समाचारं

सब्सिडी ८० मिलियन अतिक्रान्त, चेंगडु वुहोउ जिला कार व्यापार-नीति →

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ अगस्तदिनाङ्के रेडस्टार न्यूजस्य संवाददाता चेङ्गडुनगरस्य वुहोउमण्डलात् ज्ञातवान् यत् वुहोउमण्डले अद्यैव उपभोगस्य प्रवर्धनार्थं वाहनविक्रय-उद्योगस्य व्यापारस्य समर्थनार्थं नीतीनां विषये संगोष्ठी आयोजिता अस्ति सभायां वुहोउ-मण्डलेन “उपभोगं प्रवर्तयितुं वाहनविक्रय-उद्योगस्य व्यापार-समर्थनार्थं नीतीनां द्वितीय-चरणम्” जारीकृतम् । अर्थात् यदि भवान् इदानीं कारं क्रीणाति तर्हि सर्वकारीयसहायतायाः, कारकम्पनीसहायतायाः च संयुक्तं छूटं भोक्तुं शक्नोति । वुहोउ-मण्डले ८ कोटि-युआन्-अधिकं अनुदानं वितरितुं शक्यते ।
अस्मिन् वर्षे मेमासे विमोचितस्य "बृहत्-परिमाणस्य उपकरण-अद्यतन-प्रवर्तनार्थं नीतीनां प्रथम-समूहस्य" उपभोक्तृवस्तूनाम् व्यापार-प्रवर्तनस्य च अनन्तरं एषः व्यापार-नीतयः नूतनः दौरः अस्ति, यस्य उद्देश्यं भवति वाहन उपभोक्तृविपण्यम्। अस्मिन् समये उत्तमनीतीनां कार्यान्वयनकाले वुहोउ-मण्डलेन अपि स्वस्य समर्थनं वर्धयित्वा कार-व्यापार-नीतीनां नूतनं दौरं प्रारब्धम् ।
नूतनकारविक्रयस्य दृष्ट्या .वाहनविक्रयकम्पनयः नूतन ऊर्जावाहनानां एकस्य यूनिटस्य अधिकतमं ६,००० युआन्, ईंधनवाहनस्य एकस्य यूनिटस्य कृते ५,५०० युआन् पुरस्कारं प्राप्तुं शक्नुवन्ति, स्क्रैपिंगस्य नवीकरणस्य च दृष्ट्या कारविक्रयकम्पनयः प्रत्येकस्य यूनिटस्य कृते अतिरिक्तं १,००० युआन् पुरस्कारं प्राप्तुं शक्नुवन्ति ;
नगरस्य तथा मण्डलस्य नीतीनां उपायानां च आधारेण, ये व्यक्तिगतग्राहकाः पुरातनकाराः स्क्रैप् कृत्वा नवीन ऊर्जावाहनानि क्रीणन्ति, ते "नगरपालिकायाः ​​२,००० तः ८,००० युआन् + वुहोउ जिला कारकम्पनीनां ३,००० तः ७,००० युआनपर्यन्तं" छूटं आनन्दयितुं शक्नुवन्ति fuel vehicles "नगरपालिकास्तरस्य १,००० तः ७,००० युआन् + वुहोउ जिला कारकम्पनीभ्यः २,५०० तः ६,५०० युआनपर्यन्तं" लाभस्य छूटं भोक्तुं शक्नुवन्ति तदतिरिक्तं, वुहोउ जिला बहुसंख्यककारकम्पनीभिः सह सक्रियरूपेण कार-उपभोगस्य नवीनदृश्यानि निर्मातुं कार्यं करिष्यति, विभिन्नकार-उपभोग-विषय-क्रियाकलापयोः "नवस्य कृते पुरातनं" तत्त्वं एकीकृत्य, "एक-विराम" उपभोग-आवश्यकतानां पूर्तये प्रयासं करिष्यति जनसमूहं, तथा "द्वारे अन्तर्राष्ट्रीयं वाहनप्रदर्शनं" निर्माति।
"पुराण-नवीननीतेः प्रवर्तनस्य अनन्तरं परामर्शार्थं भण्डारं गच्छन्तीनां उपभोक्तृणां संख्यायां महती वृद्धिः अभवत्, व्यवहारस्य मात्रा अपि वर्धिता । अस्मिन् वर्षे जूनमासे एकस्मिन् भण्डारे प्रायः २०० काराः विक्रीताः, येषु अधिकांशः नूतना ऊर्जा आसीत् vehicles." chengdu jianguo automobile trading co., ltd. प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् अनुकूलनीतीनां कारणेन कम्पनीयाः विक्रयः महतीं वर्धितः अस्ति। पुरातन-नवीननीतेः निरन्तर-अनुकूलनस्य प्रचारस्य च लाभं प्राप्य अस्मिन् वर्षे जनवरीतः जुलाई-मासपर्यन्तं ११.५१ अरब-युआन्-रूप्यकाणां कारविक्रयणं प्राप्तवान्, यत् मण्डले ३७ कारविक्रयकम्पनीनां वर्षे वर्षे १४.१% वृद्धिः अभवत् सकारात्मकवृद्धिः प्राप्ता, तथा च सम्पूर्णवर्षं २० अरब युआन् अधिकं भविष्यति इति अपेक्षा अस्ति ।
रेड स्टार न्यूजस्य संवाददाता डोङ्ग ज़िन् इत्यस्य फोटो रिपोर्ट्
सम्पादक चेन यिक्सी
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया