समाचारं

अगस्तमासे आदर्शः नूतनविक्रयनेता अभवत्, यत्र विक्रयः ३०,००० यूनिट् अधिकः अभवत्, नेझा तु शीते एव अवशिष्टः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे नूतनकारनिर्माणबलानाम् वितरणमात्रा वर्षे वर्षे वर्धिता, विभिन्नस्तरयोः विक्रयान्तरं च संकुचितं जातम् ।

१ सेप्टेम्बर् दिनाङ्के २२:०० वादनपर्यन्तं बहवः नूतनाः कारनिर्माणबलाः अगस्तमासस्य वितरणदत्तांशं यथानिर्धारितं प्रकाशितवन्तः। अष्टसु नूतनासु मुख्यधारायां कारनिर्माणशक्तीषु केवलं नेझा ऑटो इत्यस्य मासिकविक्रये वर्षे वर्षे न्यूनता अभवत् अन्ये कारकम्पनयः सर्वेऽपि वर्षे वर्षे वृद्धिं प्राप्तवन्तः, यदा तु ली ऑटो इत्यनेन ११३% वृद्धिः प्राप्ता मासिकविक्रयविजेता एव अभवत् .

तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे ली ऑटो इत्यनेन ४८,१०० वाहनानि वितरितानि, वर्षे वर्षे ३७.८% वृद्धिः, मासे मासे ६% न्यूनता च । अस्मिन् वर्षे आरम्भात् आरभ्य ली ऑटो इत्यनेन कुलम् २८८,१०० वाहनानि प्रदत्तानि, यत्र कुलम् ९२१,५०० वाहनानि वितरितानि सन्ति ।

सद्यः एव प्रकाशितस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदने आदर्शः अस्य वर्षस्य तृतीयत्रिमासे वितरणस्य मात्रा १४५,००० तः १५५,००० यावत् वाहनानां यावत् भविष्यति इति अपेक्षां करोति, यत् २०२३ तमस्य वर्षस्य तृतीयत्रिमासे अर्थात् औसतमासिकवितरणस्य तुलने ३८% तः ४७.५% यावत् वृद्धिः अस्ति volume 50,000 cars वा यावत् प्राप्स्यति।

huawei इत्यस्य hongmeng zhixing इत्यनेन अगस्तमासे 33,700 यूनिट् वितरिताः, परन्तु अस्मिन् मासे wenjie m9 इत्यनेन पृथक् विक्रयदत्तांशः दत्तः , wenjie m7 इत्यनेन 10,300 यूनिट् वितरिताः। यस्य अर्थः अस्ति यत् वेन्जी इत्यस्य विक्रयः न्यूनातिन्यूनं २५,७०० यूनिट् आसीत्, यत् गतवर्षस्य समानकालस्य विक्रयमात्रायाः अपेक्षया अधिकम् आसीत् ।

वर्तमान समये होङ्गमेङ्ग ज़िक्सिङ्ग् इत्यनेन साइरस इत्यनेन सह सहकार्यं कुर्वन् वेन्जी, बीएआईसी इत्यनेन सह सहकार्यं कुर्वन् क्षियाङ्गजी, चेरी इत्यनेन सह सहकार्यं कुर्वतः ज़िजी इत्येतौ कुलम् ५ मॉडल् इत्यनेन सह कवरं करोति

ज्ञातव्यं यत् अगस्तमासे पुनः लीपमोटर-संस्थायाः नूतनं सफलतां प्राप्तवती, यत्र तस्य वितरण-मात्रा ३०,०००-अङ्कात् अतिक्रान्तम् । आदर्श-वेन्जी-इत्येतयोः पश्चात् लीप्मोटर-इत्येतत् तृतीयं नूतनं कार-निर्माण-बलम् अपि अस्ति यत् प्रतिमासं ३०,००० तः अधिकानि वाहनानि वितरति ।

वितरणस्य आँकडानि दर्शयन्ति यत् अगस्त २०२४ तमे वर्षे लीपमोटरेन ३०,३०० वाहनानि वितरितानि, यत्र वर्षे वर्षे ११३% अधिका वृद्धिः अभवत् तथा च तेषु लीपमोटरस्य एसयूवी परिवारस्य वितरणम् ७२% अधिकं भागं गृहीतवान्, तथा च लीपमोटरस्य एसयूवी परिवारः कुलस्य ७२% अधिकं वितरितवान् ।

एनआईओ अगस्तमासे २०,२०० नूतनानि काराः वितरितवान्, यत् चतुर्मासान् यावत् क्रमशः २०,००० तः अतिक्रान्तवान् । जनवरीतः अगस्तमासपर्यन्तं कुलम् १२८,१०० वाहनानि प्रदत्तानि, वर्षे वर्षे ३५.७७% वृद्धिः, कुलम् ५७७,७०० वाहनानि च वितरितानि

जिक्रिप्टन् मोटर्स् इत्यनेन अगस्तमासे १८,००० नवीनकाराः वितरिताः, वर्षे वर्षे ४६% वृद्धिः, मासे मासे १५% वृद्धिः च अभवत् । प्रथमाष्टमासेषु सञ्चितवितरणमात्रा १२१,५०० वाहनानि आसीत्, यत् वर्षे वर्षे ८१% वृद्धिः अभवत् ।

एक्सपेङ्ग मोटर्स् इत्यनेन अगस्तमासे १४,००० वाहनानि विक्रीताः, वर्षे वर्षे ३% वृद्धिः, मासे मासे २६% वृद्धिः च अभवत्, जनवरीतः अगस्तमासपर्यन्तं कुलविक्रयः ७७,२०० वाहनानि अभवत्, यत् वर्षे वर्षे १७% वृद्धिः अभवत् । . क्षियाओपेङ्ग् इत्यनेन उक्तं यत् तस्य नवप्रक्षेपितस्य एकलक्षयुआन्-मूल्यकस्य मॉडलस्य mona mo3 इत्यस्य प्रक्षेपणस्य ४८ घण्टानां अन्तः ३०,००० यूनिट् अतिक्रान्तम् ।

पूर्वं एक्सपेङ्ग मोटर्स् इत्यस्य मुख्यकार्यकारी हे क्षियाओपेङ्ग् इत्यस्य अपेक्षा आसीत् यत् अगस्तमासात् आरभ्य एक्सपेङ्ग मोटर्स् इत्यस्य विक्रयः क्रमेण वर्धते इति । mona mo3 इत्यस्य मासिकविक्रयमात्रा क्रमेण १०,००० यूनिट्-अधिकं यावत् भविष्यति ।

विशिष्टवितरणदत्तांशस्य विषये शाओमी मोटर्स् अद्यापि "निम्न-कुंजी" इति चयनं करोति । शाओमी इत्यनेन उक्तं यत् अगस्तमासे १०,००० तः अधिकाः su7 यूनिट् वितरिताः, विक्रयः त्रयः मासाः यावत् क्रमशः १०,००० तः अधिकः अभवत् । कतिपयदिनानि पूर्वं xiaomi इत्यनेन अपि उक्तं यत् तस्य मासिकविक्रयः कारखानस्य उत्पादनक्षमतायाः समीपे एव अस्ति, तस्य हस्ते च बहुसंख्याकाः अवितरिताः आदेशाः सन्ति, नवम्बरमासे वार्षिकविक्रयलक्ष्यं १,००,००० यूनिट् पूर्णं कर्तुं शक्नोति।

अस्मिन् मासे विक्रयस्य न्यूनतां प्राप्तवती एकमात्रं कम्पनी अद्यापि नेझा ऑटोमोबाइल् अस्ति।अस्य सम्पूर्णा वाहनश्रृङ्खला अगस्तमासे ११,००० यूनिट्-वितरणं कृतवती, यत् वर्षे वर्षे ९% न्यूनम् । फेब्रुवरीमासात् आरभ्य षड्मासान् यावत् नेझा आटोमोबाइलस्य विक्रयः वर्षे वर्षे न्यूनः अभवत् । यथा यथा xiaomi auto इत्यस्य उत्पादनक्षमता वर्धते तथा तथा nezha auto इत्येतत् ब्राण्ड् अतिक्रान्तं स्यात् यत् कतिपयेभ्यः मासेभ्यः एव वितरणं आरब्धवान् अस्ति।

यद्यपि नेझा ऑटोमोबाइलः विपण्यपरिवर्तनानां अनुकूलतां प्राप्तुं प्रयतते तथा च विदेशविस्तारम् इत्यादीनां नूतनानां विकासरणनीतीनां अनुसरणं करोति तथापि घरेलुविपण्ये तस्य विक्रयः अद्यापि दबावेन वर्तते गतवर्षस्य अक्टोबर् मासे नेझा आटोमोबाइल इत्यनेन घोषितं यत् सः विदेशेषु विपण्येषु ३० देशेषु क्षेत्रेषु च परिनियोजनं करिष्यति तथा च २०२४ तमे वर्षे विदेशेषु व्यापारं पूर्णतया आरभेत इति।

नेझा आटोमोबाइलस्य अध्यक्षः फाङ्ग युन्झोउ २०२४ तमे वर्षे विश्वशक्ति बैटरी सम्मेलने साक्षात्कारे अवदत् यत् समग्रतया वाहनविपणनं अद्यापि गर्ते एव अस्ति, अत्यन्तं आन्तरिकमूल्ययुद्धेन च उद्योगः "परस्परहत्यायाः" चरणे प्रविष्टः अस्ति । .