समाचारं

इलेक्ट्रिक बाईक ट्रेड-इन् अत्र अस्ति! अनुदानं कियत् ? तस्य क्षतिपूर्तिः कथं करणीयम् ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के वाणिज्यमन्त्रालयसहिताः पञ्चविभागाः उपभोक्तृवस्तूनाम् व्यापारकार्यक्रमेषु भागं ग्रहीतुं अनुरूपविद्युत्साइकिलनिर्मातृणां योग्यानां उत्पादानाम् आयोजनार्थं "विद्युत्साइकिलानां व्यापारप्रवर्धनार्थं कार्यान्वयनयोजनां" जारीकृतवन्तःविद्युत्साइकिलानां व्यापारनीतिः अपि प्रथमवारं प्रवर्तते ।
अतः उपभोक्तारः तस्य स्थाने कथं स्थापयन्ति ?काः कम्पनयः भागं गृह्णन्ति ?तत्र कानि अनुदानानि सन्ति ?
पुरातनवस्तूनाम् नूतनवस्तूना सह व्यापारार्थं राज्यवित्तपोषितसमर्थनम्स्थानीयसरकाराः अनुदानस्य मानकानि निर्धारयन्ति
अस्मिन् कार्यान्वयनयोजनायां सर्वेषां स्थानीयतानां कृते उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं प्रासंगिकधनस्य उपयोगस्य समन्वयः करणीयः, वास्तविकस्थितीनां आधारेण विद्युत्साइकिलस्य व्यापारस्य विस्तृतकार्यन्वयननियमाः निर्मातुं, अनुदानमानकानां पद्धतीनां च स्पष्टीकरणस्य आवश्यकता वर्तते
उपभोक्तृभ्यः अनुदानं प्रदत्तं भविष्यति ये पुरातनं विद्युत्साइकिलं स्वस्य व्यक्तिगतनाम्ना प्रत्यागत्य नूतनविद्युत्साइकिलेन सह विनिमयं कुर्वन्ति, ये उपभोक्तृभ्यः अनुदानं प्राप्नुवन्ति तेभ्यः "विद्युत्साइकिलउद्योगस्य मानकानि शर्ताः च" पूरयन्तः कम्पनीभिः निर्मिताः योग्यानि नवीनविद्युत्साइकिलानि क्रेतुं प्रोत्साह्यन्ते। .विद्युत्साइकिलविक्रयकम्पनयः, उत्पादनकम्पनयः, पुनःप्रयोगकम्पनयः च संयुक्तरूपेण व्यापार-व्यवहारं कुर्वन्ति, उपभोक्तृभ्यः च सुपरइम्पोज्ड्-छूटं प्रयच्छन्ति अन्येषु शब्देषु पुरातनविक्रयणस्य राशियाः अतिरिक्तं उपभोक्तारः नूतनानां क्रयणार्थं अनुदानं अपि प्राप्नुयुः ।राष्ट्रियविकाससुधारआयोगस्य औद्योगिक-अर्थशास्त्र-प्रौद्योगिकी-अर्थशास्त्र-संस्थायाः औद्योगिककार्यालयस्य उपनिदेशकः ली ज़िवेन् इत्यनेन उक्तं यत् उपभोक्तृणां कृते अधुना उच्चस्तरस्य बुद्धिमत्ता, दीर्घदूरपर्यन्तं, उच्चतरसुरक्षाकारकाणां च प्रतिस्थापनविद्युत्साइकिलस्य अतीव प्रबलमागधा वर्तते , यतः विद्युत्साइकिलस्य उपयोगेन सम्भवतः यातायातदुर्घटना, सुरक्षासंकटाः च बहु सन्ति ।एते उपायाः उपभोक्तृणां विद्युत्साइकिलक्रयणस्य व्ययस्य न्यूनीकरणाय भवन्ति ।
पुरातनं लिथियम-आयन-बैटरीं सीस-अम्ल-बैटरीभिः सह विनिमयं कुर्वन्तुअनुदानं समुचितरूपेण वर्धयिष्यते
अन्तिमेषु वर्षेषु विद्युत्-साइकिल-बैटरीषु सीसा-अम्ल-बैटरी-इत्यस्य ८०% समीपे भागः भवति, तथा च, एषा नीतिः तेषां उपभोक्तृणां कृते अस्ति, ये पुरातन-लिथियम-आयन-बैटरी-विद्युत्-साइकिलानां सीसा-अम्ल-बैटरी-साइकिलानां कृते आदान-प्रदानं कुर्वन्ति, अनुदानं भविष्यति समुचितं वर्धितम् ।
