समाचारं

ताइकाङ्ग बीमा संस्थापकः : रेन झेङ्गफेई एकः महान् उद्यमी अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिक्याः १ सितम्बर् दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य याबुली उद्यमिनः २० तमे ग्रीष्मकालीनवार्षिकसम्मेलने ताइकाङ्गबीमासमूहकम्पनी लिमिटेड् इत्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च चेन् डोङ्गशेङ्गः उद्यमशीलताविषये स्वविचारं प्रकटितवान्

सः विशेषतया हुवावे संस्थापकस्य रेन् झेङ्गफेइ इत्यस्य उल्लेखं कृतवान्, तं "महान उद्यमी" इति उक्तवान्, अनुसंधानविकासे निरन्तरनिवेशस्य महत्त्वं च बोधितवान्

चेन् डोङ्गशेङ्गः स्वभाषणे दर्शितवान् यत् रणनीतिः निगमस्य सफलतायाः कुञ्जी अस्ति यत् संसाधनानाम् अभावात् उद्यमिनः बुद्धिमान् निर्णयान् कर्तुं प्रवृत्ताः सन्ति तथा च सीमितसम्पदां मूलरणनीतिषु केन्द्रीक्रियन्ते।

सः चीनीयव्यापारस्य विकास-इतिहासस्य समीक्षां कृत्वा पूर्वं उद्यमानाम् विविधविकासः "भूमिं प्राप्तुं दौडं कृत्वा वन्यरूपेण वर्धमानस्य" आवश्यकतायाः कारणेन अभवत् तथापि धनं अर्जयित्वा ते निरन्तरं ध्यानं दातुं असफलाः अभवन् मूलव्यापारः च अन्ततः कालेन समाप्तः भवितुम् अर्हति।

सः बोधितवान् यत् रेन झेङ्गफेइ इत्यादयः उद्यमिनः सॉफ्टवेयर, प्रौद्योगिकी अद्यतनं, अनुसन्धानं, विकासं च निरन्तरं संसाधनं निवेशयन्ति।

"महानः उद्यमी कदापि न अनुभवति यत् एतावत् धनं नास्ति। सः यत् धनं अर्जयति तत् अग्रिमपीढीयाः उत्पादानाम् विकासाय अनुसन्धानविकासयोः कृते स्थापयिष्यति।"