समाचारं

अमेरिकीमाध्यमाः : ट्रम्पः अवदत् यत् सः षट् निरोधितानां “अर्थहीनमृत्युभिः” दुःखितः अस्ति, तस्य दोषं “अमेरिकादेशे नेतृत्वस्य पूर्णाभावः” इति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टरः झाङ्ग जिओया] सितम्बर्-मासस्य प्रथमे दिने इजरायल-रक्षासेना दक्षिणगाजा-देशस्य राफा-नगरे षट्-निरोधितानां अवशेषान् आविष्कृतवन्तः इति घोषितवान्, यत् बहिः जगतः ध्यानं आकर्षितवान् सीएनएन-पत्रिकायाः ​​अनुसारं तस्मिन् दिने अमेरिकी-राष्ट्रपतिः ट्रम्पः अवदत् यत्, "तेषां निरर्थकमृत्युः वयं दुःखिताः स्मः" इति ।

अमेरिकीमाध्यमेभ्यः ट्रम्पस्य प्रोफाइलचित्रम्

सीएनएन इत्यनेन उक्तं यत् ट्रम्पः स्वस्य सामाजिकसंजालस्थले लिखितवान् यत्, "इजरायलदेशे निरुद्धानां जनानां निरर्थकमृत्युभिः वयं दुःखिताः स्मः, अत्यन्तं भयानकं च, अस्मिन् उत्कृष्टः अमेरिकननागरिकः हर्श गोल्डः अपि अन्तर्भवति यः हमास-सङ्घटनेन मारितः। फोर्ट-पॉलिन्।

प्रतिवेदनानुसारं ट्रम्पः निरोधितानां मृत्योः दोषं "अमेरिकनशक्तिः नेतृत्वस्य च पूर्णतया अभावः" इति आरोपितवान् ।

सीबीएस इत्यादिभिः माध्यमैः पूर्वसमाचारानाम् अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् अगस्तमासस्य ३१ दिनाङ्के स्थानीयसमये विज्ञप्तौ उक्तवान् यत् इजरायलसेना गाजापट्टे दक्षिणनगरे राफाहनगरे भूमिगतसुरङ्गे षट् निरोधितानां अवशेषान् प्राप्तवती यस्मिन् इजरायल-अमेरिका-देशस्य नागरिकः हर्श-गोल्ड्बर्ग्-पॉलिन् अपि अस्ति । "अहं स्तब्धः क्रुद्धः च अस्मि" इति बाइडेन् इत्यनेन अपि उक्तं यत् सः हर्श गोल्डबर्ग्-पोहलिंग् इत्यस्य परिवारं प्रति सुरक्षितरूपेण प्राप्तुं बहु परिश्रमं कृतवान् तथा च तस्य मृत्युस्य वार्ता "हृदयविदारकम्" इति।

रायटर्-पत्रिकायाः ​​अनुसारं हमास-सङ्घस्य वरिष्ठः सदस्यः इज्जत-रशिकः अवदत् यत् युद्धविराम-सम्झौतां कर्तुं न अस्वीकृतः इजरायल्-देशः षट्-निरोधितानां मृत्योः उत्तरदायी भवितुम् अर्हति इति।