समाचारं

सैन्य |.युक्रेनदेशस्य दावानुसारं वायुसेनासेनापतिस्य निष्कासनस्य एफ-१६ दुर्घटनायाः सह किमपि सम्बन्धः नास्ति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

३१ अगस्तदिनाङ्के स्थानीयसमये युक्रेनदेशस्य रक्षामन्त्री उमेरोवः मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् पूर्वदिने घोषितस्य युक्रेनदेशस्य वायुसेनासेनापतिस्य ओलेशुक् इत्यस्य निष्कासनस्य युक्रेनदेशस्य वायुसेनायाः अमेरिकानिर्मितस्य एफ-१६ युद्धविमानस्य दुर्घटनायाः सह किमपि सम्बन्धः नास्ति जेट् ।

सत्यं वा असत्यं वा अप्रासंगिकम् ?

अगस्तमासस्य ४ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की युक्रेनदेशस्य वायुसेनायाः प्राप्तस्य एफ-१६ विमानस्य सम्मुखे भाषणं कृतवान् ।

01

अगस्तमासस्य २९ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य रक्षामन्त्रालयेन युक्रेनदेशस्य वायुसेनायाः एफ-१६ युद्धविमानं देशे दुर्घटितम् इति पुष्टिः कृता युक्रेनदेशेन प्रकटिता स्थितिः अस्ति यत् आगच्छन्तं रूसीक्षेपणास्त्रं सम्मुखीकृत्य एफ-१६ विमानं दुर्घटितम्, युक्रेनदेशस्य एकः विमानचालकः मृतः च ।

वस्तुतः विभिन्नमाध्यमेषु मृतः युक्रेनदेशस्य ऐस् पायलट् ओलेक्सि मेट्ज् इति ज्ञातम्। समस्या अस्ति यत् केवलं एकमासपूर्वं आगतानि युक्रेन-वायुसेनायाः एफ-१६ युद्धविमानानि प्रथमे युद्धे दुर्घटितानि अभवन्, अस्मिन् सन्दर्भे कः उत्तरदायित्वं वहति

किं युक्रेनदेशस्य रक्षामन्त्रालयः अस्ति वा युक्रेनदेशस्य वायुसेनायाः कमाण्डकेन्द्रम्?

क्षियाओयिन् इत्यस्य मतेन सः सम्प्रति रूस-युक्रेन-देशयोः मध्ये संघर्षस्य स्थितिः अस्ति । रूस-युक्रेन-देशयोः मध्ये यत्किमपि युद्धहानिः भवति तस्य तुलना शान्तिकाले विमानदुर्घटनाभिः सह न कर्तव्या । परन्तु अस्य f-16 इत्यस्य दुर्घटनायाः कारणं यथार्थतया अन्वेष्टव्यम्——

पायलट् त्रुटिः आसीत् ।

अथवा रूसी-क्षेपणास्त्रेण आहतः आसीत् ?

अथवा यांत्रिकविफलता अस्ति वा ?

……

सम्भवति।

प्रश्नः अस्ति यत्, एफ-१६ विमानस्य दुर्घटनायाः परदिने युक्रेन-वायुसेनायाः सेनापतिः किमर्थं निष्कासितः? किं एफ-१६-विमानस्य दुर्घटना तस्य आज्ञायाः सम्बन्धी आसीत् इति स्यात् ?

उमेरोव्

02

तस्य विश्लेषणं कुर्मः : १.

यदि सामान्यदिवसः स्यात् तथा च युक्रेनदेशः वायुसेनायाः सेनापतिं निष्कासयितुं सज्जः आसीत् तर्हि तत् किं करिष्यति स्म?

xiaoyin इत्यस्य दृष्ट्या तस्य घोषणायाः बहुविधाः उपायाः भवितुम् अर्हन्ति ।

यथा - विमानस्य दुर्घटना भूत्वा वायुसेनायाः सेनापतिः निष्कासितः अपि केन्द्रसर्वकारः तत्क्षणमेव जनसामान्यं प्रति न घोषयितुं शक्नोति । घोषणायाः विलम्बः अपि आच्छादनम् अस्ति।

एतदपि सम्भवति यत् तस्य निष्कासनस्य घोषणायाः अनन्तरं सः दिवसद्वयानन्तरं पुनः कार्यभारं प्राप्स्यति स्म । इदं किञ्चित् सदृशं यत् इराणस्य उपराष्ट्रपतिः जरीफ इत्यनेन अद्यतनघोषणा सह अस्ति यत् सः सामाजिकमाध्यमेषु स्वस्य पदात् राजीनामा ददाति, ततः दशदिनाधिककालानन्तरं सामाजिकमाध्यमेषु स्वस्य पुनर्स्थापनस्य घोषणां कृतवान्। जरीफस्य क्रियाः पश्चिमेभ्यः अत्यन्तं भ्रान्तिकाः सन्ति ।

