समाचारं

यूरोपीयकारकम्पनीकार्यकारिणः : चीनीयविद्युत्वाहनानां शुल्कं स्थानीययूरोपीयकम्पनीनां क्षतिं करिष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता ताङ्ग याझोङ्ग्] स्वीडिश-देशस्य विद्युत्-कार-निर्माता पोलेस्टार-कम्पनी अगस्त-मासस्य २९ दिनाङ्के अवदत् यत् चीन-निर्मित-विद्युत्-कारानाम् उपरि यूरोपीय-सङ्घस्य अमेरिका-देशस्य च आयातशुल्कस्य आरोपणेन स्थानीय-यूरोपीय-कम्पनीनां हानिः भविष्यति। रायटर्-पत्रिकायाः ​​अनुसारं पोलस्टार-संस्थायाः मुख्यवित्तीयपदाधिकारी अन्सगरः सम्मेलन-कौले विश्लेषकान् अवदत् यत् सः तस्मिन् दिने यूरोपीय-आयोगेन सह विद्युत्-वाहन-शुल्कानां विषये चर्चां कर्तुं आयोजितायां सभायां भागं गृहीतवान् सः मन्यते यत् यूरोपीय-आयोगः शुल्कं आरोपयित्वा यूरोपीय-उद्योगस्य रक्षणं कर्तुं न शक्नोति यतोहि एतेन प्रौद्योगिक्यां निवेशं कुर्वतीनां कम्पनीनां हानिः भविष्यति, यूरोपे रोजगारस्य सृजनं च भविष्यति।

पोलस्टार इति स्वीडिश-देशस्य विद्युत्वाहनस्य ब्राण्ड् अस्ति यस्य स्थापना वोल्वो-निगमेन, जीली-समूहेन च कृता । रायटर्-पत्रिकायाः ​​अनुसारं अगस्तमासपर्यन्तं पोलस्टार-संस्थायाः बहवः मुख्याः विद्युत्वाहनानि चीनदेशस्य कारखानेषु निर्मीयन्ते ।यूरोपीयसङ्घस्य नवीनतमशुल्कयोजनायाः अनुसारं पोलस्टारस्य उत्पादेषु अतिरिक्तं १९.३% शुल्कं भवति । परन्तु अस्य एसयूवी मॉडल् पोलस्टार ३ इत्यस्य उत्पादनं अगस्तमासस्य आरम्भे अमेरिकादेशे वोल्वो इत्यस्य दक्षिणकैरोलिना-संयंत्रे अमेरिकी-यूरोपीय-विपण्ययोः आपूर्तिं कर्तुं कृतम् अस्ति चीनदेशस्य विद्युत्वाहनानां शुल्कस्य घोषणां कृत्वा कनाडादेशेन पोलस्टार इत्यनेन रायटर् इत्यस्मै उक्तं यत् सः स्थितिं मूल्याङ्कयति। यदा पृष्टं यत् कनाडादेशाय उत्पादानाम् आपूर्तिं कर्तुं अमेरिकीकारखानानि चिह्नितानि वा इति तदा कम्पनी विस्तरेण न अवदत् ।

स्पेनदेशस्य "ला वैनगार्डिया" इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् चीनस्य विद्युत्वाहनानां यूरोपीय-अमेरिकन-विपण्येषु प्रवेशस्य "अत्यन्तं तार्किकं समाधानं" प्रत्यक्षतया स्थानीयतया कार-निर्माणं भवति इति भासते चीनदेशस्य विद्युत्वाहननिर्मातृसंस्थायाः एक्सपेङ्ग् इत्यस्य मुख्यकार्यकारी हे क्षियाओपेङ्ग् इत्यनेन अद्यैव ब्लूमबर्ग् इत्यनेन सह साक्षात्कारे "मेड इन यूरोप्" इत्यस्य कार्यान्वयनस्य अभिप्रायः प्रकटितः । "पायनियर" इत्यनेन उक्तं यत् एतेन ज्ञायते यत् चीनीयनिर्मातारः न केवलं मूल्ये स्पर्धां कर्तुं सज्जाः सन्ति, अपितु नवीनतायां गुणवत्तायां च स्पर्धां कर्तुं सज्जाः सन्ति।

"'चीनीक्रान्तिः': चीनस्य विद्युत्काराः किमर्थम् एतावन्तः सस्तीः सन्ति, परन्तु यूरोपः स्पर्धां कर्तुं न शक्नोति?" विक्रये निर्विवादः नेता।अस्याः सफलतायाः कुञ्जी वाहनक्रयणस्य ऊर्जायाः उपभोगस्य च न्यूनव्ययः अस्ति । यूरोपीय-उत्पादानाम् अपेक्षया चीनीय-विद्युत्-कारानाम् मूल्यं बहु न्यूनम् अस्ति ।यथा, चीनीयविपण्ये १०,००० यूरोभ्यः न्यूनमूल्यानि बहवः विद्युत्काराः भवन्तः प्राप्नुवन्ति । चीनदेशे विद्युत्वाहनानां परिचालनव्ययः अपि इन्धनवाहनानां अपेक्षया बहु न्यूनः भवति । चीनदेशे प्रतिकिलोवाट्घण्टां विद्युत्व्ययः प्रायः ०.४ युआन् भवति, यस्य अर्थः अस्ति यत् विद्युत्कारस्य ४०० किलोमीटर्पर्यन्तं गन्तुं केवलं २.५ यूरो व्ययः भवति तदपेक्षया यूरोपे विद्युत्काराः अद्यापि विलासवस्तूनि इति दृश्यन्ते ।

समाचारानुसारं चीनदेशे निर्मितविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कं कृत्वा "चीनदेशात् किफायतीविद्युत्वाहनानां आयातः" कठिनः अभवत् । तदपेक्षया यूरोपदेशे विद्युत् चीनदेशस्य अपेक्षया बहु महत्तरम् अस्ति । स्पेन इत्यादिषु देशेषु विद्युत्मूल्यानि चीनदेशस्य अपेक्षया ३ तः ४ गुणाधिकानि सन्ति, जर्मनीदेशे च ६ तः ८ गुणाधिकानि सन्ति । एषः विपरीतता दर्शयति यत् यूरोपदेशः परिवहनक्षेत्रे ऊर्जासंक्रमणस्य प्रभावीरूपेण सम्बोधनं न करोति।

कोलम्बिया आटोमोटिव नेटवर्क् इत्यनेन उक्तं यत् यदि चीनदेशेन सह स्पर्धां कर्तुम् इच्छति तर्हि यूरोपदेशः अधिकप्रभाविणः प्रोत्साहनस्य कार्यान्वयनस्य विषये विचारं कर्तुं प्रवृत्तः, यथा करकटाहः अन्यनीतीः च। विद्युत्वाहनानां लोकप्रियीकरणं सार्वजनिकपरिवहनजालादिषु प्रमुखेषु आधारभूतसंरचनेषु निवेशं चालयितुं शक्नोति, येन न केवलं यूरोपस्य घरेलुवाहननिर्माणउद्योगस्य लाभः भविष्यति, अपितु नवीकरणीय ऊर्जा, रोजगारसृजनं, स्थायि आर्थिकवृद्धिः च प्रवर्धयिष्यति।