समाचारं

एस एण्ड पी ग्लोबल ऑटोमोटिव हेनर लेहने इत्यनेन सह अनन्यवार्तालापः : विदेशं गच्छन्तीनां चीनीयकारानाम् अन्ततः स्थानीयबाजारे स्थानीयकरणस्य उपरि निर्भरं भवति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सङ्घस्य वाहननिर्मातृसङ्घस्य नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जनवरी-मासतः जुलै-मासपर्यन्तं मम देशस्य वाहननिर्यातस्य उत्तमवृद्धिः अभवत्, यत्र ३.२६२ मिलियनं पूर्णवाहनानां निर्यातः अभवत्, यत् वर्षे वर्षे २८.८% नूतन ऊर्जावाहनस्य वृद्धिः अभवत् ७०८,००० यूनिट् निर्यातः, वर्षे वर्षे ११.४% वृद्धिः ।

चित्रस्रोतः : कम्पनीद्वारा प्रदत्तं चित्रम् (फोटोस्रोतः: business+it)

परन्तु २०२४ तः विदेशं गच्छन्तीनां चीनीयकारानाम् वातावरणं अधिकं जटिलं भविष्यति इति अनिर्वचनीयम् । अस्मिन् सन्दर्भे चीनीयवाहनकम्पनयः वैश्विकविकासं कथं उत्तमरीत्या प्राप्तुं शक्नुवन्ति, चीनस्य वाहनउद्योगशृङ्खला अन्तर्राष्ट्रीयविकासं कथं प्राप्तुं शक्नोति इति विषयाः बहु ध्यानं आकर्षितवन्तः।

अद्यैव "डेली इकोनॉमिक न्यूज" इत्यस्य एकः संवाददाता एस एण्ड पी ग्लोबल ऑटोमोटिव् व्हीकल्स् एण्ड् पावर सिस्टम्स् ग्रुप् इत्यस्य उपाध्यक्षेन हेनर् लेहने इत्यनेन सह अनन्यसाक्षात्कारं कृतवान् पोर्शे, सीएसएम वर्ल्डवाइड् इत्यस्मात् आरभ्य एस एण्ड पी ग्लोबल मोबिलिटीपर्यन्तं हेनर् लेहने इत्यस्य वाहन-उद्योगे २० वर्षाणाम् अधिकः अनुभवः अस्ति तथा च वैश्विक-वाहन-विकास-प्रतिमानस्य विषये अद्वितीय-अन्तर्दृष्टिः अस्ति

हेनर् लेहने इत्यनेन पत्रकारैः उक्तं यत् चीनीयकारकम्पनयः विगतपञ्चवर्षेषु स्वस्य उत्कृष्टनवाचारक्षमता, उत्कृष्टउत्पादगुणवत्ता, उत्तमविन्यासेन च महती प्रगतिम् अकरोत्। बाजारस्य आकारस्य उत्पादस्य परिमाणस्य च दृष्ट्या चीनस्य नूतनस्य ऊर्जावाहन-उद्योगस्य विकासः सम्प्रति विश्वस्य नेतृत्वं करोति । तस्य दृष्ट्या वैश्विकवाहनविपण्यस्य वर्तमानप्रतिस्पर्धात्मकपरिदृश्यस्य सम्मुखे "चीनीवाहनानां विदेशगमनस्य अन्तिमयोजना स्थानीयविपण्ये स्थानीयकरणस्य उपरि निर्भरं भवति

चीनस्य नूतनाः ऊर्जावाहनानि वैश्वीकरणस्य दिशि त्वरितम् गच्छन्ति

२०२४ तमस्य वर्षस्य प्रथमार्धे ६०५,००० घरेलुनवीनऊर्जावाहनानां निर्यातः अभवत्, यत् चीनस्य नूतनानां ऊर्जावाहनानां वैश्विकविपण्यस्य ६०% भागः वर्षे वर्षे १३.२% वृद्धिः अभवत्, वैश्वीकरणस्य दिशि त्वरितम् अस्ति

हेनर् लेहने इत्यनेन साक्षात्कारे उक्तं यत् बाजारस्य आकारस्य दृष्ट्या चीनस्य नूतन ऊर्जावाहनानां घरेलुपञ्जीकृतविक्रयः २०२३ तमे वर्षे ७६ लक्षं यूनिट् यावत् भविष्यति, येन विश्वे सर्वाधिकं विक्रयमात्रायुक्तं एकविपण्यं भविष्यति। तस्मिन् एव काले चीनदेशस्य उपभोक्तृणां नूतन ऊर्जा-उत्पादानाम् आग्रहः क्रमेण वर्धते तथा चीनीय-ब्राण्ड्-संस्थाभिः नूतन-ऊर्जा-वाहन-प्रौद्योगिकीषु उत्पादेषु च बहु निवेशः कृतः अस्ति चीनीय-विपण्ये नूतन-ऊर्जा-वाहन-उत्पादानाम् संख्या विदेशेषु कस्यापि वाहनस्य अपेक्षया बहु अधिका अस्ति विपणि।