अधुना च ? युद्धकाले युक्रेनदेशस्य वायुसेनायाः एफ-१६ विमानस्य दुर्घटनायाः अनन्तरं तदनन्तरमेव युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् निष्कासितः । युक्रेन-देशस्य अधिकारिणः कथं अपि व्याख्यायन्ते यत् द्वयोः घटनायोः मध्ये कोऽपि सम्बन्धः नास्ति, परन्तु बहिः प्रेक्षकाणां कृते विश्वासः कर्तुं कठिनम् अस्ति ।

अतः युक्रेनदेशः अद्यापि किमर्थम् एतादृशी घोषणां करोति ? जिओयिन् इत्यस्य मतेन सम्भवतः युक्रेनदेशः मूलतः ओलेसिउक् इत्यस्य पदात् दूरीकर्तुं इच्छति स्म । एतत् वस्तु वस्तुतः एतादृशः संयोगः एव।

एफ-16 लड़ाकू फोटो: सीसीटीवी न्यूज

तथा च एफ-१६ विमानस्य दुर्घटनायाः अनन्तरं किं निष्कासनप्रक्रिया न भविष्यति? यदि एतत् न क्रियते तर्हि सम्पूर्णस्य युक्रेन-सेनायाः कमाण्ड-व्यवस्थायाः, अग्रपङ्क्ति-कार्यक्रमस्य च प्रभावः भविष्यति ।

अन्येषु शब्देषु घोषणा विलम्बं विना एव कर्तव्या।

उमेरोवः अवदत् यत् एफ-१६ विमानस्य दुर्घटना, ओलेसिउक् इत्यस्य निष्कासनं च स्वतन्त्रौ विषयौ स्तः । यूक्रेनदेशः एफ-१६ युद्धविमानस्य दुर्घटनायाः अन्वेषणं कुर्वन् अस्ति, युक्रेनदेशस्य भागिनानां कृते अपि अन्वेषणं उद्घाटितम् अस्ति।

03

अस्माभिः युक्रेनदेशे एफ-१६-प्रवेशस्य विषये वक्तव्यम् अस्ति ।

रूस-युक्रेन-सङ्घर्षस्य आरम्भे युक्रेन-वायुसेनायाः मुख्यं युद्धविमानं अवश्यमेव मिग्-२९ आसीत् । अयं योद्धा सोवियतयुगस्य उत्पादः अस्ति । सोवियतसङ्घस्य विघटनानन्तरं रूस, युक्रेन इत्यादिषु देशेषु एतत् मुख्यं युद्धबलम् अभवत् । पूर्ववार्सा-सम्झौतदेशेषु पोलैण्ड्, चेक् गणराज्य, स्लोवाकिया, रोमानिया, हङ्गरी इत्यादयः देशाः अद्यापि अस्मिन् योद्धाविमानेन सुसज्जिताः सन्ति । यदि एते देशाः पश्चात् उत्तर-अटलाण्टिक-सन्धि-सङ्गठने सम्मिलिताः भवन्ति चेदपि एते मिग्-२९-विमानाः अद्यापि सेवायां सन्ति वा पतङ्ग-बन्दीकृताः वा सन्ति ।

रूस-युक्रेन-योः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं युक्रेन-देशस्य मिग्-२९-विमानस्य युद्धे स्वाभाविकतया क्षतिः अभवत् । कालान्तरे कथं पुनः पूरयितव्यम् ? युक्रेनदेशः पूर्वीययूरोपे वार्सा-सम्झौतेः तेषां पूर्वसदस्यानां समीपं गन्तुं चितवान् । यदा पूर्वीय-यूरोपीय-मिग्-२९-विमानाः युक्रेन-देशस्य समर्थनं कृतवन्तः तदा एतत् अभवत् ।

mig-29 युद्धविमान फोटो: सिन्हुआ न्यूज एजेन्सी डेटा

एतत् सर्वेषां कृते हितं——

युक्रेनदेशस्य कृते एते विमानाः स्वस्य उपकरणैः सह निर्विघ्नतया एकीकृताः सन्ति, विमानचालकाः विमाने रूसीचिह्नानि प्रत्यक्षतया अवगन्तुं शक्नुवन्ति;

पूर्वीय-यूरोप-देशस्य एतेषां देशानाम् कृते एतेषां पुरातन-विमानानाम् उच्च-रक्षण-व्ययस्य दानाय आवश्यकता नास्ति . फलतः देशस्य वायुसेना अपेक्षितापेक्षया पूर्वमेव सर्वनाटो-सङ्घटनं जातम् ।

अमेरिकादेशस्य कृते सः स्वस्य अनुयायिभ्यः युक्रेनदेशस्य समर्थनं कर्तुं, तत्सहकालं स्वस्य सैन्यसामग्रीविक्रयणं च कर्तुं शक्नोति ।

