समाचारं

सूत्राणि वदन्ति यत् इन्टेल्-सीईओ संचालकमण्डलाय विनिवेशस्य, व्यय-कटन-योजनायाः प्रस्तावः करिष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news september 2, रायटरस्य अनुसारं विषये परिचितानाम् उद्धृत्य, intel ceo gelsinger तथा प्रमुखकार्यकारीणां अपेक्षा अस्ति यत् अस्मिन् मासे अन्ते कम्पनीयाः निदेशकमण्डले अनावश्यकव्यापाराणां विनिवेशस्य योजनां प्रस्तुतं करिष्यन्ति तथा च पुनर्जीवितार्थं पूंजीव्ययस्य पुनर्गठनं करिष्यन्ति एकदा प्रबलः चिप्निर्मातृणां भाग्यम्।

योजनायां तस्य प्रोग्रामेबल चिप् यूनिट् अल्टेरा सहितं व्यवसायं विक्रीय समग्रव्ययस्य कटौतीं कर्तुं विचारः अन्तर्भवति, यत् इन्टेल् कम्पनीयाः एकदा विशाललाभात् धनं दातुं न शक्नोति गेल्सिङ्गर् इत्यादयः इन्टेल् इत्यस्य शीर्षकार्यकारीः सेप्टेम्बरमासस्य मध्यभागे बोर्डसभायां योजनां प्रस्तुतुं शक्नुवन्ति इति तस्यैव सूत्रस्य सूचना अस्ति।

इन्टेल् इत्यनेन किमपि वक्तुं अनागतम्।

प्रस्तावे अद्यापि इन्टेल्-इत्यस्य विच्छेदनं कृत्वा ताइवान-अर्धचालक-निर्माण-कम्पनी (tsmc) इत्यादिकं क्रेतुः कृते तस्य अनुबन्ध-निर्माण-सञ्चालनं वा फाउण्ड्री-विक्रयणस्य योजनाः न समाविष्टाः इति स्रोतः अपि च विषये परिचितः अन्यः व्यक्तिः च अवदत् तस्य निर्माणसञ्चालनसहिताः प्रस्तुतिषु योजनाः अद्यापि अन्तिमरूपेण न निर्धारिताः, सभायाः पूर्वं परिवर्तनं भवितुम् अर्हन्ति च ।

इन्टेल् इत्यनेन स्वस्य फाउण्ड्री-व्यापारं स्वस्य डिजाइन-व्यापारात् पृथक् कृत्वा अस्मिन् वर्षे प्रथमत्रिमासिकात् पृथक् पृथक् वित्तीयपरिणामानां सूचनां ददाति ।

कम्पनी स्वस्य डिजाइन-निर्माण-सञ्चालनयोः मध्ये सूचनानां आदान-प्रदानं प्रतिबन्धितवान् यत् डिजाइन-एककस्य सम्भाव्यग्राहकानाम् अभिगमः तेषां ग्राहकानाम् तान्त्रिक-गुप्तं न प्राप्नुयात् ये चिप्-निर्माणार्थं इन्टेल्-कारखानानां, फैब्स् इति नाम्ना प्रसिद्धानां, उपयोगं कुर्वन्ति

कृत्रिमबुद्धेः युगे एन्विडिया इत्यादीनां प्रतिद्वन्द्वीनां कृते ग्रहणं कर्तुं प्रयतमाना इन्टेल् स्वस्य एकं दुष्टतमं कालखण्डं गच्छति। एन्विडिया इति प्रमुखः एआइ चिप् निर्माता अस्ति यस्य मार्केट् कैपिटलाइजेषन् $३ खरबः अस्ति । तुलने अगस्तमासे द्वितीयत्रिमासिकस्य विनाशकारीं अर्जनस्य प्रतिवेदनस्य अनन्तरं इन्टेल् इत्यस्य मार्केट् कैपिटलाइजेशनं १०० बिलियन डॉलरात् न्यूनं जातम् अस्ति ।

गेल्सिङ्गर् इत्यादिभिः प्रस्तुताः प्रस्तावाः कारखानाविस्तारस्य कृते कम्पनीयाः पूंजीव्ययस्य अधिकं न्यूनीकरणस्य योजनाः अन्तर्भवितुं शक्नुवन्ति । प्रस्तावे जर्मनीदेशे ३२ अरब डॉलरस्य कारखानाप्रकल्पस्य विरामः अथवा पूर्णतया स्थगितः भवितुम् अर्हति, यस्याः विलम्बः जातः इति कथ्यते इति सूत्रेषु उक्तम्।

अगस्तमासे इन्टेल् इत्यनेन उक्तं यत् २०२५ तमवर्षपर्यन्तं पूंजीव्ययस्य न्यूनीकरणं २१.५ अब्ज डॉलरपर्यन्तं भविष्यति, यत् अस्मिन् वर्षे १७% न्यूनम् अस्ति, अपेक्षितापेक्षया न्यूनं तृतीयत्रिमासिकं पूर्वानुमानं च जारीकृतम्

कम्पनीयाः परामर्शयोजनानां ज्ञानं विद्यमानयोः सूत्रयोः अनुसारं मुख्यकार्यकारीणां कार्यकारीणां च योजनानां अतिरिक्तं इन्टेल् इत्यनेन मोर्गन स्टैन्ले, गोल्डमैन् सैच्स् च बोर्डं सल्लाहं दातुं नियुक्ताः यत् इन्टेल् इत्यनेन केषां व्यवसायानां विक्रयणं कर्तुं शक्यते, केषां व्यवसायानां धारणं करणीयम् इति।

इन्टेल् इत्यनेन अद्यापि उत्पाद-एककस्य बोलीं न याचितवती किन्तु एकवारं तस्य बोर्ड् योजनानां अनुमोदनं कृत्वा तत् कर्तुं शक्नोति इति कम्पनीयाः परामर्श-योजनाभिः परिचितयोः सूत्रयोः कथनम् अस्ति

अल्टेराspin off इति

एकवारं चिप्निर्माणराजस्य कृते सेप्टेम्बरमासस्य मध्यभागे बोर्डसमागमः महत्त्वपूर्णः भविष्यति। अगस्तमासे इन्टेल् इत्यनेन द्वितीयत्रिमासे विनाशकारी सूचना दत्ता यस्मिन् कम्पनीयाः लाभांशदेयतायां स्थगितीकरणं, १० अरब डॉलरस्य रक्षणस्य प्रयत्नेन तस्याः १५% कार्यबलस्य परिच्छेदः च अन्तर्भवति

सप्ताहाभ्यन्तरे चिप्-उद्योगस्य दिग्गजः लिप्-बु तान् कम्पनीयाः भविष्यस्य विषये मासान् यावत् बहसः कृत्वा बोर्डात् राजीनामा दत्तवान्, येन अर्धचालकव्यापारे अनुभवेन बोर्डे शून्यता अभवत् इति रायटर्-पत्रिकायाः ​​समाचारः।

गतगुरुवासरे रायटर्-पत्रिकायाः ​​प्रतिवेदनस्य अनन्तरं गेल्सिङ्गर् इत्यनेन ड्यूचे-बैङ्क-सम्मेलने निवेशकान् आश्वासयितुं प्रयत्नः कृतः यत् कम्पनीयाः वित्तं भयंकरं संकटग्रस्तम् अस्ति इति।

किसिन्जरः अवदत् यत् गतसप्ताहाः कठिनाः अभवन् । एतेषां विषयाणां समाधानार्थं वयं निरन्तरं कार्यं कुर्मः।

गेल्सिङ्गर् इत्यनेन उक्तं यत् निवेशकानां वक्तव्यं कम्पनी "अतिगम्भीरतापूर्वकं गृह्णाति" तथा च इन्टेल् कम्पनीयाः परिवर्तनयोजनायाः द्वितीयचरणस्य विषये केन्द्रितः अस्ति इति।

तेषां योजनानां केचन भागाः सेप्टेम्बर्-मासस्य मध्य-समागमे अनवधानं भविष्यन्ति । ततः कम्पनीयाः निदेशकाः सम्भवतः प्रमुखनिर्णयाः करिष्यन्ति यत् इन्टेल् केषां व्यवसायानां धारणं करिष्यति, केषां व्यवसायानां विनिवेशं करिष्यति इति।

एकं सम्भाव्यं यूनिटं कम्पनी विक्रेतुं विचारयितुं शक्नोति तस्य प्रोग्रामेबल चिप् व्यवसायः अल्टेरा, यत् इन्टेल् २०१५ तमे वर्षे १६.७ अब्ज डॉलरं मूल्येन अधिग्रहीतवान् । इन्टेल् इत्यनेन स्वतन्त्रा परन्तु अद्यापि पूर्णस्वामित्वयुक्ता सहायककम्पनीरूपेण तस्य विच्छेदनार्थं पदानि स्वीकृतानि सन्ति तथा च भविष्ये प्रारम्भिकसार्वजनिकप्रस्तावे स्वस्य केचन भागाः विक्रेतुं योजना अस्ति इति उक्तवान् यद्यपि अद्यापि तिथिः न निर्धारिता।

परन्तु अल्टेरा इत्यस्य उत्पादविभागस्य विस्तारं कर्तुं रुचिं विद्यमानानाम् अन्येभ्यः चिप्निर्मातृभ्यः अपि साक्षात् विक्रीतुं शक्यते, तथा च कम्पनी चुपचापेन विक्रयस्य सम्भावनायाः अन्वेषणं आरब्धवती इति स्वस्य परामर्शयोजनाभिः परिचितस्य स्रोतस्य अनुसारम्।

एतादृशे सौदान्तरे आधारभूतसंरचनाचिप्निर्माता मार्वेल् सम्भाव्यक्रेता भवितुम् अर्हति इति एकस्य स्रोतस्य कथनम् अस्ति ।

ब्लूमबर्ग् इत्यनेन पूर्वं इन्टेल् इत्यस्य विभिन्नविकल्पानां विषये सूचना दत्ता, यत्र इन्टेल् इत्यस्य उत्पादस्य डिजाइनं, निर्माणकार्यं च स्पिन-ऑफ् करणस्य सम्भावना अस्ति, यस्य विषये बोर्ड-समागमे चर्चा भविष्यति इति अपेक्षा अस्ति