समाचारं

अमेरिकीमाध्यमेन प्रकाशितम् : इजरायले बृहत्प्रमाणेन विरोधाः अभवन्, "७,००,००० जनाः भागं गृहीतवन्तः", नेतन्याहू चिन्ताम् अभिव्यक्तवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टरः झाङ्ग जिओया] दक्षिणगाजादेशस्य राफाह-नगरे इजरायल-रक्षासेनाभिः षट्-निरोधितानां अवशेषाणां आविष्कारस्य घोषणायाः अनन्तरं इजरायल्-देशे बृहत्-प्रमाणेन विरोधाः अभवन् सीएनएन-पत्रिकायाः ​​अनुसारं बन्धकपरिवारानाम् अदृश्यानां च मञ्चः इति संस्थायाः स्थानीयसमये सितम्बर्-मासस्य प्रथमदिनाङ्के सीएनएन-सञ्चारमाध्यमेन उक्तं यत् इजरायल्-देशस्य अनेकस्थानेषु तस्मिन् दिने आयोजितेषु विरोध-प्रदर्शनेषु न्यूनातिन्यूनं ७,००,००० जनाः भागं गृहीतवन्तः, प्रायः ५५०,००० आन्दोलनकारिणः तेल अवीव-नगरे सन्ति इजरायलसर्वकारेण यथाशीघ्रं युद्धविरामसम्झौतां कृत्वा सर्वेषां निरुद्धानां मुक्तिं कर्तुं आह्वानं कृतम्। इजरायलस्य एकः अधिकारी प्रकटितवान् यत् प्रधानमन्त्री बेन्जामिन नेतन्याहू बृहत्प्रमाणेन विरोधान्दोलनानां विषये "चिन्ता" प्रकटितवान्।

इजरायलस्य तेल अवीवनगरे स्थानीयसमये प्रथमे दिने आन्दोलनकारिणः यथाशीघ्रं युद्धविरामसम्झौतां कृत्वा सर्वेषां निरोधितानां विदेशीयमाध्यमानां फोटो मुक्ताः भवेयुः इति आह्वानं कृतवन्तः

सीएनएन-अनुसारं षट् निरुद्धानां अवशेषाणां आविष्कारानन्तरं जनक्रोधः वर्धितः, प्रथमदिनाङ्के तेल अवीव-नगरस्य वीथिषु लक्षशः आन्दोलनकारिणः प्रवहन्ति स्म विरोधस्य आयोजकाः तेल अवीवनगरे समागतं जनसमूहं "आन्दोलनकारिणां अनन्तसमुद्रः" इति वर्णितवन्तः, गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के जापान-इजरायलयोः मध्ये संघर्षस्य आरम्भात् परं नगरे बृहत्तमः विरोधः इति च उक्तवन्तः

सीएनएन इत्यनेन उक्तं यत् तेल अवीवनगरे इजरायलस्य रक्षासेनायाः मुख्यालयस्य समीपे बहवः जनाः इजरायलस्य ध्वजान् लहरायन्ते स्म, गाजानगरे निरोधितानां फोटोभिः सह पोस्टराणि धारयन्ति स्म ये षट् निरोधिताः मृताः।

स्थानीयसमये १ सितम्बर् दिनाङ्के इजरायलस्य तेल अवीवनगरे आन्दोलनकारिणः एकत्रिताः आसन् विदेशीयमाध्यमेभ्यः छायाचित्रम्

समाचारानुसारं विरोधायोजकाः अनुमानितवन्तः यत् तस्मिन् दिने पूर्वं तेल अवीवनगरे विरोधजनसमूहस्य परिमाणं प्रायः त्रिलक्षं जनाः आसीत् । "बन्धकपरिवारानाम् अदृश्यानां च मञ्चेन" तस्मिन् दिने इजरायल्-देशे बह्वीषु स्थानेषु आयोजितेषु विरोधप्रदर्शनेषु न्यूनातिन्यूनं ७,००,००० जनाः भागं गृहीतवन्तः इति प्रकाशितम् सीएनएन इत्यनेन स्वतन्त्रतया एतानि आँकडानि सत्यापयितुं न शक्यते इति उक्तं, इजरायलपुलिसं प्रासंगिकदत्तांशं दातुं च आह।

इजरायले बृहत्प्रमाणेन विरोधान्दोलनानां विषये प्रधानमन्त्री बेन्जामिन नेतन्याहू “चिन्तितः” इति इजरायलस्य एकः अधिकारी सीएनएन-सञ्चारमाध्यमेन अवदत्। तस्मिन् एव काले केचन समीक्षकाः नेतन्याहू इत्यस्य उपरि आरोपं कृतवन्तः यत् सः निरुद्धानां जनानां मुक्तिविषये प्राथमिकता न ददाति इति ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायल्-रक्षासेनाभिः सितम्बर्-मासस्य प्रथमे दिने एकं वक्तव्यं प्रकाशितं यत् इजरायल-सेना गाजा-पट्टिकायाः ​​दक्षिण-नगरे राफा-नगरे भूमिगत-सुरङ्गे षट्-इजरायल-निरोधितानां अवशेषान् प्राप्नोत् एकदिनपूर्वम् । इजरायलसेनायाः वक्तव्ये उक्तं यत् षट् शवानां आविष्कारात् पूर्वं इजरायलसैनिकाः भूमिगतसुरङ्गे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) आतङ्कवादिभिः सह संघर्षं न कृतवन्तः, परन्तु यत्र सुरङ्गः अस्ति तस्मिन् क्षेत्रे भूमौ पक्षद्वयं भयंकरं युद्धं कृतवन्तौ .

टाइम्स् आफ् इजरायल् इत्यस्य अन्यमाध्यमानां च समाचारानुसारं नेतन्याहू पश्चात् एकं भिडियो भाषणं कृतवान् यत् सः एतस्य वार्तायां "आहतः" अभवत् इति। रायटर्-पत्रिकायाः ​​अनुसारं हमास-सङ्घस्य वरिष्ठः सदस्यः इज्जत-रशिकः अवदत् यत् युद्धविराम-सम्झौतां कर्तुं न अस्वीकृतः इजरायल्-देशः उपर्युक्तानां षट्-निरोधितानां मृत्योः उत्तरदायी भवितुम् अर्हति इति।