"गतवर्षे नूतन ऊर्जायात्रीवाहनानां वैश्विकं उत्पादनं प्रायः १५ मिलियनं आसीत्, येषु चीनदेशे निर्मिताः (नवीन ऊर्जावाहनानि) एककोटिसमीपे आसन्, द्वितीयस्थाने स्थिते प्रदेशे (अर्थात् यूरोपे) केवलं ३० मिलियनं एव आसन्। पश्यन् car companies, byd produced 3 मिलियन तः अधिकानि वाहनानि, tesla, यत् द्वितीयस्थानं प्राप्तवान्, क्षेत्रस्य ब्राण्डस्य च दृष्ट्या प्रायः 1.8 मिलियन वाहनानि निर्मितवान्, चीनीयविपण्ये नूतनानां ऊर्जावाहनानां कुलसंख्या वास्तवमेव अग्रणीस्थाने अस्ति," इति अवदत् हेनर लेहने।

चित्रस्य स्रोतः : एस एण्ड पी ग्लोबल मोबिलिटी

एस एण्ड पी ग्लोबल मोबिलिटी आँकडानि दर्शयन्ति यत् २०२० तः आरभ्य चीनीय उपभोक्तृणां नूतनानां ऊर्जावाहनानां माङ्गल्यं क्रमेण वर्धते तथा चीनीयब्राण्ड्-संस्थाः शक्ति-बैटरी, मोटर-इलेक्ट्रॉनिक-नियन्त्रणम्, बुद्धिमान्-जाल-संपर्क-इत्यादिषु उन्नत-प्रौद्योगिकीषु च बहुधा निवेशं कृतवन्तः | ऊर्जावाहनउत्पादाः निरन्तरं उत्पादपुनरावृत्तिः च, वयं स्वस्य विपण्यभागस्य विस्तारं निरन्तरं कुर्मः। २०२१ तमे वर्षे चीनस्य आन्तरिकविपण्ये विक्रयस्य ४०.५% भागं चीनीयब्राण्ड्-यात्रीकाराः भविष्यन्ति ।

परन्तु वैश्विकविपण्यं दृष्ट्वा चीनस्य नूतनाः ऊर्जावाहनानि अपि विदेशं गच्छन्तीनां अनिश्चिततानां सामनां कुर्वन्ति। राष्ट्रीययात्रीकारबाजारसूचनासंयुक्तसङ्घस्य महासचिवः कुई डोङ्गशु इत्यनेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु मम देशस्य नूतन ऊर्जावाहनानां सञ्चितनिर्यातमात्रा प्रायः १.१७ मिलियन यूनिट् आसीत्, वर्षेण -वर्षवृद्धिः २५%। परन्तु तस्मिन् एव काले चीनदेशः केवलं २८,००० नूतनानां ऊर्जावाहनानां निर्यातं अमेरिकी-कनाडा-विपण्येषु कृतवान्, यत् वर्षे वर्षे १०% न्यूनता अभवत्, यत् कुल-नवीन-ऊर्जा-वाहन-निर्यातानां केवलं २.४% भागः अस्ति

हेनर् लेहने इत्यस्य दृष्ट्या चीनीयवाहननिर्मातारः ब्राण्ड्-प्रचारे, उचित-विक्रेता-वितरण-जालस्य निर्माणे च चुनौतीनां सामनां कुर्वन्ति । यथा, केचन वर्तमानशुल्कविषयाणि चीनदेशस्य विदेशगमनस्य विपण्यवातावरणं अतीव कठिनं कृतवन्तः । अतः एस एण्ड पी ग्लोबल मोबिलिटी (एस एण्ड पी ग्लोबल ऑटोमोटिव) यूरोपीय-उत्तर-अमेरिका-विपण्येषु चीनीय-वाहननिर्मातृणां प्रवेश-दरस्य पूर्वानुमानं कर्तुं तुल्यकालिकरूपेण सावधानः अस्ति

"स्थानीयविपण्ये उत्पादनं विदेशं गमनस्य मुख्यधारा भविष्यति।"

हेनर् लेहने इत्यस्य मतं यत् यूरोप-अमेरिका-देशयोः प्रवर्तितानां नीतीनां श्रृङ्खलायाः मुख्यं उद्देश्यं आशास्ति यत् चीन-वित्तपोषिताः उद्यमाः स्थानीयतया कारखानानां निर्माणं कर्तुं शक्नुवन्ति, येन सम्पूर्णा औद्योगिकशृङ्खला लक्ष्यबाजारस्य आर्थिकविकासः च चाल्यते

