समाचारं

स्वायत्तवाहनव्यवस्थायाः मूल्यं केवलं दशसहस्राणि युआन्-रूप्यकाणि एव भवन्ति, अतः इन्धन-सञ्चालित-वाहनानि अपि किमर्थं न स्थापयन्ति ?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तथ्याङ्कानि दर्शयन्ति यत् नूतनानां ऊर्जावाहनानां वर्तमानप्रवेशस्य दरः ५०% अतिक्रान्तः अस्ति, येन ईंधनवाहनानां कृते न्यूनाधिकः समयः अवशिष्टः अस्ति ।

इदानीं जनाः इन्धनवाहनानां अपेक्षया नूतनानां ऊर्जायानानां क्रेतुं किमर्थं अधिकं इच्छन्ति? कारणं अतीव सरलम् अर्थात् नूतन ऊर्जावाहनानां तुलने अद्यतनं ईंधनवाहनानि यथा एकः कार्यात्मकः दूरभाषः अपरः स्मार्टफोनः इति।

सर्वाधिकं विशिष्टं स्वचालितं चालनप्रणाली अस्ति मूलतः स्वचालितं चालनप्रणाली नास्ति अधिकतमं, huawei ads तथा xpeng xngp इत्येतयोः तुलने वास्तवमेव दूरम् अस्ति ।

वस्तुतः स्मार्ट-वाहन-प्रणाली महत् न भवति ।

उदाहरणार्थं यदा साइरसः हुवावे इत्यनेन सह सहकार्यं करोति तदा वस्तुतः नेटिजनैः गणितस्य आँकडानुसारं साइरसः वस्तुतः केवलं प्रत्येकस्य कारस्य कृते हुवावे इत्यस्मै प्रायः ३७,००० युआन् इत्येव धनं दत्तवान्, यत् हुवावे इत्यस्य एडीएस, होङ्गमेङ्ग काकपिट् इत्यादिभिः उच्चप्रौद्योगिकीभिः सह आगच्छति

अतः सर्वेषां प्रश्नः अस्ति यत् बीबीए, पोर्शे इत्यादीनि कम्पनयः स्वस्य कृते स्मार्ट-ड्राइविंग्-प्रणालीं किमर्थं न स्थापयन्ति यदि गैस-वाहनानि स्मार्ट-ड्राइविंग्-प्रणालीभिः सुसज्जितानि सन्ति तर्हि ते निश्चितरूपेण सम्यक् विक्रीयन्ते इति सर्वथा बहवः जनाः भयभीताः सन्ति यत् विद्युत्-काराः सन्ति | असुरक्षितं स्मार्ट-वाहन-प्रणालीं च इच्छन्ति, किं न पर्याप्तम्?

वस्तुतः एतत् न यत् एते इन्धनवाहनानि तत् स्थापयितुं न इच्छन्ति, अपितु ते वास्तवतः तत् स्थापयितुं न शक्नुवन्ति इति।

प्रथमं बुद्धिमान् चालनप्रणाली, या कारस्य सम्पूर्णविद्युत्करणवास्तुकलायां अवलम्बते सर्वथा ब्रेकिंग्, स्टीयरिंग्, एक्सीलेटर, स्टार्टिंग् इत्यादीनि सर्वाणि बुद्धिमान् चालनप्रणालीद्वारा नियन्त्रितानि भवन्ति

आवश्यकानि आश्रयाणि लिडार, कॅमेरा इत्यादिभ्यः प्राप्यन्ते, गणनायाः अनन्तरं ते वाहनस्य नियन्त्रणार्थं नियन्त्रणप्रणाल्यां प्रसारिताः भवन्ति, अन्ते च स्वायत्तवाहनचालनस्य साक्षात्कारं कुर्वन्ति

वर्तमानस्य अधिकांशस्य तैलवाहनानां विद्युत्युक्तं वास्तुकला नास्ति, अतः ते एतानि कार्याणि सर्वथा साक्षात्कर्तुं न शक्नुवन्ति ।

द्वितीयं, स्मार्ट-ड्राइविंग्-प्रणालीषु बहु कम्प्यूटिंग-शक्तिः आवश्यकी भवति मुख्यधारायां घरेलु-स्वचालित-कारानाम् कम्प्यूटिंग्-शक्तिः 500tops इत्येव उच्चा भवति

सम्प्रति तैलवाहने केवलं लघु बैटरी अस्ति, या एतावता विशालं कम्प्यूटिंग् शक्तिं समर्थयितुं न शक्नोति ।

तदतिरिक्तं, एतादृशाः बहवः निर्मातारः न सन्ति ये वास्तवतः वैश्विकबुद्धिमान् वाहनचालनप्रणाल्यां स्थानं प्राप्तुं शक्नुवन्ति, परन्तु कोऽपि उत्तमः बुद्धिमान् चालनप्रणाली निर्मातृणा विकसिता नास्ति।

एतेषां ईंधनवाहननिर्मातृणां स्वकीयाः प्रणालीः उत्तमाः न सन्ति चेदपि अन्येषां प्रणालीनां उपयोगविषये चिन्ता वर्तते, परन्तु बृहत्कम्पनयः वास्तवतः न इच्छन्ति यत् तेषां आत्मा अन्यैः नियन्त्रितः भवतु, विशेषतः bba ​​who इत्यादिभिः बृहत्कारकम्पनीभिः जानाति?किं त्वं इच्छसि यत् तव आत्मा स्वहस्ते न भवतु?

अतः विविधानि कारणानि सन्ति सम्प्रति इन्धनवाहनानि जानन्ति यत् स्मार्टड्राइविंग् सिस्टम् महत् न भवति, परन्तु ते केवलं स्वकारयोः स्थापनं कर्तुं न शक्नुवन्ति।