यदि उपभोक्तारः अद्यापि लिथियम-आयन-बैटरी-विद्युत्-साइकिलस्य आदान-प्रदानं कर्तुम् इच्छन्ति तर्हि तेषां बैटरी- "विद्युत्-साइकिल-कृते लिथियम-आयन-बैटरी-सुरक्षा-तकनीकी-विनिर्देशाः" मानक-आवश्यकतानां अनुपालनस्य आवश्यकता वर्तते यतो हि अस्मिन् वर्षे नवम्बर्-मासस्य प्रथमे दिने राष्ट्रिय-मानकं आधिकारिकतया कार्यान्वितं भविष्यति, उपभोक्तारः नवम्बर्-मासस्य प्रथमदिनात् पूर्वं सीसा-अम्ल-बैटरी-विद्युत्-साइकिल-इत्यस्य आदान-प्रदानं कर्तुं शक्नुवन्ति, नवम्बर्-मासस्य प्रथम-दिनाङ्कात् परं च सीसा-अम्ल-अथवा लिथियम-आयन-बैटरी-विद्युत्-साइकिल-इत्यस्य आदान-प्रदानं कर्तुं शक्नुवन्ति
तदतिरिक्तं स्थानीयसरकाराः स्थानीयवित्तनिधिना उपभोक्तृभ्यः उच्चसुरक्षाजोखिमयुक्तानि विद्युत्साइकिलानि बैटरी च प्रत्यागन्तुं अनुदानं प्रदातुं शक्नुवन्ति यथा, येषु लिथियम-आयन-बैटरीषु स्पष्टरूपेण क्षतिः, लीकेजः, गम्भीरविकृतिः, एब्लेशन-चिह्नानि इत्यादयः सन्ति, येषां परिणामेण दुर्घटनानां अधिकं जोखिमः भवति, ते सर्वे उच्चसुरक्षा-खतरा-बैटरीः सन्ति, तथा च एतादृश-बैटरी-प्रयोगेन विद्युत्-साइकिलाः उच्च-सुरक्षा-खतराः सन्ति .
काः कम्पनयः सन्तिअनुपालनशीलः विद्युत्साइकिलनिर्माता?
अनुपालनशीलाः विद्युत्साइकिलनिर्मातारः कानूनानुसारं पञ्जीकरणं कुर्वन्तु तथा च राष्ट्रियकायदानानां नियमानाञ्च पालनं कुर्वन्तु। योग्यविद्युत्साइकिलउत्पादानाम् अनुरूपतायाः प्रमाणपत्रं भवितुमर्हति तथा च अनिवार्यं उत्पादप्रमाणीकरणं (ccc प्रमाणीकरणं) उत्तीर्णं भवितुमर्हति, यत् सिद्धयति यत् उत्पादः प्रासंगिकसुरक्षामानकानां अन्येषां प्रासंगिकनियामकानाम् आवश्यकतानां च पूर्तिं करोति।
अस्मिन् वर्षे एप्रिल-मासस्य २९ दिनाङ्के उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन अन्यविभागैः च संयुक्तरूपेण "विद्युत्-साइकिल-उद्योगस्य मानक-शर्ताः" तथा च "विद्युत्-साइकिल-उद्योगस्य मानक-घोषणा-प्रबन्धन-उपायाः" जारीकृताःअस्मिन् वर्षे जूनमासस्य १८ दिनाङ्के "लिथियम-आयन-बैटरी-उद्योग-मानक-शर्ताः" इत्यस्य नूतनं संस्करणं संशोधितं कृत्वा विमोचितम्, यत् उत्पाद-गुणवत्तां सुदृढं कर्तुं, सुरक्षा-उत्पादन-स्तरं सुधारयितुम्, उपभोक्तृ-अधिकार-हित-रक्षणस्य च दृष्ट्या उत्पादन-कम्पनीनां कृते अधिकानि आवश्यकतानि अग्रे स्थापितानि ;अस्मिन् वर्षे अगस्तमासस्य १९ दिनाङ्के उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन "विद्युत्साइकिलउद्योगमानकशर्ताः" पूरयन्तः कम्पनीनां प्रथमसमूहस्य घोषणा कृता तथा च तत्सह "लिथियम-आयनबैटरीउद्योगमानकशर्ताः" पूरयन्तः कम्पनीनां अष्टमसमूहस्य घोषणा कृताउपभोक्तृभ्यः घोषणायाः अनुपालनं कुर्वतीनां कम्पनीनां सूचीयां स्थापितानां योग्यानां विद्युत्साइकिलानां, लिथियम-आयन-बैटरी-उत्पादानाम् च क्रयणं प्राथमिकताम् अददात् इति अनुशंसितम् अस्ति
विक्रय उद्यम ई-वाणिज्य मञ्चानां निरीक्षणं कथं करणीयम्पुरातन-उत्पादानाम् उत्तम-उत्पादानाम् व्यापार-प्रवेशं साक्षात्कर्तुं?
