समाचारं

अमेरिकी हेज फण्ड् बॉसः मस्कस्य समर्थनं करोति: एक्स ब्लॉकिंग् करणेन ब्राजील् "अनिवेशनीयं विपण्यं" भविष्यति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेज फण्ड् प्रबन्धकः एक्मैन्

ifeng.com technology news बीजिंगसमये सितम्बर्-मासस्य द्वितीये दिने अमेरिकन-अर्बपतिः हेज-फण्ड्-प्रबन्धकः बिल-एक्मैन्-इत्यनेन तेषां पङ्क्तौ सम्मिलितः यः ब्राजील-न्यायालयस्य आलोचनां कृतवान् यत् ते x-इत्यस्य अवरोधं कृतवान्एतेन निर्णयेन निवेशकान् दूरीकृत्य ब्राजीलस्य हानिः भवितुं शक्यते।

शुक्रवासरे ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशः अलेक्जेण्डर् डी मोरेस् इत्यनेन देशस्य अन्तर्जालसेवाप्रदातृभ्यः उपयोक्तृभ्यः एक्स-प्रवेशं अवरुद्ध्य आदेशः दत्तः यतः एक्स-बॉस् एलोन् मस्कः ब्राजील्-देशे राजनैतिक-असत्य-सूचना-प्रसारित-खातानां सम्बद्धानां विलोपन-अनुरोधानाम् निवारणाय मुख्यकार्यकारीं नियुक्तुं न अस्वीकृतवान् तदतिरिक्तं मोरेस् इत्यनेन मस्कस्य स्टारलिङ्क् इत्यस्य बैंकखातेः स्थगितीकरणस्य आदेशः अपि दत्तः ।

सप्ताहान्ते मस्कः मोरेस् इत्यस्य अपराधान् उद्घाटयितुं दावान् कृत्वा विस्फोटं कृतवान् । “अद्य वयं प्रतिदिनं नकली “न्यायाधीशः” @alexandre (morais) इत्यनेन कृतानि अपराधानि प्रकाशयितुं आरभामः ये ब्राजीलस्य कानूनस्य उल्लङ्घनं कुर्वन्ति सः ब्राजील्देशे x इत्यस्य अवरोधनं कर्तुं शक्नोति, परन्तु सः विश्वं स्वस्य अवैधतां, लज्जाजनकतां, पाखण्डं च ज्ञातुं न शक्नोति action। कर्म, भ्राता।”

मस्कः कथयति यत् सः मोरेस् इत्यस्य अपराधान् उजागरयितुम् इच्छति

एक्मैन् मस्कस्य ट्वीट् इत्यस्य प्रतिक्रियारूपेण अवदत् यत्, "एक्स् इत्यस्य अवैधरूपेण बन्दीकरणेन, स्टारलिङ्क् इत्यस्य बैंकखातानां स्थगितीकरणेन च ब्राजील् शीघ्रमेव अनिवेशयोग्यं विपण्यं जातम्" इति

ब्राजीलस्य स्थानीयजालस्थलस्य g1 इत्यस्य अनुसारं ब्राजीलस्य सर्वोच्चन्यायालयस्य सर्वे न्यायाधीशाः सोमवासरे एव एकत्र समागमं करिष्यन्ति।प्रतिबन्धस्य चर्चां कृत्वा मोरेस् इत्यस्य निर्णयस्य समर्थनं भविष्यति इति संभावना अस्ति ।ब्राजीलस्य मुख्यन्यायाधीशः लुईस् रोबर्टो बारोसोः फोल्हा इति वृत्तपत्रेण सह साक्षात्कारे अस्य निर्णयस्य समर्थनस्य संकेतं दत्तवान् इव आसीत् यत् विशेषरूपेण उल्लेखं विना देशः कानूनी प्रतिनिधित्वं विना कार्यं कर्तुं न अनुमन्यते। (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।