समाचारं

रूस-युक्रेन-देशयोः परस्परं आक्रमणं कृत्वा बहवः जनाः घातिताः इति आरोपः भवति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २ सितम्बर् (सिन्हुआ) व्यापकविदेशीयमाध्यमानां समाचारानुसारं रूसस्य बेल्गोरोड्क्षेत्रस्य गवर्नर् ग्लाड्कोवः स्थानीयसमये १ सितम्बर् दिनाङ्के उक्तवान् यत् यूक्रेनदेशस्य सशस्त्रसेनाभिः बेल्गोरोड्-नगरे न्यूनातिन्यूनं बेल्गोरोड्-क्षेत्रे च गोलाबारी कृता ११ जनाः घातिताः सन्ति ।

तस्मिन् एव काले युक्रेनदेशस्य अधिकारिणः अवदन् यत् तस्मिन् एव दिने रूसीक्षेपणैः यूक्रेनदेशस्य ईशानदिशि स्थिते खार्किव्-नगरे एकस्मिन् शॉपिङ्ग्-मल्-इवेण्ट्-केन्द्रे च आक्रमणं कृत्वा न्यूनातिन्यूनं ४७ जनाः घातिताः अभवन्

आँकडा-नक्शा : २०२२ तमस्य वर्षस्य मार्चमासस्य प्रथमदिनाङ्के स्थानीयसमये युक्रेनदेशस्य खार्किव्-नगरस्य केन्द्रे स्थिते सर्वकारभवनचतुष्कोणे गोलाकारः कृतः ।

  रूसीराज्यपालः - युक्रेनदेशस्य सेना बेल्गोरोड्-नगरे गोलाबारूदं कृतवती, येन बहवः घातिताः अभवन्

रूसी उपग्रहजालस्य अनुसारं स्थानीयसमये सितम्बरमासस्य प्रथमे दिनाङ्के रूसस्य बेल्गोरोड्-क्षेत्रस्य गवर्नर् ग्लाड्कोव् इत्यनेन सामाजिकमञ्चे स्थापितं यत् तस्मिन् दिने युक्रेन-सशस्त्रसेनाभिः बेल्गोरोड्-नगरे, बेल्गोरोड्-क्षेत्रे च गोलाकारः कृतः .

ग्राड्कोव् इत्यनेन अपि उक्तं यत् रूसीवायुरक्षाव्यवस्था बेल्गोरोड्-नगरस्य, बेल्गोरोड्-प्रान्तस्य च उपरि बहुविधवायुलक्ष्यं पातितवती ।

सम्प्रति रूसस्य कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् च क्षेत्रेषु "आतङ्कवादविरोधी कार्यप्रणाली" कार्यान्विता अस्ति ।

रूसस्य रक्षामन्त्रालयेन प्रकाशितानि नवीनतमानि आँकडानि अपि दर्शयन्ति यत् युक्रेनदेशस्य सशस्त्रसेनायाः विगत २४ घण्टेषु १९२० सैनिकाः हारिताः।

तदतिरिक्तं "पूर्वीय" सेनासमूहस्य उत्तरदायित्वक्षेत्रे "केकडा" १५५ मि.मी.स्वचालितं तोपं, अमेरिकानिर्मितं m१९८ १५५मि.मी area of ​​responsibility.

  युक्रेनदेशस्य राष्ट्रपतिः - रूसदेशे लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगस्य अनुमतिं आह्वयति

अपरपक्षे युक्रेनदेशेन उक्तं यत् स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने खार्किव्-नगरस्य शॉपिङ्ग्-मॉल-क्रियाकलापकेन्द्रे च रूसी-क्षेपणास्त्रैः आक्रमणं कृत्वा ५ बालकाः सहितं न्यूनातिन्यूनं ४७ जनाः घातिताः

रायटर्-पत्रिकायाः ​​अनुसारं युक्रेन-देशस्य अधिकारिणः अपि अवदन् यत् अस्मिन् आक्रमणे न्यूनातिन्यूनं १० क्षेपणास्त्राः सम्मिलिताः सन्ति ।

तदतिरिक्तं एजेन्स फ्रान्स्-प्रेस् इत्यनेन ज्ञापितं यत् पूर्वे युक्रेनदेशे यत्र युद्धं सर्वाधिकं प्रचण्डं भवति तत्र रूसीसेना पोक्रोव्स्क्-नगरं प्रति अग्रे गच्छति, यत् महत्त्वपूर्णं सैन्यकेन्द्रं उत्तरनगरान् सम्बद्धं परिवहनधमनी च अस्ति

समाचारानुसारं युक्रेन-सेना आशां कृतवती यत् गतमासे रूसस्य कुर्स्क-प्रदेशे कृतस्य आक्रमणेन रूसदेशः स्वसैनिकानाम् पुनः परिनियोजनाय, पूर्वदिशि व्याप्तसैनिकानाम् उपरि दबावस्य निवारणं कर्तुं बाध्यः भविष्यति, परन्तु एतावता अपेक्षितं परिणामं प्राप्तुं असफलं दृश्यते .

युक्रेनदेशस्य अधिकारिणः अवदन् यत् पोक्रोव्स्क्-नगरात् दक्षिणदिशि प्रायः ३५ किलोमीटर् दूरे स्थिते कुराखोव-नगरस्य रूसी-गोलाबारी-प्रहारेन न्यूनातिन्यूनं त्रयः जनाः मृताः नव जनाः च घातिताः। युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यस्य मतं यत् पूर्वीययुक्रेनदेशे रूसीसेनायाः मुख्याक्रमणरेखायाः परितः स्थितिः "कठिन" अस्ति

युक्रेनदेशस्य वर्तमानस्थितेः विषये यूक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अद्यैव पुनः पाश्चात्यसहयोगिनां कृते आह्वानं कृतवान् यत् कीवदेशः "आक्रमणानां खतरान् न्यूनीकर्तुं शत्रुक्षेत्रे गभीरतरं पाश्चात्त्यैः प्रदत्तानि क्षेपणास्त्राणि प्रक्षेपयितुं" अनुमतिं ददतु।

रायटर्-पत्रिकायाः ​​अनुसारं ज़ेलेन्स्की इत्यनेन "रूसी-क्षेपणास्त्र-प्रक्षेपणस्थलेषु दीर्घदूर-प्रहारः, रूस-सैन्य-रसद-व्यवस्थायाः विनाशः, क्षेपणास्त्र-ड्रोन्-इत्येतयोः संयुक्तनिपातनं च" इति अपि आह्वानं कृतम्

सम्प्रति रूसदेशस्य अस्य वचनस्य प्रतिक्रिया नास्ति ।