कार्यान्वयनयोजनायां विद्युत्साइकिलविक्रयकम्पनीभ्यः आग्रहः कृतः यत् ते आगच्छन्तं निरीक्षणं स्वीकारं च प्रणाल्याः स्थापनां कार्यान्वितुं च, उत्पादयोग्यताप्रमाणपत्राणि, अनिवार्यं उत्पादप्रमाणीकरणं च अन्यसूचनाः च सख्यं जाँचयतु यदि दोषाणां पुष्टिः भवति तर्हि निर्मातारः कानूनानुसारं पुनः आह्वानं कार्यान्वितुं आग्रहं कुर्वन्ति। यदि अवैधविक्रयणं ज्ञायते यत् अनिवार्यराष्ट्रीयमानकानां अनिवार्यस्य उत्पादप्रमाणीकरणस्य आवश्यकतानां च अनुपालनं न करोति तर्हि तेषां गम्भीरतापूर्वकं निवारणार्थं पर्यवेक्षणं सुधारणं च, विक्रयं स्थगयितुं आदेशाः, प्रशासनिकदण्डाः च इत्यादयः व्यापकाः उपायाः गृहीताः भविष्यन्ति।
तत्सह नीतयः ई-वाणिज्यमञ्चानां पर्यवेक्षणमपि सुदृढां कर्तुं अर्हन्ति । अवैधसंशोधनसूचनाः स्वच्छं कर्तुं स्वचालितपुनर्प्राप्तिप्रौद्योगिक्याः अवरोधनविलोपनस्य च उपायान् स्वीकर्तुं प्रासंगिकैः ई-वाणिज्यमञ्चैः आग्रहः कृतः अस्ति यत् "परस्परपरिचयसमझौतानां तालान् उद्घाटयितुं", "गतिसीमानां तालान् उद्घाटयितुं" "क्षमतां वर्धयितुं च" इत्यादीनां सूचनानां प्रकाशनं सख्यं निषिद्धम् अस्ति । . उत्पादाः।
ली ज़िवेन् इत्यनेन परिचयः कृतः यत् परिसञ्चरणलिङ्के सख्तं ऑनलाइन-अफलाइन-विक्रय-निरीक्षणं, पूर्ण-शृङ्खला-सुरक्षा-व्यवस्थायाः स्थापना च वस्तुतः एतेषां उपायानां उद्देश्यं सामान्यजनानाम् अधिकारानां हितानाञ्च रक्षणं भवति, यस्मिन् विद्युत्-साइकिल-स्थापनम् अस्ति सहस्राणां गृहेषु अन्तिमः आपूर्तिः, यथार्थतया पुरातनस्य नूतनस्य आदानप्रदानस्य क्रियाकलापः पुरातनस्य उत्तमस्य आदानप्रदानस्य क्रियाकलापः भवतु।
इलेक्ट्रिक बाईक ट्रेड-इन् अत्र अस्ति
किं त्वं उत्साहितः असि ?
स्रोतः : सीसीटीवी न्यूज क्लायन्ट्, चीनसर्वकारस्य वेबसाइट्, ग्वाङ्गझौ रेडियो तथा दूरदर्शनस्थानकं, नेटिजनस्य टिप्पण्याःगुआंगझौ दैनिक नवीन पुष्प शहर सम्पादक: मो liping
प्रतिवेदन/प्रतिक्रिया