समाचारं

बाइडेन् इत्यस्य नवीनतमं वक्तव्यं यत् युद्धविरामवार्तालापः “प्राप्तेः समीपे” अस्ति!

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक: बि लुमिंग

cctv news on the 2nd इत्यस्य अनुसारं बहुविधमाध्यमानां समाचारानाम् उद्धृत्य अगस्तमासस्य ३१ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् अवदत् यत्,गाजापट्टिकायां युद्धविरामवार्तालापं कर्तुं सर्वे पक्षाः सम्झौतेः विषयवस्तुविषये किञ्चित् सिद्धान्ततः सम्झौतां कृतवन्तः।

समाचारानुसारं .तस्मिन् दिने बाइडेन् इत्यनेन उक्तं यत् गाजा-युद्धविरामवार्तालापसम्झौता "समीपे अस्ति" तथा च वार्तायां सर्वे पक्षाः सम्भाव्यसम्झौतेः विषयवस्तुं प्रति "सिद्धान्ततः सहमताः" इति बाइडेन् इत्यनेन उक्तं यत् सः अस्मिन् स्तरे वार्तायां प्रगतेः विषये "आशावादी" अस्ति तथा च वार्ताकारपक्षेषु मिलनं निरन्तरं भवति इति च अवदत्।

पूर्वं इजरायल्-देशेन उक्तं यत् वार्तायां प्रगतिः न कृता; परन्तु इजरायल-माध्यमानां पूर्व-समाचार-अनुसारं "फिलाडेल्फिया-गलियारा", गाजा-पट्टिकायां "नेचारिम्-गलियारा", राफा-बन्दरगाहस्य नियन्त्रणम् इत्यादिषु प्रमुखेषु विषयेषु वार्तायां अद्यापि पर्याप्तं प्रगतिः न कृता

हमासस्य वरिष्ठः स्रोतः अपि पूर्वं अवदत् यत् गाजादेशे युद्धविरामवार्तालापः "विच्छेदं प्रति गच्छति" इति । सः व्यक्तिः अवदत् यत् इजरायल्-देशः मिस्र-कतार-इत्यादिभिः मध्यस्थैः विवादस्य विषये प्रस्तावितान् समाधानं अङ्गीकृतवान्, गाजा-पट्टे "फिलाडेल्फिया-गलियारे" सैनिकदलस्य निर्वाहम् इत्यादीनां परिस्थितीनां निर्वाहस्य आग्रहं कृतवान् मध्यस्थाः एतेन "कुण्ठिताः" अभवन्

सर्वकारे दबावं स्थापयितुं बहुउद्योगप्रहारस्य योजनां कृतवान्

द्वितीयदिनाङ्के सीसीटीवी न्यूजस्य प्रतिवेदनानुसारं सितम्बरमासस्य प्रथमदिनाङ्के इजरायलस्य बृहत्तमस्य श्रमिकसङ्घस्य इजरायल् फेडरेशन आफ् लेबर इत्यस्य अध्यक्षः एकं वक्तव्यं प्रकाशितवान्। इजरायल-सर्वकारे यथाशीघ्रं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन सह गाजा-युद्धविराम-सम्झौतेः कृते दबावं स्थापयितुं, सर्वेषां निरोधितानां जनानां सुरक्षित-मुक्तिं सुनिश्चित्य च सितम्बर्-मासस्य द्वितीये दिने सामान्य-प्रहारस्य आह्वानं कुर्वन्तु |.

इजरायल-श्रमसङ्घस्य वक्तव्ये सर्वेषां इजरायल-कर्मचारिणां हड़ताले सम्मिलितुं आह्वानं कृतम् अस्ति तथा च उक्तं यत् हड़ताल-कार्याणां भागत्वेन इजरायलस्य मुख्यं विमानयान-केन्द्रं तेल अवीव-नगरस्य बेन्-गुरिओन्-विमानस्थानकं स्थानीयतया प्रातः ८ वादनात् आरभ्य सर्वाणि कार्याणि स्थगयिष्यति time on september 2. आगमन-बहिर्गमन-विमानयानानि। सम्प्रति विमानस्थानकसञ्चालकेन अस्य विषयस्य प्रतिक्रिया न दत्ता।

