समाचारं

हाङ्गकाङ्ग-माध्यमाः : चीनस्य मृदुशक्तिः विश्वे लोकप्रियतायाः विस्फोटं कृतवती अस्ति, “ब्लैक् मिथ्: वुकोङ्ग्” इत्यनेन च वीडियो गेम-जगति हलचलः जातः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्गस्य "एशिया साप्ताहिक" लेखस्य नवीनतमः अंकः, मूलशीर्षकं: चीनस्य मृदुशक्तिः वैश्विकं हिट् अस्ति, "ब्लैक मिथक: वुकोङ्ग" इति वीडियो गेम जगति एकं दृश्यं जनयति चीनदेशस्य गेमिङ्ग्-उद्योगेन माइलस्टोन्-क्षणस्य आरम्भः कृतः । गेम साइंस कम्पनीद्वारा विकसितः एकः एव विडियो गेमः "black myth: wukong" इति आधिकारिकतया अद्यैव प्रारम्भः अभवत्, तत्क्षणमेव सनसनीभूतः अभवत् तथा च सम्पूर्णे विश्वे लोकप्रियः अभवत् विश्वे ऑनलाइन-क्रीडकानां संख्या ३० लक्षं यावत् अभवत् । एतत् विदेशेषु चीनीय-वीडियो-क्रीडा-कार्यस्य नूतनं अभिलेखं स्थापयति, चीनस्य क्रीडा-उद्योगस्य भविष्यस्य क्षमतां प्रदर्शयति, चीनीय-पारम्परिक-संस्कृतेः अवगमनाय च अनेकेषां विदेश-क्रीडकानां कृते खिडकीरूपेण कार्यं करोति चीनस्य मृदुशक्तेः प्रतीकम्।

"ब्लैक् मिथ्: वूकोङ्ग्" इति चीनदेशे निर्मितः प्रथमः एएए-क्रीडा इति उद्योगेन प्रशंसितः अस्ति । यदा अस्य क्रीडायाः वार्ता बहिः आगता तदा आरभ्य अस्य विमोचनानन्तरं बहुभिः पक्षैः बहुधा प्रशंसितम्, येन "वृत्तं भङ्गः" इति व्यापकघटना अधिका अभवत्, अनेकेषां जनानां ध्यानं च आकर्षयति कदापि वीडियोक्रीडायाः संपर्कं न प्राप्तवन्तः। तथा च यतोहि क्रीडायाः सामग्री पारम्परिक-चीनी-क्लासिकस्य "पश्चिमयात्रा" इत्यस्य आधारेण अस्ति, तथा च विकासदलः चीनस्य सौन्दर्यस्य पुनः निर्माणार्थं आधुनिक-प्रौद्योगिक्याः उपयोगाय प्रतिबद्धः अस्ति, अतः बहवः विदेशीयाः खिलाडयः मूलपुस्तकं पठितुं प्रभाविताः भवन्ति

क्रीडामञ्चस्य steam इत्यस्य आँकडानि दर्शयन्ति यत् "black myth: wukong" इति बहुक्षेत्रेषु सर्वोत्तमविक्रयसूचौ प्रथमस्थानं प्राप्नोति । जर्मनीदेशे एकस्मिन् एव समये आयोजिते कोलोन्-क्रीडाप्रदर्शने बहवः विदेशेषु आगन्तुकाः "ब्लैक् मिथ्: वूकोङ्ग्" इति अनुभवाय पङ्क्तिं कृत्वा विशेष-चेक-इन्-बूथ्-मध्ये नायकस्य मूर्तिकलायां छायाचित्रं गृह्णन्तः दृश्यन्ते स्म चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अपि प्रासंगिकप्रश्नानां प्रतिक्रियारूपेण अवदत् यत् एषः क्रीडा "चीनीसंस्कृतेः आकर्षणं प्रतिबिम्बयति" इति ।

दीर्घकालं यावत् एएए-क्रीडाः मूलतः प्रमुखैः यूरोपीय-अमेरिकन-जापानी-कम्पनीभिः निर्मिताः आसन् । केचन चीनीयक्रीडकाः "ब्लैक् मिथ्: वुकोङ्ग्" इत्यस्य प्रक्षेपणस्य वर्णनं कृतवन्तः यत् "विश्वकप-क्रीडायां प्रवेशस्य राष्ट्रिय-फुटबॉल-दलस्य सदृशं महत्त्वं" अस्ति । (लेखक गुओ वेण्डे) २.

सिङ्गापुरस्य "lianhe zaobao" इति वृत्तान्तः अगस्तमासस्य ३१ दिनाङ्के अभवत्, मूलशीर्षकम् : चीनीयक्रीडायाः "black myth: wukong" इति क्रीडा लोकप्रियतायाः विस्फोटं जातम्? किं अधिकांशः चीनदेशीयाः जनाः "ब्लैक मिथ्: वुकोङ्ग" इति क्रीडन्ति? "lianhe zaobao" इत्यनेन अगस्तमासस्य २९ दिनाङ्कपर्यन्तं कुलम् १४४ जनाः अस्य क्रीडायाः विषये न श्रुतवन्तः येषु ६२ जनाः अस्य क्रीडायाः विषये न श्रुतवन्तः । येषु २७ जनाः मुख्यभूमिचीनदेशात् बहिः क्रीडकाः सन्ति, उत्तरदातृणां अर्धं भागं कथायाः दृश्यविन्यासस्य च कारणेन एतत् क्रीडां क्रीडितुं चयनं कुर्वन्ति ।

सिङ्गापुरस्य गुआन् जुन्वेई यस्य साक्षात्कारः कृतः सः अवदत् यत् - "मम चीनदेशः अतीव रोचते, अतः अहं चीनदेशं गमिष्यामि। यदि मम अवसरः अस्ति तर्हि अहं अवश्यमेव क्रीडायाः चलच्चित्रनिर्माणस्थानानि गमिष्यामि। ते अमेरिकनक्रीडकाः पाश्चात्त्यक्रीडकाः वा अधिकं रुचिं लभन्ते एतानि स्थानानि भ्रमन् ।”