सर्वे पक्षाः लाभं प्राप्तवन्तः इति मन्यन्ते।

परन्तु यथा यथा रूस-युक्रेन-देशयोः मध्ये द्वन्द्वः निरन्तरं भवति तथा तथा युक्रेनदेशेन स्वस्य वायुसेनायाः उपकरणानां पुनः पूरणं निरन्तरं करणीयम् । फलतः नाटो-देशाः स्वकीयानि एफ-१६-युद्धविमानानि योगदानं दत्तवन्तः । अमेरिकादेशं सहितं युक्रेनदेशाय एफ-१६ युद्धविमानानि अपि प्रदाति ।

प्रश्नः अस्ति यत् एते एफ-१६ युद्धविमानाः नूतनाः उत्पादाः भविष्यन्ति वा? अथवा केवलं सज्जता एव किमपि भविष्यति ? अथवा प्रारम्भिककालात् पुरातनं वस्तु, किमपि यत् निवृत्त्य "विमानश्मशाने" क्षिप्तुं सज्जम् आसीत्?

युक्रेन-देशस्य विमानचालकानाम् कृते f-16 इति विमानं निश्चितरूपेण उत्तमं उत्पादम् अस्ति समस्या अस्ति यत् तस्य आङ्ग्ल-सञ्चालन-अन्तरफलकं युक्रेन-देशस्य विमानचालकानाम् कृते तत्क्षणं परिचितं नास्ति, ये रूसी-भाषायाः परिचिताः सन्तिआङ्ग्लभाषां अवगच्छन्ति युक्रेनदेशस्य विमानचालकाः अपि तृतीयपीढीयाः नाटो-मानकविमानं f-16 इति विमानं ज्ञातुं प्रवृत्ताः सन्ति ।

"मनुष्यस्य यन्त्रस्य च एकीकरणस्य" स्थितिः पूर्णतया प्राप्तुं पूर्वं युक्रेन-वायुसेनायाः एते अभिजातवर्गाः युद्धक्षेत्रं प्रति युद्धविमानानि उड्डीयन्ते किम् एतत् दुःखदम् ?

जिओयिन् इत्यस्य दृष्ट्या यत् अधिकं निःश्वासस्य योग्यं तत् अस्ति——

तत्र खलु विविधानि लक्षणानि सन्ति यत् तया युक्रेन-सेनायाः सदस्याः प्रेषिताः, अथवा विश्वस्य अन्येभ्यः भागेभ्यः भाडेकाः उच्चवेतनार्थं, अन्येभ्यः प्रयोजनेभ्यः वा युक्रेन-सेनायाः सदस्याः अभवन्, परन्तु एते प्रायः सेना एव सन्ति उच्चप्रौद्योगिक्याः सैन्यसेवानां, नौसेनायाः, वायुसेनायाः च जनशक्तिपूरणं ततोऽपि कठिनम् अस्ति ।

अमेरिकादेशस्य कृते अपि वायुसेनायाः विमानचालकाः निधिः एव!

युक्रेनदेशस्य विमानचालकस्य मेट्जस्य मृत्युपूर्वस्य छायाचित्रम्

इदमपि महत्त्वपूर्णं यत् नाटो-सङ्घस्य कृते युक्रेन-देशस्य रूस-देशेन सह युद्धं स्वयं स्लाव-देशस्य अन्तः क्षय-युद्धम् अस्ति । अवश्यं ते रूसस्य उपभोगं द्रष्टुम् इच्छन्ति, वस्तुतः ते युक्रेनदेशः अपि उपभोक्तं द्रष्टुम् इच्छन्ति।

भवन्तः अवश्यं ज्ञातव्यं यत् युक्रेन-देशे मानव-इतिहासस्य बृहत्तमं विमानं एन्-२२५ इति विमानस्य विकासः, निर्माणं च अभवत् । अद्यत्वे स्वस्य औद्योगिकक्षमतायां महतीं हानिः भवति । यथा यथा रूस-युक्रेनयोः मध्ये द्वन्द्वः निरन्तरं भवति तथा भविष्ये युक्रेनदेशः स्वस्य औद्योगिकक्षमतानां पुनर्निर्माणं कथं करिष्यति इति महती समस्या भविष्यति।

सम्प्रति तस्य वायुसेनायाः युद्धप्रभावशीलता अद्यापि कथं भवति इति तात्कालिकः विषयः । विशेषतः अमेरिकादेशः दावान् कृतवान् यत् सः युक्रेनदेशस्य समर्थनं करिष्यति, शस्त्राणि च प्रदास्यति परन्तु अन्ततः अस्य शस्त्रव्ययस्य दानं कः करिष्यति वा?