समाचारं

मस्कः ब्राजीलस्य न्यायस्य अल्टीमेटमस्य अनुपालनं कर्तुं न अस्वीकृतवान्, ब्राजील-सर्वकारेण च x-मञ्चस्य प्रतिबन्धस्य आदेशः दत्तः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता ली यी तथा वाङ्ग यी] एसोसिएटेड् प्रेस इत्यस्य प्रतिवेदनानुसारं ३१ अगस्तदिनाङ्के सामाजिकमाध्यममञ्चः (मूल ट्विटर) ब्राजीलसर्वकारेण प्रतिबन्धितः। ब्राजीलस्य राष्ट्रियदूरसञ्चारनियामकप्राधिकरणेन देशस्य अन्तर्जालसेवाप्रदातृभ्यः अगस्तमासस्य ३१ दिनाङ्कात् आरभ्य उपयोक्तृणां मञ्चे प्रवेशः स्थगयितुं कथितम्। ब्राजीलस्य "रियो टाइम्स्" इति पत्रिकायां उक्तं यत् एषः न्यायिकसङ्घर्षः "मस्कस्य ब्राजीलसर्वकारस्य च व्यापकसङ्घर्षस्य भागः" अस्ति ।

ब्राजीलस्य सर्वोच्चन्यायालयेन सह मस्कस्य चिरकालात् विवादः अस्ति । ब्रिटिश-"गार्जियन"-रिपोर्ट्-अनुसारं २०२३ तमे वर्षे पूर्वराष्ट्रपतिस्य जैर् बोल्सोनारो-समर्थकैः ब्राजीलस्य राजधानी ब्रासिलिया-नगरे दङ्गानां अनन्तरं डी मोरैस् "लोकतान्त्रिकविरोधि-सुदूरदक्षिणपक्षं च दूरीकर्तुं" एक्स-मञ्चस्य कृते धक्कायमानः अस्ति स्वराः" "प्रयत्नाः । एसोसिएटेड् प्रेस इत्यनेन ज्ञापितं यत् ब्राजीलस्य नियामक-आवश्यकतानां अनुपालनाय अनिच्छायाः कारणात् मस्कः डी मोरेस् च टिट्-फॉर्-टैट्-क्रीडायां भवतः। २०२४ तमस्य वर्षस्य एप्रिलमासे डी मोरैस् इत्यनेन "मिथ्यावार्ताप्रसारणस्य" अन्वेषणे मस्क् इत्यस्य लक्ष्यरूपेण सूचीकृतम्, उत्तरार्द्धः न्यायाधीशस्य आलोचनां कुर्वन् सामाजिकमाध्यमेषु निरन्तरं पोस्ट् कृतवान् गार्जियनपत्रिकायाः ​​कथनमस्ति यत् मस्कस्य डी मोरैस् इत्यस्य उपरि आक्रमणं “बाल्यरूपेण अश्लीलं च” आसीत्, यूके-देशे अद्यतनदङ्गानां समये ब्रिटिश-प्रधानमन्त्री स्टारमर-इत्यस्य उपरि तस्य मौखिक-आक्रमणस्य स्मरणं करोति

"रियो टाइम्स्" इति प्रतिवेदनानुसारं अगस्तमासस्य १७ दिनाङ्के एक्स कम्पनी इत्यनेन उक्तं यत् ब्राजील्देशे एक्स मञ्चस्य कानूनीप्रतिनिधिं गृहीतुं डी मोरेस् इत्यस्य "धमकी" इत्यस्य कारणेन मञ्चेन ब्राजील्देशे स्वकार्यालयं बन्दं कर्तुं निर्णयः कृतः अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये ब्राजीलस्य सर्वोच्चन्यायालयेन डी मोरैस् इत्यनेन हस्ताक्षरितं सबपोना जारीकृतम्, यत्र एक्स प्लेटफॉर्म इत्यनेन २४ घण्टानां अन्तः ब्राजील्देशे मञ्चस्य नूतनं कानूनी प्रतिनिधिं नियुक्तं कर्तव्यम्, अन्यथा ब्राजील्देशे तस्य सेवाः स्थगिताः भविष्यन्ति, परन्तु मस्क डिड्न् t प्रतिक्रिया। ३० अगस्तदिनाङ्के आधिकारिकतया एषः निर्णयः प्रवर्तते स्म ।

