समाचारं

पेस्कोवः - रूस-अमेरिका-सम्बन्धः ऐतिहासिक-निम्न-स्तरस्य मध्ये अस्ति, अहं न मन्ये यत् निकटभविष्यत्काले द्वयोः पक्षयोः सम्बन्धेषु क्रमेण सुधारः भविष्यति |.

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस टुडे टीवी इत्यनेन सितम्बर् १ दिनाङ्के प्रकाशितं यत् रूसस्य राष्ट्रपतिस्य प्रेससचिवः दिमित्री पेस्कोवः "रूस १" इत्यस्य साक्षात्कारे उक्तवान् यत् रूस-अमेरिका-सम्बन्धः ऐतिहासिक-निम्न-स्तरस्य मध्ये अस्ति तथा च सः न मन्यते यत् द्वयोः पक्षयोः सम्बन्धः पूर्वानुमानीयः भविष्यति इति भविष्यस्य पदे पदे सुधारः कर्तुं शक्यते।

सः अमेरिकादेशः दशकैः रूसस्य हितं पदाति, दबावं च प्रयुङ्क्ते इति बोधयति स्म ।

पेस्कोव् इत्यनेन उक्तं यत् अमेरिकीराष्ट्रपतित्वेन बाइडेन् इत्यस्य कार्यकाले द्वयोः देशयोः सम्बन्धाः "भङ्गबिन्दुः" प्राप्ताः। सः युक्रेनदेशस्य समर्थनेन अमेरिकीसर्वकारेण रूसदेशस्य प्रति मुक्ततया वैरभावः प्रदर्शितः इति सः बोधितवान् ।

सः अवदत् यत् बाइडेन्-महोदयस्य राष्ट्रपतिपदस्य मध्यभागे एव रूस-अमेरिका-सम्बन्धानां क्षयः चरमपर्यन्तं जातः, अधुना द्विपक्षीय-सम्बन्धाः सर्वकालिक-निम्न-स्तरं प्राप्तुं शक्नुवन्ति, भविष्ये पुनर्प्राप्तेः कोऽपि संकेतः नास्ति |.

पेस्कोवः अपि अवदत् यत् यद्यपि अमेरिकादेशः कदाचित् केचन विपरीतवाक्यानि (युक्रेनस्य पक्षे) करोति तथापि अमेरिकादेशः खलु युक्रेन-सङ्घर्षे प्रत्यक्षतया सम्बद्धः अस्ति

तदतिरिक्तं पूर्वः अमेरिकीराष्ट्रपतिः ट्रम्पः पुनः निर्वाचितः चेत् रूस-युक्रेन-सङ्घर्षस्य समाधानं २४ घण्टाभिः अन्तः करिष्यामि इति बहुवारं प्रतिज्ञां कृतवान् । ट्रम्पः अपि अवदत् यत् कार्यकाले रूसीराष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह तस्य उत्तमः सम्बन्धः अस्ति, तस्य कार्यकाले एव एषः द्वन्द्वः कदापि न उद्भवति इति। पेस्कोवः ट्रम्पस्य वचनस्य विषये संशयं प्रकटितवान्।

पेस्कोवः अवदत्- "अहं न मन्ये यत् जादुदण्डः अस्ति तथा च एतत् सर्वं एकस्मिन् दिने साधयितुं असम्भवम्। परन्तु यदि वयं कल्पयामः यत् अग्रिमः अमेरिकीराष्ट्रपतिः स्वस्य उद्घाटनभाषणे घोषयति यत् अमेरिका शान्तिसमर्थयति अतः निवृत्तः भविष्यति support for ukraine, then some केषाञ्चन जनानां विचाराः परिवर्तयिष्यन्ति” इति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।