ५ मद्यकम्पनीनां मूलकम्पनीयाः कारणीयः शुद्धलाभः च न्यूनः अभवत्

सिनोलिङ्क् सिक्योरिटीज इत्यनेन उक्तं यत् मद्यकम्पनीनां द्वितीयत्रिमासिकप्रतिवेदनानां कृते विपण्यस्य अपेक्षाः स्वभावतः सावधानाः तर्कसंगतश्च सन्ति सम्प्रति मद्यस्य ब्राण्ड्-कृते मार्केट्-इत्यस्य ईपीएस (प्रति-शेयर-आयः) गहनतया अधः संशोधितः अस्ति परन्तु द्विगुणमहोत्सवस्य समीपं विक्रयस्य शिखरकालः, चैनलभुगतानसङ्ग्रहस्य, टर्मिनल्-सञ्चयस्य च सघन-उद्घाटनेन च अद्यापि संरचनात्मक-प्रकाश-विषयाणां अपेक्षा कर्तुं शक्यते

हुआक्सिन् सिक्योरिटीजः मद्यक्षेत्रे निवेशस्य अवसरानां विषये त्रयाणां दृष्टिकोणानां विषये आशावादी अस्ति। प्रथमं, चिप्-संरचना प्रारम्भिक-अतिविक्रयणस्य अनन्तरं स्वच्छा अभवत्, तथा च सम्प्रति ऐतिहासिक-मूल्यांकनानां तलभागे अस्ति, तृतीयम्, मद्यक्षेत्रं उच्चगुणवत्तायुक्तं सम्पत्तिः अस्ति; term profitability remaining stable and a good business model, अतः मूल्याङ्कनस्य मूल्यस्तरस्य पुनः प्राप्तिः अपेक्षितुं शक्यते।