एक्स-मञ्चस्य सेवासु प्रतिबन्धस्य अतिरिक्तं डी मोरैस् ब्राजील्-देशे मस्कस्य "स्टारलिङ्क्"-कम्पनीयाः बैंक-खातेः स्थगितीकरणस्य अपि आदेशं दत्तवान् । सः अवदत् यत् "स्टारलिङ्क्" तथा कम्पनी x एकस्मिन् पूंजीसमूहे सन्ति, ब्राजील्देशे कम्पनी x इत्यस्य खाते दण्डस्य भुक्तिं कर्तुं पर्याप्तं धनं नास्ति ।

डी मोरैस् इत्यनेन उक्तं यत् तस्य निर्णयः ब्राजीलदेशस्य कानूनस्य अनुपालनं करोति इति एसोसिएटेड् प्रेस् इति पत्रिकायाः ​​समाचारः। ब्राजीलस्य कानूनेन निर्धारितं यत् अन्तर्जालसेवाकम्पनीनां प्रासंगिकन्यायालयनिर्णयान् स्वीकुर्वितुं कार्येषु सहकार्यं कर्तुं च ब्राजीलदेशे प्रतिनिधिस्थापनस्य आवश्यकता वर्तते। सः ३० अगस्तदिनाङ्के स्वस्य निर्णये लिखितवान् यत् “एलोन मस्कस्य ब्राजीलस्य सार्वभौमत्वस्य पूर्णतया अभावः अस्ति-विशेषतः [ब्राजीलस्य] न्यायपालिकायाः ​​सः स्वं यथार्थतया अतिराष्ट्रीयसत्तारूपेण स्थापितवान्, न तु व्यक्तिगतदेशानां नियमानाम् अधीनः " डी मोरैस् इत्यनेन उक्तं यत् यावत् एतत् आदेशस्य अनुपालनं न करोति तावत् ब्राजील्देशे एक्स मञ्चस्य प्रतिबन्धः निरन्तरं भविष्यति।" ब्राजीलस्य राष्ट्रपतिः लूला अपि अगस्तमासस्य ३० दिनाङ्के मस्कस्य विषये स्वस्य असन्तुष्टिं प्रकटितवान् यत् "सः को मन्यते? ब्राजील्देशे निवेशं कुर्वन्तः सर्वेषां इव तेषां संविधानस्य, ब्राजीलस्य कानूनस्य, सर्वोच्चन्यायालयस्य निर्णयस्य च पालनम् अवश्यं कर्तव्यम्।

गार्जियनस्य अनुसारं प्रतिबन्धादेशस्य निर्गतस्य अनन्तरं एक्स कम्पनीयाः मुख्याधिकारी याकारिनो इत्यनेन प्रतिक्रिया दत्ता यत्, “विश्वस्य एक्स मञ्चस्य उपयोक्तृणां कृते एषः दुःखदः दिवसः अस्ति, विशेषतः ब्राजील्, यः मञ्चं प्राप्तुं न शक्नोति "एक्स् इत्यनेन उक्तं यत् ते न्यायाधीशस्य विश्वासं कुर्वन्ति डी मोरैस् इत्यस्य अवरोधन आदेशः अवैधः आसीत् । मस्कः ट्वीट् कृतवान् यत् ब्राजीलस्य “छद्मन्यायाधीशाः” राजनैतिकप्रयोजनार्थं वाक्स्वतन्त्रतां नाशयन्ति।