तेल अवीव-नगरे इजरायल्-देशस्य अन्येषु भागेषु च नगरसेवाभिः अपि सितम्बर्-मासस्य द्वितीये दिने अर्धदिवसीय-हड़तालस्य घोषणा कृता, यत्र इजरायल-सर्वकारेण निरोधितानां विषयं "गम्भीरतापूर्वकं" ग्रहीतुं आग्रहः कृतः इजरायल-निर्मातृसङ्घः अपि हड़तालस्य समर्थनं प्रकटितवान्, इजरायल-सर्वकारस्य आलोचनां च कृतवान् यत् सः निरुद्धान् जनान् सुरक्षिततया इजरायल्-देशं प्रति सफलतया आनेतुं असफलः अभवत्

इजरायलस्य विपक्षनेता पूर्वप्रधानमन्त्री च लापिड् इजरायलस्य प्रमुखव्यापारसङ्घैः, व्यापारिकैः, नगरपालिकाकर्मचारिणः च प्रथमदिनाङ्के पूर्वं हड़तालं कर्तुं आह्वानं कृतवान्, इजरायलसर्वकाराय आग्रहं कृत्वा तेल अवीवनगरे बृहत्प्रमाणेन विरोधप्रदर्शनेषु भागं ग्रहीतुं इजरायलजनानाम् आह्वानं कृतवान् गाजापट्टिकायां यथाशीघ्रं युद्धविरामं प्राप्तुं प्रोटोकॉल।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं प्यालेस्टिनी-गाजा-पट्टिकायाः ​​बालकानां कृते बृहत्-प्रमाणेन पोलियो-टीकाकरणं सितम्बर्-मासस्य प्रथमे दिने आरब्धम् । एजेन्सी फ्रांस्-प्रेस् इत्यनेन अन्तर्राष्ट्रीयसहायताकर्मचारिणां उद्धृत्य उक्तं यत् पाकिस्ताने अगस्तमासस्य ३१ दिनाङ्के टीकाकरणप्रक्षेपणसमारोहः आयोजितः, बृहत्प्रमाणेन टीकाकरणं च सितम्बरमासस्य प्रथमदिनाङ्के आरब्धम्। एसोसिएटेड् प्रेस इत्यस्य अनुसारं दक्षिणनगरस्य खान यूनिस् इत्यस्य नासर-अस्पताले अगस्तमासस्य ३१ दिनाङ्के प्रायः १० बालकानां टीकाकरणं कृतम् ।

कब्जाकृते प्यालेस्टिनीक्षेत्रे डब्ल्यूएचओ-प्रतिनिधिः रिक् पीपरकोर्न् इत्यनेन अगस्तमासस्य २९ दिनाङ्के घोषितं यत् इजरायल्-देशः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनं (हमास) च १ सितम्बर्-दिनाङ्कात् आरभ्य अस्थायी-युद्धविरामं कर्तुं सहमताः, येन १० वर्षाणि अपि च अधिकानि आयुषः प्रायः ६४०,००० जनानां व्यवस्था भवति निम्नलिखितबालानां पोलियो-रोगस्य टीकाकरणं भवति । इजरायलस्य प्रधानमन्त्रिकार्यालयेन अगस्तमासस्य ३१ दिनाङ्के बोधितं यत् तया "व्यापकं युद्धविरामः" न कार्यान्वितः, इजरायल् केवलं विशिष्टकालान्तरे एव टीकाकरणार्थं "मानवतावादीगलियाराः" "सुरक्षितक्षेत्राणि" च उद्घाटितवन्तः इति

भौगोलिकसङ्घर्षाः मध्यपूर्वस्य अनेकदेशानां अर्थव्यवस्थां अधः कर्षन्ति

सिन्हुआ न्यूज एजेन्सी इत्यस्य ३१ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं मध्यपूर्वे अद्यतनतनावानां कारणेन विपण्यस्य उतार-चढावः तीव्रः अभवत्, येन मध्यपूर्वस्य अर्थव्यवस्थायां अधिका अनिश्चितता उत्पन्ना।

