समाचारं

युक्रेन-माध्यमेन कार्लिव्का-नगरे युक्रेन-सेनायाः दुःखद-पराजयस्य कारणानि, परिणामाः च प्रकाशिताः!

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-माध्यमानां समाचारानुसारं युक्रेन-देशस्य डोनेट्स्क-मोबाईल-सेना-कमाण्ड्-इत्यनेन कार्लिव्का-नगरे दुःखद-पराजय-हानि-कृते युक्रेन-देशस्य ५९-ब्रिगेड्-इत्यस्य ११-मोटरयुक्त-पदाति-बटालियनस्य सैनिकानाम्, एकस्य सेनापतिस्य च दोषः दत्तः!

डीपस्टेट्-पत्रिकायाः ​​समाचारानुसारंउडी ५९ वी ब्रिगेड११ तमे मोटरयुक्तराइफलबटालियनस्य सैनिकाः अधिकारिणः च मीडियाभिः सह सम्पर्कं कृत्वा शिकायतुं प्रवृत्ताः यत् कार्लिव्कानगरे विफलतायाः कृते ते कमाण्डेन उत्तरदायी इति, सेनापतिः निष्कासितः इति,तस्मिन् समये एतत् यूनिट् प्रतिरोधं कर्तुं असमर्थम् आसीत्, यतः रूसीसैनिकाः तस्य पृष्ठभागे भग्नाः भूत्वा सम्पूर्णं बटालियनं परितः कृतवन्तः ।

तस्मिन् एव काले ब्रिगेडस्य सेनापतिः (ब्रिगेडियर जनरल्) सार्वजनिकरूपेण प्रशंसितः इति अतीव विडम्बना५९ ब्रिगेड् इत्यस्य...३६ घण्टाभिः अन्तः विभागस्य मार्गे सर्वाणि रक्षात्मकानि रेखाः नष्टाः, नोवो ग्रोडिव्का ३ दिवसेषु एव नष्टः ।

विसर्जितः११ वी मोटर चालित पदाति बटालियनबटालियनसेनापतिः अधुना एव यूनिटस्य पतनस्य अवस्थायां गृहीतवान् आसीत्, सम्यक् उपायं स्वीकृत्य पदाति-आदि-सेवानां सामान्यकार्यं शीघ्रं पुनः स्थापयितुं समर्थः अभवत्,११ तमे बटालियनस्य युद्धप्रभावशीलता वर्धयितुं आरब्धा ।

१३ जून दिनाङ्के विभागस्य स्थानान्तरणं कार्लिव्कानगरं कृतम् ।

प्राकृतिकमोर्चा, समन्वितकार्यं च विभागेन नेटाइलोवो-नगरे रूसी-आक्रमणं सीमितं कृत्वा कार्लिव्का-नगरे प्रवेशं निवारयितुं शक्नोति स्म ।

तस्मिन् एव काले अस्मिन् क्षेत्रे युद्धं अतीव तीव्रं भवति, प्रतिदिनं १५०-२०० खानि-तोप-प्रहाराः, १०-१२० वायुबिन्दुः, १०-३० एफपीवी-आक्रमणानि च भवन्ति ।

अगस्तमासस्य २२ दिनाङ्के रूसीसेनायाः एकेन २५० पदातिसैनिकैः सह बहुसंख्येन तोपैः सुसज्जितः युक्रेन-देशस्य ११-दलस्य अग्रपङ्क्तौ बृहत्-प्रमाणेन आक्रमणं आरब्धवान् ततः परं कार्लिव्का प्रतिदिनं औसतेन २००-५०० गोलाबारी-दीर्घदूर-खानानां सम्मुखीभवति स्म, यत्र २०० पर्यन्तं ड्रोन्-वायु-विक्षेप-आक्रमणानि, ३०-५० एफपीवी-आक्रमणानि च अभवन्

अगस्तमासस्य २२ दिनाङ्के सम्पूर्णं कार्लिव्का-नगरं युक्रेन-सेनायाः पूर्ण-अग्नि-नियन्त्रणे आसीत् ।

अगस्तमासस्य २२ दिनाङ्कात् २६ अगस्तपर्यन्तं पर्याप्तहानिः प्राप्य अपि अयं बटालियनः प्रतिहत्यां कर्तुं समर्थः आसीत्, परन्तु २६ अगस्ततः २८ अगस्तपर्यन्तं कालिनोवोय, प्टीची, मेम्रिक् इत्यादीनां समीपे रक्षाणां पतनस्य कारणात् रूसीसैनिकाः ततः पश्चात्तापं कर्तुं बाध्यतां प्राप्तवन्तः कल लिव्का बटालियनस्य पृष्ठभागस्य पार्श्वभागे आसीत् । तदतिरिक्तं रूसीसैनिकाः अपि हलित्सिनिव्का-नगरे प्रविष्टाः ।

अगस्तमासस्य २४ दिनाङ्के युक्रेन-देशस्य क्षतिग्रस्तानां निष्कासनं असम्भवम् आसीत्, गोलाबारूदः तस्य निम्नतमस्तरस्य आसीत्, अपि च आपूर्तिः अपर्याप्तः आसीत् ।

अगस्तमासस्य २६ दिनाङ्के कार्लोववृत्तस्य निर्माणं जातम् ।

खरेजिनिव्का-नगरस्य समीपे रूसीसेना केचन खातयः कब्जितवती यतः युक्रेन-सैनिकानाम् अभावात् एतेषां खातानां रक्षणं सर्वथा न कृतम् ।

उपर्युक्तशर्तानाम् आधारेण ११ तमे बटालियनस्य त्रिगुणाङ्केषु महती क्षतिः अभवत् ततः परं बटालियनस्य अवशिष्टान् कर्मचारिणः खातेभ्यः कार्लिव्का-नगरस्य दक्षिणदिशि सीमां प्रति निवृत्तुं निर्णयः कृतः

वस्तुतः सम्पूर्णस्य मोर्चायाः पराजयस्य दोषं बटालियनं ग्रहीतुं अनुमतिं दातुं अयं निर्णयः निर्णायकं भूमिकां निर्वहति स्म । नेवर्स्की-नगरस्य बहिः स्थितस्य १०-दलस्य अपि एतादृशी स्थितिः आसीत्, यतः रूसीसैनिकाः पूर्वमेव १०-१२ किलोमीटर्-दूरे पृष्ठतः आसन्

कार्लिव्का-नगरस्य आक्रमणे घेरणे च न्यूनातिन्यूनं १,००० रूसीसैनिकाः आक्रमणे भागं गृहीतवन्तः, येषु रूसी-११४-ब्रिगेड्-इत्यस्य प्रथम-तृतीय-बटालियन्, १४५४-बटालियन, ६०-ब्रिगेड्, ११०-ब्रिगेड्-रॉकेट्-तोप-एककाः, एमएसबी-इत्येतत् च सन्ति

अस्मिन् सन्दर्भे युक्रेनदेशस्य सैन्यकमाण्डेन ११ तमे बटालियनस्य सेनापतिं स्वपदात् निष्कासयितुं निर्णयः कृतः, निवारयितुं च प्रयत्नः कृतःकार्लिवकस्य पतनम्. तथापिएतादृशेन निर्णयेन सम्पूर्णं बटालियनं मनोबलं क्षीणं, अव्यवस्थितं च अभवत् ।

तदा ग्रामः पतितः!