समाचारं

चांगन ऑटोमोबाइलस्य झू हुआरोङ्गः : नवीन ऊर्जावाहनानि ईंधनस्य टङ्कस्य विस्तारं निरन्तरं कुर्वन्ति तथा च बैटरीक्षमतां बैटरीजीवनं च वर्धयन्ति, यत् उद्योगविकासस्य मूलनियतस्य विरुद्धं गच्छति।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १ सितम्बर् दिनाङ्के ज्ञापितं यत् चाङ्गन् ऑटोमोबाइलस्य अध्यक्षः झू हुआरोङ्ग इत्यनेन अद्य २०२४ तमस्य वर्षस्य विश्वशक्तिबैटरीसम्मेलने भाषणं कृत्वा नवीन ऊर्जावाहनानां उत्पादनवीनीकरणे "बृहत् आकारस्य भारीभारस्य च" अनुसरणस्य समस्यायाः विषये चर्चा कृता

झू हुआरोङ्गः उल्लेखितवान्, .नवीन ऊर्जावाहनेषु १ तः १.५ टनपर्यन्तं उत्पादाः १५.६८%, १.५ टनतः २ टनपर्यन्तं उत्पादाः प्रायः ५८.६४% भवन्ति; १ टनतः १.५ टनपर्यन्तं ईंधनवाहनानां अनुपातः ५८.४१% अस्ति ।

झू हुआरोङ्ग् इत्यस्य मतं यत् नूतनाः ऊर्जावाहनब्राण्ड्-संस्थाः ईंधनस्य टङ्कस्य विस्तारं निरन्तरं कुर्वन्ति, बैटरी-जीवनं च वर्धयन्ति, येन वाहनानि "भारस्य अधीनं अग्रे गच्छन्ति" तथा च वाहनस्य उत्पादनस्य उपयोगस्य च व्ययः वर्धते, यत् उद्योगविकासस्य मूल-आशयस्य विरुद्धं गच्छति

वस्तुतः झू हुआरोङ्ग् इत्यनेन यत् उक्तं तत् सत्यम् अस्ति कारस्य आकारस्य, तस्य चालनक्षेत्रस्य च आधारेण ।पावरबैटरीपैकस्य कुलद्रव्यमानं अपि भिन्नं भवति यत् सर्वाधिकं भारयुक्तं पावरबैटरीपैक् ७००किलोग्रामपर्यन्तं भवति, कारस्य कुलभारः ३०००किलोग्रामपर्यन्तं भवति ।

वर्तमान समये बैटरीपैकस्य कारणेन समानस्तरस्य घरेलुविद्युत्वाहनानि प्रायः ईंधनवाहनानां अपेक्षया प्रायः १००-२०० किलोग्रामं भारवन्तः भवन्ति यदि मध्यमतः बृहत्पर्यन्तं एसयूवीमाडलं भवति तर्हि सहनशक्तिस्तरं सुनिश्चित्य बैटरीपैक् क्षमता वर्धयितुं आवश्यकम् अस्ति , तथा च सम्पूर्णस्य वाहनस्य भारः सामान्यतया अस्य भारः २ टनात् अधिकं भवति, यत् समानस्तरस्य इन्धनवाहनानां भारं दूरम् अधिकम् अस्ति ।

सम्पूर्णस्य वाहनस्य ऊर्जा-उपभोग-प्रदर्शन-आवश्यकता अधिका कठोरः भवति, यत् वाहन-उद्योगस्य न्यून-ऊर्जा-उपभोगं प्रति गन्तुं अनुकूलं न भवति