प्रायः एकवर्षपूर्वस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य कारणेन इजरायल-अर्थव्यवस्थायां भृशं प्रभावः अभवत् । आर्थिकसहकारविकाससङ्गठनेन (oecd) अगस्तमासस्य २२ दिनाङ्के प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् द्वितीयत्रिमासे इजरायलस्य आर्थिकमन्दता संस्थायाः सर्वेषु ३८ सदस्यदेशेषु सर्वाधिकं तीव्रा आसीत् इजरायलस्य केन्द्रीयबैङ्कस्य इजरायलस्य बैंकस्य नवीनतमपूर्वसूचनानुसारं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य समाप्तिः अस्मिन् वर्षे एव कर्तुं शक्यते इति कल्पयित्वा २०२४ तमे वर्षे देशस्य सकलराष्ट्रीयउत्पादः १.५% वर्धते, यत् पूर्वपूर्वसूचनायाः ३ अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति % । इजरायल्-बैङ्केन उक्तं यत् नवीनतम-पूर्वसूचना वर्तमान-क्षेत्रीय-सङ्घर्षेण देशस्य अर्थव्यवस्थायां यत् उच्चं अनिश्चिततां प्राप्तवती तत् प्रतिबिम्बयति।

अन्तर्राष्ट्रीयरेटिंग् एजेन्सी मूडीज इन्वेस्टर्स् सर्विस इत्यनेन अद्यैव उक्तं यत् मध्यपूर्वे बृहत्परिमाणेन द्वन्द्वस्य जोखिमः वर्धितः अस्ति, इजरायल् इत्यादीनां देशानाम् आर्थिकप्रवृत्तीनां विषये कम्पनी सावधाना अस्ति अस्मिन् वर्षे फेब्रुवरीमासे मूडीज इत्यनेन इजरायलस्य सार्वभौमऋणमूल्याङ्कनं ए१ तः ए२ यावत् न्यूनीकृतम् ।

इराणस्य "तेहरान टाइम्स्" इति पत्रिकायाः ​​अद्यैव विश्वबैङ्कस्य पूर्वानुमानदत्तांशस्य उद्धृत्य ज्ञापितं यत् इराणस्य अर्थव्यवस्थायां अस्मिन् वर्षे ३.२% वृद्धिः भविष्यति, यत् गतवर्षस्य अपेक्षया १.८ प्रतिशताङ्कं मन्दतरम् अस्ति गतवर्षे ३.८% तः ३.०% यावत् ।

तुर्की-माध्यमानां तुर्की-आर्थिक-चैनलस्य विश्लेषकः मुरात तुफान् इत्यनेन उक्तं यत् भू-राजनीतिक-सङ्घर्षेण मध्यपूर्व-देशेषु सार्वजनिकव्ययस्य ऋणस्य च वृद्धिः अभवत्, येन धनिक-दरिद्र-देशयोः मध्ये अन्तरं वर्धयितुं शक्यते मूल्यानि अपि विपण्यस्य ध्यानस्य केन्द्रं जातम् अस्ति । "सङ्घर्षः निरन्तरं वर्तते इति दृष्ट्वा कस्यापि नकारात्मकघटनायाः कारणेन तैलस्य मूल्यं अधिकं भवितुम् अर्हति, विपण्यस्य अस्थिरता च वर्धयितुं शक्नोति।"

तस्मिन् एव काले प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रसारप्रभावः समीपस्थेषु देशेषु निरन्तरं प्रसरति । अगस्तमासस्य २३ दिनाङ्के अमेरिकी-डॉलरस्य विरुद्धं तुर्की-लीरा-विनिमय-दरः ३४ तः १ तः न्यूनः अभवत्, यत् अभिलेखात्मकं न्यूनतमम् । मध्यपूर्वे निरन्तरं अशान्तिकारणात् अगस्तमासस्य आरम्भात् तुर्की-लीरा-मूल्यानां मूल्यं प्रायः ३% न्यूनीकृतम् अस्ति, तथा च स्थानीयसुवर्णस्य मूल्यानि अपि प्रतिग्रामं २,८०० लीरा-अधिकं (लगभग ८२.३० डॉलर) इति अभिलेख-उच्चतां प्राप्तवन्तः इस्तान्बुलनगरे बहुमूल्यधातुव्यापारे दीर्घकालं यावत् संलग्नः रेशत् यिल्माज् नामकः व्यापारी अवदत् यत् मध्यपूर्वे संकटः क्षेत्रीयविपण्यं गम्भीररूपेण प्रभावितं करोति।

दैनिक आर्थिकसमाचारः सिन्हुआ न्यूज एजेन्सी तथा सीसीटीवी न्यूज इत्येतयोः संयोजनं करोति

दैनिक आर्थिकवार्ता