हेनर् लेहने इत्यस्य मते अन्तिमेषु वर्षेषु चीनीयकारकम्पनयः अचानकं विद्युत्करणस्य तरङ्गे उद्भूताः, नूतन ऊर्जावाहनप्रौद्योगिक्याः तीव्रगत्या विकासः अभवत् एषा विकासस्थित्या यूरोपीयवाहनकारखानानां, पार्ट्स्-कारखानानां च परिवर्तनं कृतम् अस्य कृते यूरोपीयसर्वकारः आशास्ति यत् चीनदेशस्य कम्पनीः यूरोपे निवेशं कर्तुं आकर्षयिष्यति, न केवलं रोजगारसृजनार्थं, अपितु अर्थव्यवस्थायाः स्तम्भरूपेण वाहननिर्माणउद्योगस्य स्थितिं स्थिरीकर्तुं प्रतिक्रियां च दातुं चीनस्य सम्पूर्णा औद्योगिकशृङ्खलां प्रौद्योगिकी च प्रवर्तयिष्यति उद्योगपरिवर्तनेन आनयितानां आव्हानानां प्रति।

हेनर लेहने इत्यस्य मतं यत् "चीनीविद्युतवाहनानां निर्यातः चीनीयब्राण्ड्-समूहानां कृते उत्तमः विकल्पः अवसरः च भवितुमर्हति यत् ते यथार्थतया अन्तर्राष्ट्रीय-ब्राण्ड्-भवन्ति। तथापि लक्षित-विपण्यस्य कानूनानां नियमानाञ्च आवश्यकतानां कारणात्, केषाञ्चन भू-राजनैतिक-अनिश्चिततानां सह मिलित्वा , वयं निर्यातं प्रति ध्यानं न दत्त्वा, अन्ततः स्थानीयविपण्ये उत्पादनं मुख्यधारा भविष्यति इति मन्यन्ते।"

वस्तुतः रिपोर्टरस्य अपूर्णसमीक्षायाः अनुसारं अधुना यावत् जीली आटोमोबाइल, एसएआईसी मोटर, गुआंगझौ आटोमोबाइल ग्रुप्, ग्रेट् वाल मोटर, चेरी ऑटोमोबाइल, बीएआईसी ग्रुप् इत्यादीनां सर्वेषां विदेशेषु कारखानानि सन्ति, अनेकेषां कारकम्पनीनां च उक्तं यत् ते करिष्यन्ति इति यूरोपे कारखानानि निर्मास्यन्ति।

चित्रस्य स्रोतः : दैनिकसंवादकस्य सन टोङ्गटोङ्गस्य चित्रम् (दत्तांशमानचित्रम्)

"चीनीवाहननिर्मातृणां निःसंदेहं उत्तमाः प्रौद्योगिकीः उत्पादाः च सन्ति तथा च वैश्विकविपण्ये प्रमुखं प्रभावं कर्तुं क्षमता अस्ति, परन्तु एतत् तदा एव भविष्यति यदा ते प्राथमिकसिद्धान्तरूपेण मुक्तव्यापारेण सह वैश्विकबाजारप्रतियोगितायां भागं गृह्णन्ति।

भविष्ये चीनस्य नूतनानां ऊर्जावाहनानां विदेशेषु विपण्यमाङ्गप्रतिमानं पश्यन् हेनर् लेहने इत्यनेन उक्तं यत् यूरोपीयविपण्यस्य नूतनशक्तिस्वीकारः चीनदेशस्य पश्चात् द्वितीयः भवितुम् अर्हति तदतिरिक्तं दक्षिणपूर्व एशियायां दक्षिण अमेरिकायां च केषुचित् विपण्येषु नगरीयग्राहकानाम् नूतन ऊर्जा आवश्यकतानां कृते अपि काश्चन अतिरिक्ताः आवश्यकताः भविष्यन्ति। यथा दक्षिणपूर्व एशियायां चीनीयवाहनब्राण्ड्-समूहानां विपण्यक्षमता महती अस्ति ।

"तदतिरिक्तं आफ्रिकामहाद्वीपे प्रमुखदेशानां आर्थिकविकासेन चीनीयकम्पनीभिः आफ्रिकाक्षेत्रेण च स्थापिताः उत्तमसम्बन्धाः चीनीयवाहननिर्मातृणां आफ्रिकादेशस्य वाहनविपण्ये प्रथमगतिलाभान् प्राप्तुं अपि साहाय्यं करिष्यन्ति इति।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया