समाचारं

कुर्स्क-युद्धं निष्प्रभावी आसीत् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुर्स्क-युद्धे पणं हारितवान्? युक्रेन-सेनायाः रणनीतिः सफला अभवत्, परन्तु तस्याः रणनीतिः महतीं विफलतां प्राप्नोत् । लालसेनानगरस्य महत्त्वपूर्णकेन्द्रे स्थितिः अनिश्चिता अस्ति यत् युक्रेनसेना जनान् पुनः सुदृढीकरणार्थं प्रेषयितुं बाध्यते, परन्तु रूसीसेनायाः कृते केवलं अन्तिमः ५ किलोमीटर् अवशिष्टः अस्ति वा एतेन सम्पूर्णस्य रूसी-युक्रेन-सङ्घर्षस्य दिशा परिवर्तनं भविष्यति ?

कुर्स्क-युद्धम् अद्यापि प्रचलति सामरिकदृष्ट्या युक्रेन-सेना रूस-देशस्य सहस्राणि वर्गकिलोमीटर्-क्षेत्रं नियन्त्रितवती अस्ति, सामरिक-विजयं च प्राप्तवती अस्ति परन्तु सामरिकदृष्ट्या युक्रेन-सेना हारितवती यतोहि तेषां कब्जाकृते कुर्स्क-क्षेत्रे बहु गभीरता नास्ति । अपि च, युक्रेन-सेना महत्त्वपूर्णं लक्ष्यं कुर्स्क-परमाणुविद्युत्संस्थानं ग्रहीतुं असमर्था अभवत् । इतः अपि दुर्गतिम् अकुर्वत् यत् कुर्स्क्-नगरे आक्रमणं कर्तुं युक्रेन-सेना रूसी-सेनायाः मुख्या आक्रामक-दिशायाः डोनेट्स्क-रक्षारेखातः सैनिकाः आकर्षितवती अतः यथा यथा युक्रेन-सेनायाः वेइ-नगरं परितः कृत्वा झाओ-इत्यस्य उद्धारस्य योजना असफलतां प्राप्तवती तथा तथा रूसीसेना रक्तसेना-नगरे अन्येषु च मोर्चेषु द्रुतगत्या प्रगतिम् अकरोत्

वर्तमानस्य अग्ररेखायाः आधारेण डोनेट्स्कस्य दक्षिणभागे रूसीसेना कान्स्टन्टिनिव्का-नगरं गृहीत्वा सम्पूर्णं कालिव्का-क्षेत्रं नियन्त्रितवती यत् लालसेनानगरात् केवलं ५ किलोमीटर् दूरे अस्ति एतस्याः स्थितिः न्याय्यं चेत् अस्मिन् शरदऋतौ रेड आर्मी सिटी इत्यस्य युद्धं आरभ्यते । जनसंख्यायाः आकारात् न्याय्यं चेत् रेड आर्मी सिटी तथा समीपस्थेषु द्विनगरेषु प्रायः एकलक्षं जनाः सन्ति, यत् युक्रेनदेशस्य विशालं नगरं मन्यते । अतः अपि महत्त्वपूर्णं यत्, लालसेनानगरं प्रमुखं परिवहनकेन्द्रम् अस्ति, तस्य ग्रहणं च सम्पूर्णं वुडोङ्ग-आपूर्ति-व्यवस्थां नष्टं करिष्यति । अपि च, रूसीसेना न्यूनातिन्यूनं चतुर्दिक्षु संचाररेखाभिः आक्रमणं कर्तुं अस्मिन् केन्द्रे अवलम्बितुं शक्नोति ।