एक्स-मञ्चसेवा-विरामस्य अनन्तरं तदनन्तरं ब्राजील-देशस्य बहूनां संख्यायां एक्स-मञ्च-प्रतियोगिनां ब्लूस्की-इत्यस्य समीपं गतवन्तः । ब्रिटिशप्रसारणनिगमस्य (bbc) अनुसारं ब्लूस्की इत्यनेन त्रिदिनेषु १० लक्षं नूतनानां ब्राजीलदेशस्य उपयोक्तृणां स्वागतं कृतम् । अर्जेन्टिनादेशस्य "पृष्ठं १२" इति पत्रिकायां लूला अपि तत्क्षणमेव "ब्लूस्की" इत्यत्र स्वस्य व्यक्तिगतसूचनाः प्रकाशितवान् इति ज्ञापितम् ।

ब्राजीलस्य "ग्लोबो" इति पत्रिकायाः ​​सूचना अस्ति यत् डी मोरेस् इत्यस्य निर्णयस्य समर्थनं ब्राजीलस्य सर्वोच्चन्यायालयस्य बहुमतेन सदस्यैः कृतम् । तेषां मतं यत् x मञ्चस्य निलम्बनस्य उपायाः "गम्भीराः" सन्ति तथा च ब्राजीलस्य नियमानाम् अनुपालने पुनः पुनः असफलतां दृष्ट्वा प्रतिबन्धस्य कार्यान्वयनम् अपि "आवश्यकम्" इति सर्वोच्चन्यायालयेन उक्तं यत् कम्पनी... ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशाः अवदन् यत् कम्पनी x इत्यस्य देशस्य प्रति अनादरपूर्णः व्यवहारः निरन्तरं कर्तुं न शक्नोति इति । "पृष्ठ १२" इति प्रतिवेदनानुसारं डी मोरैस् इत्यनेन उक्तं यत् यदि "दण्डहीनतायाः" एषा स्थितिः निरन्तरं भवति तर्हि राष्ट्रियसार्वभौमत्वस्य प्रयोगं त्यक्तुं भिन्नं न भविष्यति।

गार्जियनपत्रिकायाः ​​समाचारः अस्ति यत् एरिका हिल्टन नामिका वामपक्षीयः ब्राजीलस्य काङ्ग्रेस-महिला सामाजिकमाध्यमेषु लिखितवती यत् “यदि अरबपतिभिः एतेषु स्थानेषु अरब-अरब-रूप्यकाणि अर्जयन्तः कम्पनीः स्वामित्वं प्राप्तुम् इच्छन्ति तर्हि तेषां (स्थानीय) नियमानाम् आदरं कर्तुं शिक्षितव्यम् "बहवः ब्राजीलदेशिनः अपि व्यक्तवन्तः तेषां निर्णयस्य प्रशंसा। इदानीं ब्राजीलदेशस्य दक्षिणपक्षीयैः व्यक्तिभिः अपि मस्कस्य समर्थनं प्रकटितम् अस्ति ।

रियो टाइम्स् इति पत्रिकायाः ​​अनुसारं कम्पनी एक्स तथा ब्राजीलसर्वकारयोः मध्ये कानूनीविवादः प्रौद्योगिकीकम्पनीनां राष्ट्रियशासनस्य च मध्ये चुनौतयः प्रकाशयति "राष्ट्रीयसंप्रभुतायाः, कानूनीमान्यतानां, डिजिटलस्वतन्त्रतानां च मध्ये सन्तुलनं" विवादास्पदं वर्तते प्रतिवेदने इदमपि उक्तं यत् ब्राजील्देशे विकासे बहुराष्ट्रीयकम्पनीनां सम्मुखीभूतानि आव्हानानि अपि एतत् निर्णयं प्रतिबिम्बयति, येन अन्तर्राष्ट्रीयनिवेशकानां चिन्ता उत्पद्येत, ब्राजीलस्य अर्थव्यवस्थायां अनिश्चिततां च आनयितुं शक्यते। न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं एक्स-मञ्चं "अङ्कीयचतुष्कं यत्र प्रायः किमपि कर्तुं शक्यते" इति परिणतुं मस्कस्य प्रयत्नेषु x-प्रतिबन्धः अद्यावधि बृहत्तमेषु आव्हानेषु अन्यतमः अस्ति