तदतिरिक्तं यदि युक्रेन-सेना द्निप्रोपेट्रोव्स्क्-क्षेत्रे स्थितं लालसेनानगरं पावलोग्राड्-नगरं धारयितुं न शक्नोति तर्हि तस्याः अङ्गारखननं गम्भीररूपेण प्रभावितं भविष्यति, येन युक्रेनस्य धातुविज्ञान-उद्योगस्य समाप्तिः भविष्यति, अद्यापि च प्रचलितानां तापविद्युत्संस्थानानां कारणं भविष्यति युक्रेनदेशे निरुद्धाः सन्ति। तस्मिन् एव काले रूसीसेना प्रत्यक्षतया पृष्ठभागे प्रविष्टुं शक्नोति, डोन्बास्, कॉन्स्टन्टिन्रोव्का, क्रामाटोर्स्क, स्लावियान्स्क इत्यत्र स्थितानां यूक्रेनियनसेनायाः त्रयाणां प्रमुखदुर्गाणां परिवहनमार्गान् च्छिन्दितुं शक्नोति, क्रमेण च एतां इस्पातरक्षारेखां विघटयितुं शक्नोति अपि च, लालसेनानगरं गृहीत्वा रूसीसेना डोन्बास्-नगरं भग्नं कृत्वा प्रत्यक्षतया द्निप्रोपेट्रोव्स्क्-प्रान्तं प्रविष्टुं शक्नोति । भवद्भिः ज्ञातव्यं यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य रूसीसेना कदापि राज्ये न प्रविष्टा, येन कीव-अधिकारिषु महत् दबावः भविष्यति |.

भारी दबावेन युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की केवलं स्वीकुर्वितुं शक्नोति स्म यत् लालसेनानगरे वर्तमानयुद्धस्य स्थितिः आदर्शा नास्ति। तस्मिन् एव काले युक्रेन-राष्ट्ररक्षकस्य १५ तमे ब्रिगेड्-संस्थायाः सेलिडोवो-नगरं सुदृढं कृतम् अस्ति, यत् रूसीसेना लालसेनानगरस्य बहिः स्थितं दुर्गं न गृह्णीयात्, लालसेनानगरस्य क्षेत्रे रक्षारेखां मध्यतः कटयितुं न शक्नोति इति आशां कुर्वन् . परन्तु एतत् द्विसहस्रजनयुक्तं बलं लालसेनायाः नगररक्षारेखायां कदापि किमपि साहाय्यं कर्तुं न शक्नोति स्म, रूसी-आक्रमणं निवारयितुं च अतीव विलम्बेन आगतं सम्प्रति रूसीसेना सेलिडोवो-नगरस्य संसदभवने प्रविष्टा अस्ति यदि एतत् दुर्गं गृहीतुं शक्यते तर्हि लालसेनायाः नगररक्षाक्षेत्रं कुलाखोवभागे, नगरभागे च विभज्य त्रिपक्षीयपिन्सर-आक्रमणं कर्तुं शक्यते

कुर्स्कक्षेत्रस्य विषये तु युक्रेन-सेना अद्यापि नदी-द्रोणिकायां भ्रमति, तस्याः अग्रे-गतिः च निरुद्धा अस्ति, सा केवलं उभयतः एव आक्रमणं कर्तुं शक्नोति अतः रूसीसेना अभिजातसैनिकानाम् अग्रेसरणं न कर्तुं साहसं कृतवती, केवलं "मत्स्यपालनार्थं जलं मुक्तवती" । यद्यपि अन्तर्राष्ट्रीयप्रतिष्ठायाः दृष्ट्या रूसदेशः तस्य राष्ट्रियद्वारस्य उल्लङ्घनस्य कारणेन अपमानितः अभवत् तथापि स्थितिः एतावत्पर्यन्तं विकसिता अस्ति तथा च एकमात्रः विकल्पः अस्ति यत् कुर्स्क्-नगरे युक्रेन-सैनिकानाम् आकर्षणं करणीयम् येन अभिजात-रूसी-सैनिकाः शीघ्रमेव डोनेट्स्क-मोर्चायां समाधानं कर्तुं शक्नुवन्ति सम्भव।